Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
अद्वैतमञ्जरी
तस्य ! कल्पिते कल्पितत्वादन्यदनावृतमित्यर्थः । अज्ञानादीत्यादि । अज्ञानाद्यपाध्यवच्छिन्नस्य प्रकाशेऽप्यशनायाद्यतीतत्वोपलक्षितपूर्णानन्दरूपेणावरणमावश्यकम् । अप्रकशादित्यर्थः । शक्तिमदविद्यति। शक्तिनाशाच्छक्तिविशिष्टरूपेणाविद्याया नाश इति भावः । उच्छेदेति । ज्ञानमज्ञानप्रयुक्तस्यैवोच्छेदकमित्येवंरूपत्वादित्यर्थः । अज्ञानप्रयुक्तत्वं चाज्ञानव्याप्यत्वम् । तच्चाज्ञाने तद्व्याप्ये अनादिदृश्ये तत्कार्थे चास्त्येव । उच्छेदश्च पूर्वोक्तो बोध्यः । यदि तु ज्ञानमेवाज्ञानस्य नाशस्तदुत्पत्तिक्षणस्य चाज्ञानप्रयुक्तदृश्याधिकरणकालपूर्वत्वाभावनियम इति स्वीक्रियते, तदा निवकिमित्यस्य निवृत्तिरित्यर्थ इति ज्ञानमज्ञानस्यैव निवृत्तिरिति नियमो बोध्यः । बदनङ्गीकारात् ज्ञानादज्ञानस्यैवेति नियमास्वीकारात् अज्ञानभिन्नस्य ज्ञानात् सूक्ष्मरूपता नेत्यस्यास्वीकारादिति यावत् । तथा चैकाज्ञानपक्षे शक्तिभेदस्य शुक्तिरूप्याद्यनुपादानत्वेऽपि शुक्त्यादिज्ञानेन रूप्यादिनिवृत्तियुज्यत एवेति भावः । शक्तिभेदस्य पल्लवाज्ञानस्य वा तदुपादानत्वपक्षे तु बाध एव सम्भवतीत्याह-शुक्तिज्ञानस्य चेति । तुलाज्ञानेति । मूलाज्ञानीयावस्थातच्छकत्यन्यतरेत्यर्थः । अनभ्युपगमादिति । उपादानमविद्यादिकम् आकाशादिरूपेण परिणमते, मिथस्संयुक्तकपालद्वयादिकं घटादिरूपेण परिणमते इत्येव स्वीक्रियते । तथा च घटादौ कपालादेः सम्बन्धो नास्ति । तस्य हि स्वीकारे घटस्येव कपालद्वयस्यापि गुरुत्वादिकं स्वकार्यानुमानादिकं कुर्यात् । तस्मात् परिणामवाद एव युक्तः । उक्तं चारम्भणाधिकरणभाष्यादौ--'द्रव्यारम्भोऽपि न सर्वत्रारम्भकसंयोगादेवे'ति । तथा चावयवसंयोगेनैव द्रव्योत्पत्तावनुभवविरोधः । शीघ्रमेव प्रभादिस्थले द्रव्यस्योत्पत्तेः । अभिव्यक्तौ प्रमातृचिदुपरागे । तदवच्छेदेनैवेति । यद्यपि शुद्धनिष्टमेव सर्वमावरणं, तथापि तदभिभवो घटाद्याकारवृत्त्या क्रियमाणो घटाद्यवच्छिन्न एव । स हि यद्यज्ञाननाशः, तदा वृत्तिज्ञानस्वरूपत्वात् घटाद्यवच्छिन्न एव । प्रत्यक्षमनोवृत्तेस्तथात्वस्येन्द्रियसन्निकर्षाधीनत्वात् । परोक्षवृत्तिप्रयुक्तस्याभिभवस्य प्रमातृमात्रनिष्ठाज्ञाननाशरूपत्वान्न घटाद्यवच्छिन्नत्वमिति वक्ष्यते । आवरणस्य शक्तिरूपत्वेऽपि तदभिमवो वृत्तिस्वरूपत्वात् तथैव । यदि तु वृत्त्यभावविशिष्टो योऽज्ञानसम्बन्धः, तदभाव एवाभिभवः। न त्वज्ञानस्य नाशः । अज्ञानस्यैकत्वेन घटादिवृत्त्या नाशासम्भवात् , तदापि घटादिवृत्त्या सम्पाद्यमानः स एवेति भावः । शक्त्यभिभवाद्वेति । शक्तिरावरणशक्तिः । तूलाज्ञानमावरणविक्षेपशक्तियुक्तं ब्रह्मज्ञानान्यज्ञाननाश्यमूलाज्ञानतादात्म्यानापन्नमज्ञानम् । अवस्थाविशेषस्तु तादृशं मूलाज्ञानतादात्म्यापन्नम् । वक्ष्यति हि 'अज्ञानावस्थायास्तदभिन्नाया' इति । एकदेशनाशस्तु वृत्तौ सत्यामज्ञानं स्वकार्याक्षमं तत्रापि
For Private and Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336