Book Title: Mohan Sanjivani
Author(s): Rupchand Bhansali, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
मोहन-संजीवनी
॥
४
॥
तस्मै नमोऽस्तु दमिनेऽखिलसाम्प्रतीय
जैनागमाखिलरहस्यविदे त्रिशुद्धया । मूलोत्तरव्रतगुणप्रतिपालकाय,
विद्वत्सु सद्गुणिगणेषु सुदुर्लभाय ॥४॥ आचार्यराजिनयशोमुनिराजकादि
शिष्यपशिष्यसमुदायसुसेविताय । अात्मस्वभावनिरताय जितेन्द्रियाय, निर्मोहिने परविभावविरक्तकाय ॥६॥
युग्मम् । यश्चागमेन सुगतेः कुगतेः स्वरूप
नीरूपकः सुभविनां पुरतो नितान्तम् । ईर्यादिपञ्चसमितित्रयगुप्तधर्ता,
तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥७॥ विद्वद्विचक्षणगणे तिलकायमानः,
__ लब्धप्रसिद्धिरमलवतिलब्धरेखः । यः स्वात्मसाधनपरोऽवगम क्रियाभ्यां,
तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥ ८॥ खरतरगच्छाकाशचन्द्रायमानः,
सुविहितवरदान्तश्रीमतो मोहनः । प्रपठति य इमं श्रीपूज्यभत्त्याष्टकं हि,
विलसति सुमहत्त्वं सोऽत्र सौख्यं परत्र ॥ ९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87