Book Title: Kalpsootra Subodhika Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 8
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........... व्याख्यान .......... मूलं [1] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सेनप्रश्ना सत्राक कल्प.सुबो. ॥३॥ गाथा II-11 २-३४ स्थ. आगमव्यवहारिमिः संभूतिसूरिभिरनुज्ञानात् श्रीस्थूल- निकत्रायस्त्रिंशाङ्गरक्षकपार्षद्यानीकाधिपप्रकीर्णकानामेकैका, भद्राणां शय्याता अपि कोशाया गृहे पिण्डादिग्रहणमिति १-१०९ | चत्वारो लोकपालानामिति ६२-१३२-१०-१२-४-४ १४ इन्द्रविमानेभ्यः सामानिकानां त्रायस्त्रिंशानां च ८-८-१-१-१-१-१-१-४२५० २-३० पृथक् पृथक् विमानानि १-११५ सा. २७ विना कारणं संखण्ड्यो साधुभिर्न विहरणं, त्रिंशता चत्वारिंशता वा जनैश्च संखडी, साधर्मिकवात्स| ३१ जिनाना पूर्वदेवादिभवसदृशोऽवधिरिति न सर्व ल्यमपि संखडी जिनाना स समानः १-१२७ १११ लोकान्तिका एकावतारिण एवेति नियमाभावः २-५२ ९९ षष्टिलक्षाधिककोटीमिताः कलशा एवं प्रत्येकमष्ट ९४७ श्रीवीरखायुद्वासप्ततिनपैमानं यत् तम्यूनाधिकमावाराः सहस्रेणाभिषेकात् अष्टसहस्री, कनकमयाविभेदेना | सानामविवक्षणात् , आयुश्च गर्भात् ८२-६४ टधा कलशाः इति चतुःषष्टिसहस्री कलशाना,सार्धद्विशते- स्थ.गणभृतां वाचनाभेदोऽपि परस्परं, तेन चासंभोगिकनाभिषेकेण गुणनाद् यथोक्तसंख्या, अभिषेकसंख्या त्वेव वसंभावनापि मिथः २-८९ | अज्योतिष्काणां द्वाषष्टेरिन्द्राणां द्वाषष्टिः, द्वात्रिंशदधिकशत- १२९ अन्यभरतेषु सर्वेष्वरवतेषु च भस्मग्रहकुमतबाहुल्याविर-९३ सूर्यचन्द्राणां तावन्तः,दक्षिणोत्तरासुरेशेन्द्राणीनां दुश,नवानां १९ एतानि अन्यानि वाऽऽश्चर्याणि दशसु क्षेत्रेषु, परं नागादीनामप्रमहिषीणां द्वादश, व्यन्तराणों ज्योतिष्काणां दशसंख्या नियमः च चत्वारश्चत्वारः,सौधर्मेशानेन्द्राममहिषीणामष्टाष्ट,सामा १९ श्रीवीरः सिंहभवानन्तरं भ्रान्ता चक्की जात इति उटरस्टारटकाकर दीप अनुक्रम | ॥ ३ ॥ SANEducationine ए ~8~Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 411