SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mar Jain Adhara Kendra अयस्तंभनिवेशनभुजंगप्रयात शलिनीभ्यामाह समेटतीयेशेपूर्वापरंदक्षिणोत्तरंचापिसूत्रंदद्यात एवंनवकोष्ठात्मकोमंडपोम | वतिततः रतीयांशतिष्वष्टसुचतवहिःकोरणेषचसमानशभानहढानयनीयवसोडवान पंचहलप्रमाणात हादशलभानदध्यान ध्याहारयतस्तंभवेद्याःकोणेषुअष्टहस्नघमाणातचतुरलभानसचूडानतादृशानेवाग्नेयीदिग्तःपादक्षिण्याध्यादोपयतलभपंच मोशंभूमोनिखनेदेवकोषोडशम्भस्थापनस्यादितिव्याख्यापंचरामंडपाच्छिताम्वेदसंख्याश्चूडासमन्विताने भातसमंचसंस्था | समत्रित्रिभागेचसूत्रपद्याइदग्दक्षिणचापिपूर्वापरंचततस्यशौचकोणेषुदध्यासमभकानहादशैवे सुहस्तान १८वेद्याःकोणेहलिहस्तोञ्चवेदसंभानेदद्याइन्हिदिग्तःमचूडानप्रादक्षिण्यापचमाशंतभूमौदध्या प्पलमहादशकंपुनः वाह्येप्युक्तप्रकारेणातत्रतत्र विभागनःअवयद्यनिसाधारण्यनमंडपो देवंषोडशसभसंस्था॥१६॥ छिनानियुक्तं तथापिषोडशहस्तमंडपाईनैवेतिज्ञेयंसर्वमुख्यस्पषोडशहस्तस्यैवसर्वत्रोहत्वान्यच्छारदानिलकेपोडशस्तभसंयुक्तंचा खारलेषुमधमा अष्टहस्नसमुच्छायो इतिवदसंख्याश्यूउसमन्वितालथेनिवाक्यात चतुर्पवेदिकोणगपुस्लभेषचूडा नियमःअन्येषहादशमुकाई सुडावाकार्या-अन्यच्चनभोच्झायेशिलान्यासमत्रयोजनकीलकेखननावटसंस्कारेपारंभोवदिगोचरेइतिवास्तुशास्त्रेपंचमोशंखनेहमौसर्वसा धारणाविधिरिति For Private and Personal Use Only
SR No.020449
Book TitleKundsiddhi Prarambh
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy