Book Title: Mahaveer Vani
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai
View full book text
________________
-सूत्रम् !
दमाः यमेन तपसा ना पर्ययमानः
मह
असते सहमानां एकं जयेत् आमानम् एष आत्मानमेव
||२१||
मामे दुनिया | तस्य परमो जयः २१५ ॥
किं ते युनः ।
मनै आमा या मे ॥ २१६ ॥
चेन्द्रियमानं मायां तथैव च । दुर्जयं नैव मानं सर्वामनि जितेजितम् ॥२१७॥
तत् अरिष्टता करोति
यत् स फोन आत्मना दुरात्मा ।
स ज्ञास्यति मृत्युमुखं तु प्राप्तः पक्षानुतापेन यस्यैवमामा तु भवेत् निचितः त्यजेत् देहं न स धर्मशासनम् ।
दयाविहीनः ॥२१८॥
तं ताशं नो प्रचारयन्ति इन्द्रियाणि उत्पतत्-याता व सुदर्शनं गिरिम् || २१९||
आत्मा
खद सततं रक्षितव्यः
सर्वेन्द्रियेभिः सुसमाहितेभिः ।
अरक्षितः
जातिपथम् उपैति
सुरक्षितः सर्वदुःखानां मुच्यते ॥ २२० ॥
१ सर्वदुः तेभ्यः ।
[ ३३
i

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182