SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૨૪૪ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खेदी चेदीश्वरोभृदुरुभयतरलः कुन्तलः कामरूपः कामं निष्कामरुपः कलहकलहयच्छेदशीर्णो दशार्णः । काम्बोजस्त्र (*) टयदोजः स्थितिरतिसरलः केरल: सूरसेनस्वामी निःशूरसेनः प्रसरति परितो यत्र दिग्जैत्रयात्रे ॥ १२॥ रम्य सर्वविषयाद्भुतलक्ष्मीकानना शिखरिजातिमनोन्या (ज्ञा) । प्रेयसी मदनदेवीर मन्दं त ( ) स्य संमदमदत्त महीव ॥ १३ ॥ किं नो स्वप्नतयाथ निर्जरतया मृत्युंजयत्वेन वा नित्यं दैत्यजयोद्यमेन नयतः प्राणप्रियाकेलयः । इत्यर्ति सदा रणैर्दनुजनुर्निर्धारणैर्द्वारुणै लुम्पत्यत्र (*)सुतोऽस्य वीरधवलो भारं बभार क्षितेः ॥ १४ ॥ श्रीदेव्या नव्यनीलोत्पलदलपटली कल्पिता केलिशय्या स्फुर्जबाहूष्मवह्नोर्निखिलरिपुवनप्रोषिणो धूमपंक्तिः । वीरत्वे दृष्टिदोषोच्छु ( )यविलयकृते कज्जलस्यांकलेषा (खा) पाणौ कृष्टारिलक्ष्म्याः श्लथतरकबरी यस्य रेजेऽसियष्टिः ॥ १५ ॥ भूपस्यास्य प्रतापं भुवनमभिभविष्यन्तमत्यन्ततापं जाने ज्ञानेन मत्वा पृथुदवथुभिया पूर्वमेव प्रतेने । (*) वह्निर्वेश्माग्रभाले शशिकर शिशिरस्वर्धुनीसन्निधाने वार्द्धावौव निवासं पुनरिह मिहिरो मज्जनोन्मञ्जनानि ॥ १६ ॥ गौरीभृतभृजङ्गमरुचिरा रुचिपीतकालकूटघटाः । अकलङ्कितविधृत्यविधुर्यत्की(*)र्त्तिर्जयति शिवमृर्त्तिः ॥ १७॥ For Private and Personal Use Only परिशिष्ट ओ
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy