Book Title: Mahaveer Vani
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai

View full book text
Previous | Next

Page 168
________________ -सूत्रम् ! दमाः यमेन तपसा ना पर्ययमानः मह असते सहमानां एकं जयेत् आमानम् एष आत्मानमेव ||२१|| मामे दुनिया | तस्य परमो जयः २१५ ॥ किं ते युनः । मनै आमा या मे ॥ २१६ ॥ चेन्द्रियमानं मायां तथैव च । दुर्जयं नैव मानं सर्वामनि जितेजितम् ॥२१७॥ तत् अरिष्टता करोति यत् स फोन आत्मना दुरात्मा । स ज्ञास्यति मृत्युमुखं तु प्राप्तः पक्षानुतापेन यस्यैवमामा तु भवेत् निचितः त्यजेत् देहं न स धर्मशासनम् । दयाविहीनः ॥२१८॥ तं ताशं नो प्रचारयन्ति इन्द्रियाणि उत्पतत्-याता व सुदर्शनं गिरिम् || २१९|| आत्मा खद सततं रक्षितव्यः सर्वेन्द्रियेभिः सुसमाहितेभिः । अरक्षितः जातिपथम् उपैति सुरक्षितः सर्वदुःखानां मुच्यते ॥ २२० ॥ १ सर्वदुः तेभ्यः । [ ३३ i

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182