Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती वहारिभिः । रत्नत्रयमुपादेयं, हेयास्तु विषयोपलाः ॥ ६७ ॥ सुखं विषयसेवाया - मत्यल्पं सर्षपादपि । दुःखं तु देहिनः प्राज्यं, मधुबिंद्रादिपुंसवत् ॥ ६८ ॥
॥ १५९ ॥
तथाहि पुरुषः कोऽपि, देशाद्देशं परिभ्रमन्, सार्थेनाऽविक्षवीं, चौरयादोमहानदीं ॥ ६९ ॥ तं सार्थं लुंटितुं तत्र, चोरव्याघ्रा दधाविरे । मृगवच्चापलायंत, सर्वे सार्थनिवासिनः ॥ ७० ॥ सार्थाद्धीनः स तु पुमान्, प्रविवेश महाटवीं । आकंठमागतैः प्राणैरभ्युद्यत्कूपवारिवत् ॥ ७१ ॥ उच्चैस्तरो गिरिरिव, प्रक्षरन्मदनिर्झरः । उदस्तहस्तोऽभ्राणीव, प्रभ्रंशयितुमंबरात् ॥७२॥ न्यंचयन् क्ष्मामंहिपातै-रं| तः सुषिरिणीमिव । आध्मातताम्रताम्रास्यो, घनश्यामोग्रदेहभृत् ॥ ७३ ॥ साक्षाद्यम इव क्रोधाद्, दुर्धरो वनकुंजरः । वराकं कांदिशीकं तं पुरुषं प्रत्यधावत ॥ ७४ ॥ त्रिभिर्विशेषकं || मारयिष्याम्यहं याहि, | याहीति प्रेरयन्निव । जघान तं मुहुः पृष्टे, वारणः करशीकरैः ॥ ७५ ॥ स पुमान् कुंदुक इव, निपतन्नुत्पतन् भयात् । प्राप्तप्रायो द्विपेनाप, तृणच्छन्नमथावरं ॥ ७६ ॥ गजोऽवश्यं जीवितहृत्, कूपे जीवामि जातुचित् । इति सोऽदात्तत्र झंपां जीविताशा हि दुस्त्यजा ॥७७ || वटोऽवटतटे चाभृ-त
चरित्रम्
॥ १५९ ॥

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172