Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri
View full book text
________________
१४१
सोमशम्भुरचिता। मध्ये पदेऽथवा वेदीमण्डपे नवधाकृते ॥१३३६॥ वेदीपादान्तरे त्यक्त्वा कुण्डानि नव पञ्च वा । कुर्यान्मन्त्रक्रमादीशे पञ्चमं नवमं गुरुः ॥१३४०॥ एकं वा शिवकाष्ठायां प्राच्यां वा तद्गुरोः पदम् । शस्तानि तानि वृत्तानि चतुरश्रोणि वो सदो ॥१३४१॥ कन्यसे हास्तिकं कुण्डे शेषाणां द्वयगुलोत्तरम् । एवं दशकरे लिङ्गे कुण्डं कुर्यात् करद्वयम् ॥१३४२॥ वाणरत्नादिलिङ्गानां विदध्यान्मण्डपोचितान् । कुण्डानन्यानपि स्तोकात्प्रसङ्गेन च वच्मि तान् ॥१३४३॥ मुष्टिमानं शतार्थस्य शते चारत्निमात्रकम् । हस्तं सहस्रहोमे सादयुते च द्विहस्तिकम् ॥१३४४।। लक्षे चतुष्करं कुण्डं प्रयुते षट्करं स्मृतम् । कुण्डमष्टकरं कुर्यात्कोटिहोमे नचाधिकम् ॥१३४५॥ स्तम्भाय पूर्व शत्रूणां चतुरश्रं प्रकीर्तितम् । आग्नेय्यां तु भगाकार भोगावाप्त्यै प्रकीर्तितम् ॥१३४६॥ शुभदं दिशि याम्यायों कुण्डमर्धेन्दुसंनिभम् । ज्य क्षयाय नैर्ऋत्यां वारुणे सोममण्डलम् ॥१३४७॥ शान्तिमृत्युञ्जयायेषु षडधं वायुदिग्गतम् । कुण्डं कुशेशयाकारमुत्तरे पुष्टिकारकम् ॥१३४८॥ रौद्रयां भयदमष्टाश्रमिति दृष्टं शिवागमे । तिर्यग्जातिसमं खातमूर्ध्वमेखलया सह ॥१३४६॥

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208