Book Title: Mohan Sanjivani
Author(s): Rupchand Bhansali, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० मोहन-संजीवनी ॥ ४ ॥ तस्मै नमोऽस्तु दमिनेऽखिलसाम्प्रतीय जैनागमाखिलरहस्यविदे त्रिशुद्धया । मूलोत्तरव्रतगुणप्रतिपालकाय, विद्वत्सु सद्गुणिगणेषु सुदुर्लभाय ॥४॥ आचार्यराजिनयशोमुनिराजकादि शिष्यपशिष्यसमुदायसुसेविताय । अात्मस्वभावनिरताय जितेन्द्रियाय, निर्मोहिने परविभावविरक्तकाय ॥६॥ युग्मम् । यश्चागमेन सुगतेः कुगतेः स्वरूप नीरूपकः सुभविनां पुरतो नितान्तम् । ईर्यादिपञ्चसमितित्रयगुप्तधर्ता, तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥७॥ विद्वद्विचक्षणगणे तिलकायमानः, __ लब्धप्रसिद्धिरमलवतिलब्धरेखः । यः स्वात्मसाधनपरोऽवगम क्रियाभ्यां, तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥ ८॥ खरतरगच्छाकाशचन्द्रायमानः, सुविहितवरदान्तश्रीमतो मोहनः । प्रपठति य इमं श्रीपूज्यभत्त्याष्टकं हि, विलसति सुमहत्त्वं सोऽत्र सौख्यं परत्र ॥ ९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87