Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 167
________________ १५० कर्मकाण्डक्रमावली पूज्याः पूर्वादिकाष्ठासु भूतकोटिभिरावृताः ॥१४३२॥ डों कुमुदाय नमः, इत्यादिमन्त्राः । हेरुक त्रिपुरघ्नं च बहन्याख्यं यमजिह्वकम् । कालं करालिनं षष्ठमेकजिह्व तथाष्टमम् ॥१४३३॥ तथैव पूजयेदिक्षु लोकपालाननुक्रमात् । बलिभिः कुसुमैर्दीपैः संतुष्टान्परिभावयेत् ॥१४३४॥ ततस्तुणेषु वन्येषु वंशस्थानेऽप्यनुक्रमात् । पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् ॥१४३५॥ सदाशिवपदव्यापि मण्डपं धामशङ्करम् । पातालशक्तिसंयुक्तं तत्त्वदृष्टयावलोकयेत् ॥१४३६॥ दिव्यन्तरिक्षभूमिस्थानविघ्नानुत्सार्य पूर्ववत् । प्रविशेत्पश्चिमे द्वारे शेषद्वाराणि घयेत् ॥१४३७॥ प्रदक्षिणक्रमाद्गत्वा निविष्टो वेदिदक्षिणे । उत्तराभिमुखः कुर्यातशुद्धिं यथा पुराः ॥१४३८॥ अन्तर्यागं विशेषा मन्त्रद्रव्यादिशोधनम् । कुर्वीत स्वात्मनः पूजां पञ्चगव्यं च पूर्ववत् ।।१४३६॥ साधारं सकलमस्मिन्विन्यसेत्तदनन्तरम् । शेषाय शिवतत्त्वाय तत्त्वत्रयमनुक्रमात् ॥१४४०॥ ललाटपट्टपादान्तं शिवविद्यात्मकं परम् । रुद्रनारायणब्रह्मदैवतैनिजशम्बरैः ॥१४४१॥ ॐ ई मूर्तीस्तदोश्वरांस्तत्र पूर्ववद्विनिवेशयेत् ।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208