Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૪૮
परिशिष्ट ओ (19) लम् ॥३०॥ अपरं च अत्राऽगमन्मालवदेशतोऽमीसपादलक्षादथ चित्रकूटात् । आ
भानुजेनैव समं हि साधुर्यः शाम्भदेवो विदितोऽथ जैनः ॥३१॥धान्धुर्बुधः साधुकल्हूः प्रबुद्धो धन्यो धरित्र्यां धरणीधरोऽपि । श्रीसङ्घभ . . . .
(20) मुनिमानसाधुल्लिस्तथा राहड इष्टदर्शी ॥३२॥ साधुर्गजपतिर्मान्यो भूपवेश्मसु सर्वदा।
राजकार्यविधौ दक्षो जिनश्रीस्कन्धधारकः ॥३३॥ नरवेषेण धर्मोऽयं धामा नामा स्वयं भुवि । सुतोत्तमो विनीतोऽस्य जिनचिन्तामणिप्रभुः
(21) ॥३४॥ नाम्ना नभोपतिरिहाधिपमाननीयः साधुः सुभक्तः सुहृदः प्रसिद्धः । नोडेकितः
साधुमदात्कदापि यो दानशौण्डः सुभसौ (शौ)ण्डनामा ॥३५॥ धेहडोऽपि सुधर्मस्यः साधुः सोमश्च सौम्यधीः । दानमण्डनसौभाग्य ........
(22) कः सतां मतः ॥३६॥ अजयदेव इह प्रकटो जने तदनु खेतहरिः कुशलो जयी।
अनुजपूनहरिर्हरिविक्रमः सुजननाम इहापि परिश्रुतः ॥३७॥ सलक्षणो बापण नामधेयो देदो विदां श्रेयतरश्च साधुः । सना.........."
(23) पुरेन्द्रो जिनपूजनोद्यतो रत्नोऽपि रत्नत्रयमावनारतः ॥३८॥ छाजुः सुधीः पण्डित
मानमर्दनः साधुः सदादानरतश्च जैनः । एते जिनाभ्यर्चनपात्रभक्ताः श्रीपार्श्वनाथस्य
विलोक्य पूर्जा ॥३९॥ सम्भ्य सर्वैर्विधिवत्सु(24) भव्यपूजाविधानाय विवेकदक्षैः । श्रीधर्मवृद्धः प्रभवाय शश्वत्कीर्तिस्थितिः सुस्थितकं
महद्भिः ॥४०॥ वस्त्रखण्डतथा कुष्टमुरुमांसीसटंकणा। चर्मरङ्गाद्यसद्व्यमालत्या वृषभं प्रति ॥४१॥ एको द्रम्मस्तथा । . . . . .
(25) मालतीलघुवस्तुतः। गुडकम्बलतैलाद्यतङडादिवृष प्रति॥४२॥श्रीपार्श्वनाथचैत्येऽस्मिन्
द्रमार्दू स्थितके कृतं । भव्यलोकस्य कामानां चिन्तामणिफलप्रदे ॥४३॥ संवत् १३५२ वर्षे श्रीविक्रमसमतीतवर्षेषु
For Private and Personal Use Only

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329