Book Title: Kundsiddhi Prarambh
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 17
________________ Shri Mar Jain Adhara Kendra अयस्तंभनिवेशनभुजंगप्रयात शलिनीभ्यामाह समेटतीयेशेपूर्वापरंदक्षिणोत्तरंचापिसूत्रंदद्यात एवंनवकोष्ठात्मकोमंडपोम | वतिततः रतीयांशतिष्वष्टसुचतवहिःकोरणेषचसमानशभानहढानयनीयवसोडवान पंचहलप्रमाणात हादशलभानदध्यान ध्याहारयतस्तंभवेद्याःकोणेषुअष्टहस्नघमाणातचतुरलभानसचूडानतादृशानेवाग्नेयीदिग्तःपादक्षिण्याध्यादोपयतलभपंच मोशंभूमोनिखनेदेवकोषोडशम्भस्थापनस्यादितिव्याख्यापंचरामंडपाच्छिताम्वेदसंख्याश्चूडासमन्विताने भातसमंचसंस्था | समत्रित्रिभागेचसूत्रपद्याइदग्दक्षिणचापिपूर्वापरंचततस्यशौचकोणेषुदध्यासमभकानहादशैवे सुहस्तान १८वेद्याःकोणेहलिहस्तोञ्चवेदसंभानेदद्याइन्हिदिग्तःमचूडानप्रादक्षिण्यापचमाशंतभूमौदध्या प्पलमहादशकंपुनः वाह्येप्युक्तप्रकारेणातत्रतत्र विभागनःअवयद्यनिसाधारण्यनमंडपो देवंषोडशसभसंस्था॥१६॥ छिनानियुक्तं तथापिषोडशहस्तमंडपाईनैवेतिज्ञेयंसर्वमुख्यस्पषोडशहस्तस्यैवसर्वत्रोहत्वान्यच्छारदानिलकेपोडशस्तभसंयुक्तंचा खारलेषुमधमा अष्टहस्नसमुच्छायो इतिवदसंख्याश्यूउसमन्वितालथेनिवाक्यात चतुर्पवेदिकोणगपुस्लभेषचूडा नियमःअन्येषहादशमुकाई सुडावाकार्या-अन्यच्चनभोच्झायेशिलान्यासमत्रयोजनकीलकेखननावटसंस्कारेपारंभोवदिगोचरेइतिवास्तुशास्त्रेपंचमोशंखनेहमौसर्वसा धारणाविधिरिति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96