SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ २] [महावीर-वार लोकोत्तमाः अन्तः लोकोत्तमाः। सिद्धाः लोकोत्तमाः ।। साधवः लोकोत्तमाः। केवनिप्रज्ञाः धर्म लोकोत्तमः ।। शरणम् अर्हतः शरणं प्रपद्ये ।। सिद्धान् शरणं प्रपद्ये । साधून् शरणं प्रपद्ये. केवलिप्रज्ञप्तं धर्म शरणं प्रपद्ये।। धर्म-सूत्रम् . धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः । । देवाः अपि तं नमस्यन्ति यस्य धर्मे सदा मनः ॥१॥ अहिंसा सत्यं च अस्तेनकं च, ततश्च · ब्रह्म. अपरिग्रहश्च । . प्रतिपय पञ्च महानतानि, चरेत् . धर्म जिनदेशितं विदुः ॥ २ ॥
SR No.009220
Book TitleMahaveer Vani
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year
Total Pages182
LanguageGujarati
ClassificationBook_Gujarati
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy