Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra ૨૪૪ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खेदी चेदीश्वरोभृदुरुभयतरलः कुन्तलः कामरूपः कामं निष्कामरुपः कलहकलहयच्छेदशीर्णो दशार्णः । काम्बोजस्त्र (*) टयदोजः स्थितिरतिसरलः केरल: सूरसेनस्वामी निःशूरसेनः प्रसरति परितो यत्र दिग्जैत्रयात्रे ॥ १२॥ रम्य सर्वविषयाद्भुतलक्ष्मीकानना शिखरिजातिमनोन्या (ज्ञा) । प्रेयसी मदनदेवीर मन्दं त ( ) स्य संमदमदत्त महीव ॥ १३ ॥ किं नो स्वप्नतयाथ निर्जरतया मृत्युंजयत्वेन वा नित्यं दैत्यजयोद्यमेन नयतः प्राणप्रियाकेलयः । इत्यर्ति सदा रणैर्दनुजनुर्निर्धारणैर्द्वारुणै लुम्पत्यत्र (*)सुतोऽस्य वीरधवलो भारं बभार क्षितेः ॥ १४ ॥ श्रीदेव्या नव्यनीलोत्पलदलपटली कल्पिता केलिशय्या स्फुर्जबाहूष्मवह्नोर्निखिलरिपुवनप्रोषिणो धूमपंक्तिः । वीरत्वे दृष्टिदोषोच्छु ( )यविलयकृते कज्जलस्यांकलेषा (खा) पाणौ कृष्टारिलक्ष्म्याः श्लथतरकबरी यस्य रेजेऽसियष्टिः ॥ १५ ॥ भूपस्यास्य प्रतापं भुवनमभिभविष्यन्तमत्यन्ततापं जाने ज्ञानेन मत्वा पृथुदवथुभिया पूर्वमेव प्रतेने । (*) वह्निर्वेश्माग्रभाले शशिकर शिशिरस्वर्धुनीसन्निधाने वार्द्धावौव निवासं पुनरिह मिहिरो मज्जनोन्मञ्जनानि ॥ १६ ॥ गौरीभृतभृजङ्गमरुचिरा रुचिपीतकालकूटघटाः । अकलङ्कितविधृत्यविधुर्यत्की(*)र्त्तिर्जयति शिवमृर्त्तिः ॥ १७॥ For Private and Personal Use Only परिशिष्ट ओ

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329