Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्वरप्रसादेनभगवतापाणिनिनैवप्रकाशितम् तत्रकात्यायनेनमुनिनापाणिनीयसूत्रेषुवार्तिक विरचितम् तदार्तिकोपरिचभगवतापतंजलिनामहाभाष्यमारचितम् तदेतत्रिमुनिव्याकरणं दांगमाहेश्वरमित्यारव्यायते कोमारादिव्याकरणानितुनवेदांगानिकिंतुलौकिक प्रयोगमात्रज्ञाना नीत्यवगंतव्यम् एवंशिक्षाव्याकरणाभ्यांवोच्चारणेपदसाधुत्वेचज्ञातेवेदिकमंत्रपदानामर्थ ज्ञानाकांक्षायांतदर्थभगवतायास्केनसमाम्नायःसमानातःसव्यारव्यातव्यइत्यादित्रयोदशाध्या यात्मकंनिरुक्तमारचितम तवचनामारव्यातनिपातोपसर्गभेदनचतर्विधंपदजातनिरूप्यवैदिक मंत्रपदानामर्थःप्रदर्शितः मंत्राणांचानुष्ठयार्थप्रकाशनहारेणेवकरणत्वात्पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्यमंत्रस्थपदार्थज्ञानायनिरुक्तमवश्यम्पक्षितंअन्यथाऽनुष्ठानासंभवात् मृण्येवजमि रातुर्फरीतूनइत्यादीनामतिदुरूहाणांप्रकारांतरेणार्थज्ञानस्यासंभावनीयत्वाच्च एवंनिघेटवोपिचे |दिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मकानिरुक्तांतताएव तत्रापिनिघंदुसंज्ञक पंचाध्याया For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101