Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ दग्धवैरिदलिकः किल तेजो राशिरस्य वडवानल एव । दीपनाय रिपुभूपपुरन्ध्री लोचनाश्रुनिवहोऽजनि यस्य ॥१९॥ अधिज्यके धन्वनि तस्य विद्विषा मधःकृता भ्रूकुटिरुत्कटापि हि । तस्मिन् शरौघं लघु संदधत्यहो तुत्रोट तेषां रणगर्वग्रन्थिका ॥२०॥ नामतस्समजनिष्ट हमाऊ तत्सुतो नरमणिः स च यस्मिन् । रत्नकुक्षिविधृते शुशुभेऽम्बा शुक्तिकेव धृतमौक्तिकरत्ना ॥२१॥ स क्रमेण ववृधे सुतरत्नं तेजसा च वयसा च गुणैश्च । ग्रीष्मभानुरिव भीष्मगुणाढ्यो दुस्सहोऽसहनसंहतिकानाम् ॥२२॥ अन्योऽन्यमात्सर्यवशादिवैताः संचक्रमुस्तत्र कलाः समग्राः। जायेत लभ्ये सुभगे हि कान्ते मृगीदृशामाशयबन्धसाम्यम् ॥२३॥ अदृष्टलक्ष्यव्यधतत्परं स्मरं कलागुरुकृत्य धनुःकलाधरः । १. तेजसाऽथ कां. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96