Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 60
________________ [ ३५ ] का कालायसवाचकोऽविरहिता, शन्ते पुना राजते, सूत्रं तद्धितमत्र सत्वर सपा-दत्तां विधत्ता हितम् ॥८६॥ . . (पञ्जिका ) . (१) वृषभार्थकानाम्नः पञ्चमीषष्ठयेकवचने यदूपं तत् प्रथम किमास्ते । (२) ततः कुत्र कोमले सति पशवोऽपि वश्या भवन्ति त्वरितम् । (३) अन्ते पुनर्लोहार्थकः शब्दोऽविकलितः को विलसति । शीघ्र तद्धित. प्रकरणस्थितं सूत्रमुपादत्तां हर्षश्च विधत्तामिति ॥८६।। [ इन्द्रवा ] अश्वस्य पल्या अनुरूपरूपो, गोवाचको धुर्म्य उपात्त आस्ते । ड्यन्तं ततो नाम धुरन्धरार्थ, वाच्यं प्रियं तद्धिनवाचि सत्रम् ॥८॥ ( पञ्जिका ) .. अश्वस्य सहधर्मिण्याः सदृशो वृषभाभिधायकः शब्दः सूत्रे पथममुपात्तो वर्तते । (२) ततः सप्तम्ये कवचनरूपं धौरेयार्थकं नामास्ते । तद्धितवाचकमभिमतं सूत्रं प्रोच्यतामिति ॥८७|| [ उपगीतिः ] इभ्यसुतः श्रीमानपि रागानटसत्ककन्यायाः । नृत्यति नटो नुं बंशं रूढों रक्ते न किं भवति ।।८८।। - अस्मिन्ननादिपाद-त्रयेऽनुसन्धीयतां सूत्रम्। . ( पञ्जिका ) इलाचीतनयाभिधानः श्रेष्ठिपूनुर्धनवानपि नर्तकस्य तनयायाः प्रणयतो नतको भूत्वा वंशाप्रमधिरुह्य नृत्यं नृत्यति । रागासक्ते जने किं न सम्भवति ? अपि सर्व सम्भाव्यते । अस्यामुपगीतो प्रथम

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82