Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः जायदसिप्रबुद्धएववर्त्तसे वर्तमानेविहितेन शवाजागरणस्यसर्वदास्तित्त्वमुच्यते तेनसर्यदेवाहिती|| सीत्यर्थः ननुलिअदिपदवाच्यक्रियायाःस्वर्गादिसाधनत्वान्यथानुपपत्याकल्यमपूर्वमेवफलयोगाय जागर्तिकिमीश्वरेणेत्यतआह के त्यादि ध्वसंधिनष्टं कर्मपुरुषस्यचेतनस्यफलदातुराराधनविनाकाल निनकापीत्यर्थः नहिलोके कुत्रापिविनष्टस्यकर्मणोऽपूर्वहाराफलजनकत्वंदृष्टम् लोकानुसारिणीचवे|| अतस्त्वांसंप्रेक्ष्यकतुषुफलदानपतिभुवंश्रुतौ श्रद्धांबधादृढपरिकर कर्मसुजनः२० दपिकल्पना लोक येदाधिकरणन्यायात् चेतनस्यतुराजादेराराधितस्यविनेयापूर्वसेवादिफलजनकलं दृश्यते तत्रलोकदृष्टप्रकारेणेववैदिककर्मणामपिफलजनकत्वंसंभवनलोकविरुद्धापूर्वफल दातृ त्वकल्पनावकाशः अपूर्वहिलोकसिद्ध कारणांतरनिरपेक्षवास्वर्गादिफलंजनयेत्तत्मापेक्षंवा आये तत्फलोपभोगयोग्य देहेंद्रियादिकमपिनापेक्षेन नचैतदिष्सर्वस्यापिमरखदुःरवादेःशरीरसंयुक्ता For Private and Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101