SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ दग्धवैरिदलिकः किल तेजो राशिरस्य वडवानल एव । दीपनाय रिपुभूपपुरन्ध्री लोचनाश्रुनिवहोऽजनि यस्य ॥१९॥ अधिज्यके धन्वनि तस्य विद्विषा मधःकृता भ्रूकुटिरुत्कटापि हि । तस्मिन् शरौघं लघु संदधत्यहो तुत्रोट तेषां रणगर्वग्रन्थिका ॥२०॥ नामतस्समजनिष्ट हमाऊ तत्सुतो नरमणिः स च यस्मिन् । रत्नकुक्षिविधृते शुशुभेऽम्बा शुक्तिकेव धृतमौक्तिकरत्ना ॥२१॥ स क्रमेण ववृधे सुतरत्नं तेजसा च वयसा च गुणैश्च । ग्रीष्मभानुरिव भीष्मगुणाढ्यो दुस्सहोऽसहनसंहतिकानाम् ॥२२॥ अन्योऽन्यमात्सर्यवशादिवैताः संचक्रमुस्तत्र कलाः समग्राः। जायेत लभ्ये सुभगे हि कान्ते मृगीदृशामाशयबन्धसाम्यम् ॥२३॥ अदृष्टलक्ष्यव्यधतत्परं स्मरं कलागुरुकृत्य धनुःकलाधरः । १. तेजसाऽथ कां. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy