Book Title: Mahaveer Vani
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai

View full book text
Previous | Next

Page 157
________________ २] [महावीर-वार लोकोत्तमाः अन्तः लोकोत्तमाः। सिद्धाः लोकोत्तमाः ।। साधवः लोकोत्तमाः। केवनिप्रज्ञाः धर्म लोकोत्तमः ।। शरणम् अर्हतः शरणं प्रपद्ये ।। सिद्धान् शरणं प्रपद्ये । साधून् शरणं प्रपद्ये. केवलिप्रज्ञप्तं धर्म शरणं प्रपद्ये।। धर्म-सूत्रम् . धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः । । देवाः अपि तं नमस्यन्ति यस्य धर्मे सदा मनः ॥१॥ अहिंसा सत्यं च अस्तेनकं च, ततश्च · ब्रह्म. अपरिग्रहश्च । . प्रतिपय पञ्च महानतानि, चरेत् . धर्म जिनदेशितं विदुः ॥ २ ॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182