Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्तंयंत्रमुक्तंच तवमुक्तंचकादिअमुक्तंपादिमुक्तामुक्तंशल्यावांतरभेदादि यंत्रमुक्तंशरादि सत्रमुक्तमस्त्रमित्यच्यतेअरक्तं शस्त्रमित्यच्यते तपिब्राह्मवैष्णवपाझपतपाजापत्याग्नेयादि भादनेकविधएवंसाधिदेवनेषसमंत्रेषुचतुर्विधायुधेष्येषामधिकारः क्षत्रियकुमाराणांतदन यायिनांचतेसःचतुर्विधाः पदरातिथगंजतरंगारूताः दीक्षाभिषेकशकुनमंगल करणादिकंचस मपिप्रथमपादेनिरूपितम् सर्वेषांशस्त्रविशेषाणामाचार्यस्यचलक्षणपूर्वकंसंग्रहणप्रका रोदर्शितःहितीयेपादे गुरुसंपदासिद्धानांशस्त्रविशेषाणांपुनःपुनरण्यासोमंत्रदेवतासिद्धिक रणमपिनिरुपितंतृतीयपाद एवंदेवतार्चनाभ्यासादिभिःसिद्धानामस्वविशेषाणामयोगश्च तुर्थपारेनिरूपितः क्षुत्रियाणास्वधर्माचरणंयुद्धदुष्टदस्युचौरादिश्यामजापालनंचधनुर्वेदस्य प्रयोजनम् एवंगांधर्ववेदशास्त्रभरतेनपणीतम् तत्रनृत्यगीतवाद्यभेदेनबहुविधोऽर्थ:मपंचि न देवताराधननिर्विकल्पकसमाध्यादिसिडिश्चगांधर्ववेदस्यमयोजनम् एवमर्थशास्त्रंचबहु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101