Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे प्रतिकर्मव्यवस्था ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
२६५
णतः।। 'इति वार्तिकम् । प्रकाशकमिति ! साक्षिचित् प्रकाशिका । तदुक्तं सिद्धान्तविन्दौ— सर्वानुसन्धातृ चैतन्यं जीवेशानुगतं साक्षीत्युच्यते' इति । तथा च बिम्बप्रतिबिम्वचितोरीशजीवत्वपक्षे शुद्धचिदेव तदुभयानुगता साक्षिणी जगदुपादानम् । अविद्याप्रतिविम्बमनःप्रतिविम्बयोरीशजीवत्वे तु अविद्याविम्बत्वोपहिता चित्तथा । अविद्यामनोगतचिदाभासयोरीशजीवत्वे त्वीश एव तथा । तत्र आद्यः पक्षो विवरणकृतः । द्वितीयः संक्षेपशारीरककृतः । तृतीयः वार्तिककृतः । वाचस्पतिमते तु जीव एव तथा । तस्यैवाविद्याविषयत्वोपहिते ईशे तादात्म्येनानुगतत्वात् । घत्वद्रव्यत्वोपहितयोरिवाविद्याविषयत्वाश्रयत्वोपहितयोस्तादात्म्यसम्भवात्तयोरिव भेदस्यापि सत्त्वात् नेशजीवसाङ्कर्यम् । न हि द्रव्यत्वघटत्वोपहितयोरत्यन्ताभेदः । ईशं प्रति दृश्यमात्रस्यानावृतत्वात् तं प्रति जीवस्य भासकत्वं न वृत्तिसापेक्षमिति दिक् । कल्पनान्तरेति । भातीतिव्यवहारे विषयसंश्लिष्टवृत्तिप्रतिविम्बितचितः प्रयोजकत्वे सुखादौ तदसम्भवादनावृतचित्तादात्म्यस्यापि तत्कल्पनया तत्रापि वृत्तिकल्पनया च गौरवं वृत्तावपि वृत्त्यन्तरकल्पनाप्रयुक्तानवस्था चेति भावः । निर्विकल्पकरूपं तार्किकादिसम्मत निर्विकल्पकतुल्यम् । जानामीत्यादिव्यवहाराविषय इति यावत् । आच्छादितेति । यथा सूक्ष्मवस्त्राद्यावृतो दीपो - ऽन्वतमसविरोच्यप्यनन्धतमसाविरोधित्वाद्रव्यत्वादिरूपेणैव घटादेर्व्यवहारे प्रयोजकः न तु रूपविशेषादिमत्त्वेन तथानभिव्यक्तं चैतन्यमज्ञातत्वेनैव तद्व्यवहारे न तु ज्ञातत्वादिति भावः । आपन्नजाड्येति । अनभिव्यक्तीत्यर्थः । आपादकत्वं सम्पादकत्वम् । अभिभावकत्वं अभिभवप्रयोजकतावच्छेदकरूपवत्त्वम् । प्रयोज्यत्वेन घटितत्वेन । स्वप्रतिबिम्बवद्वृत्त्याकारत्वस्यैवोक्तसम्बन्धरूपत्वात्ततदाकारक वृत्तिज्ञानत्वस्यैवोक्ताभिभवप्रयोजकतावच्छेदकत्वाच्चोत्ततत्तदाकारत्वस्योरूपत्वे आत्माश्रय इति भावः । अस्तीत्यादीत्यादिपदात् सन्निति व्यवहारसङ्ग्रहः । अज्ञानेत्यनेनासत्त्वापाद काज्ञानमुक्तम् । तत्सन्निकृष्टेति । तदीयव्याप्तिज्ञानादिरूपेत्यर्थः । जन्यत्वस्य जन्यतावच्छेदकस्य तदीयो यः आकाराख्यंस्सम्बन्धविशेषः तद्विशिष्टत्वस्येति यावत् । यद्यप्युक्ताज्ञाननिवृत्तियोग्यत्वमपि तदेव, तथापि तादशसम्बन्धस्योक्तनिवृत्तिजनकत्वे व्याप्तिज्ञानादिजन्यत्वे चावच्छेदकीभूयोपपादकत्वेन स आवश्यक इति ज्ञापनाय द्वैविध्योक्तिरित्याशयेनाह - त दुभयमिति । तदुभयात्मक आकाराख्यस्सम्बन्धः । स्वकारणेत्यादि । स्वस्य वृत्तिज्ञानस्य कारणाधीनात् स्वभावविशेषात् अनुगतरूपेणैव कारणनियम्यत्वादनुगतरूपेणैव कार्यनियामकत्वाच्च । तथा चोक्तसम्बन्धं विना तयोरसम्भवात् स
३४
For Private and Personal Use Only
-

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336