Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 6
________________ कल्प सूत्र प्रत सूत्रांक [-] गाथा II-II दीप अनुक्रम [-] कल्प. सुबो ॥२॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) .......... व्याख्यान [-] मूलं [-] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ऽस्माभिरपि विहितमेतत् कार्य, यद्यपि तेषामभूदिच्छा सर्वासां प्रतीनां प्राभृतीकरणे परं सौकर्याभावं निरीक्ष्य समालोक्य चानेकेषां भव्यात्मनां तथाविधनिष्क्रयरहिते पुस्तकग्रहणे संकोचं विभाव्य चास्मदीयकोशव्यवस्थासौस्थ्यं परः शतं प्रतीनां दत्वा प्राभृताय शेषा अर्धमूल्येन स्थापिताः, तैः आगतद्रम्मैः पुनर्मुद्रयिष्यन्ति नूतनं पुस्तकरन मित्याशास्महे श्रेष्ठिदेवचन्द्रलाल भाइ जैन पुस्तकोद्धाराध्यक्षाः । Jan Education Intematon लेखका:-आमदा उदन्वदन्ताः रखपुर्वी मालवे १९८० ( गूजराती संवत् १९७९) श्रवण लेकादश्याम् । सदा जगज्जीवहितोडुराणां, जिनाधिपानां स्थविरोत्तमानाम् । चरित्रपखं विवृतं मुनीनां वृत्तं च दृष्ट्वा न कस्य हर्षः १ ॥ १ ॥ For Pride & Personal Use Only ~6~ भूमिका. ॥२॥ jantaly.ag

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 411