Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 38
________________ [१३] 1 चिन्तामणिः सकलसभी हितपदार्थप्रकाशक सहस्रकरो वित्तीर्णोऽस्ति । उपरि नतोन्नतः, नव्यः अविसर्गः, चिन्ता इस्वेतदर्थविशेषद्योतकमव सेयम्॥२९॥ [ शालिनी ] धातोरर्थः किं मल्लक्षणोक्तः, कस्मान्नाना नो विशेष्यं विशिष्टम् । क्लीबं कस्माजायते जातु नित्यं, स्मारं स्मारं प्रोच्यतां सूत्रमुच्चैः ॥ ३० ॥ ( पञ्जिका ) (१) व्याकरणशास्त्रोक्तो धातोरर्थः कः ? (२) कुतो विना विशेष्यं विशिष्टं न स्यात् ? (३) निश्यशो नपुंसकलिङ्ग कुतो भवति नु ? एतदर्थावगमकं सूत्रं स्मृत्य स्मृत्वा तारस्वरेण प्रोच्यताम् ||३०|| [ अनुष्टुप् ] श्यामगजो ङसि प्रान्तो नूत्नाधिकरणेऽन्तिमः । पर्यायवचनैर्वाच्यं सूत्रं कारकसास्कृतम् ||३१|| ( पञ्जिका ) , स्थाप्यः (१) श्यामगजपर्यायशब्दः पञ्चम्येकवचनङ सिप्रत्ययान्तः प्रथमः (२) ततश्च नूतनाधिकरणवाचकशब्दः सप्तम्येकवचनः प्रान्ते निवेश्यः एव कृते यद्भवेत् तत् सूत्रं कारकसत्कं वर्तते, किं तत् ? कथ्यतामिति ॥ ३१ ॥ [ शिखरिणी ] तवर्गान्त्यो वर्णो यदिः च करणीयोऽस्ति चरमटवर्गस्य स्थाप्यः परमिह न सोऽन्ते कुचन । पदं चैकं कार्य र पॠपरतोऽमुं विरचयेच्छसायुक्ताः कार्या न लचटतवर्गा व्यवहिताः ॥ ३२॥ ( पञ्जिका ) नकारो नकारात्मना परिणमनीयोऽस्ति तदर्थ मुक्तो विधिविधेयः

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82