________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
'इ' आदेश न होने पर " समानः सवर्णे दीर्घीभवति परश्व लोपम्” (१।२।१) से पकारोत्तरवर्ती अकार को दीर्घ, परवर्ती अकार का लोप एवं "रेफसोर्विसर्जनीयः” (२ | ३ | ६३) से 'स्' को विसगदिश होने पर 'अल्पा:' रूप साधु होता है ।
२. प्रथमे प्रथमाः । प्रथम + जस् । पूर्ववत् जस् को 'इ' आदेश होने पर 'प्रथमे' रूप तथा पक्ष में सवर्णदीर्घ होकर 'प्रथमा: ' शब्द निष्पन्न होता है । । ११० । १११. द्वन्द्वस्थाच्च [ २।१।३२]
१९
[ सूत्रार्थ ]
द्वन्द्वसमास में सर्वनामसंज्ञक लिङ्ग = प्रातिपदिक से परवर्ती जस् प्रत्यय को 'इ' आदेश विकल्प से होता है ।। १११ ।
[दु० वृ० ]
द्वन्द्वस्थाच्च सर्वनाम्नो लिङ्गात् परो जस् सर्व इर्भवति वा । कतरकतमे, कतरकतमाः । दण्ड (द्वन्द्व ) - कतमे, दण्ड ( द्वन्द्व ) - कतमाः ।। १११ ।
[दु० टी० ]
-
द्वन्द्व० । इहापि दृष्टानुवृत्तिकतया सर्वनाम्न इति । द्वन्द्वे तिष्ठतीति द्वन्द्वस्थम्, विषयलक्षणोऽयमाधारः आधेयं सर्वनामेति असर्वनामपूर्वादपि विभाषेत्याह - दण्डाश्च कतमे च दण्डकत, दण्डकतमा इति श्रुतत्वात् सर्वनाम्नामेव द्वन्द्व इत्यन्ये । स्वग्रहणं प्रतिपत्तिगौरवनिरासार्थमेव। प्रत्ययव्यवधाने तु न भवति कतरकतमकाः । प्राप्ते विभाषेयम् ।। १११ । [समीक्षा]
यहाँ भी कातन्त्रकार ने जस् को वैकल्पिक 'इ' आदेश करके ' कतरकतमे, कतरकतमाः' आदि शब्दरूप सिद्ध किए हैं, परन्तु पाणिनि इन शब्दों की वैकल्पिक सर्वनामसंज्ञा करते हैं - " विभाषा जसि" (अ० १|१|३२)
[ रूपसिद्धि ]
१ . कतरकतमे, कतरकतमाः । कतरकतम + जस् । प्रकृत सूत्र से जस् प्रत्यय I को ‘इ’ आदेश, ‘“अबर्ण इवर्णे ए" (१।२।२) से मकारोत्तरवर्ती अकार को कार