Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ कल्प सूत्र प्रत सूत्रांक H गाथा II-II दीप अनुक्रम [-] 2 दशाश्रुतस्कंध अध्ययनं ८ "कल्पसूत्र" (मूलं + वृत्तिः ) व्याख्यान [-] मूलं [-] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: सेनप्रश्नान्तर्गतानि कल्पसूत्रोपयोगीनि प्रभोत्तराणि पाठकसौकर्याय अत्रोरूियन्ते, अत्र आद्यभागे योऽङ्कः सोऽत्रत्यवाच्यसूत्राङ्कः पङ्केरन्त्ये एक उल्लाससत्को ऽन्यस्तु प्रश्नोत्तरसत्कः Jan Education Intemations सेनप्रान्तर्गतानि कल्पसूत्राद्युपयुक्तानि प्रक्षोत्तराणि. १४७ मरुदेव्यध्ययनं ( पहाणं नामज्झवणं ) विमावयन्- प्ररूपयन्नित्यर्थः १११ सांवत्सारिक दानात् पूर्वे पञ्चाद्वा लोकान्तिककृता दीक्षाविज्ञप्तिः १११ सप्ताधिकसमवादीनां लोकान्तिकानां प्रत्येकं चतुः सहस्र सामानिकादिः परिवारः, सर्वेषां भवस्थितिर्लोकान्तिकवदिति १-२० 8-48 १-५५ - स्थ. गा. १४ देविड्डिगणं नर्मसामिति पादोपलक्षिता गाथा श्रीदेवर्विगणिशिष्यकृता स्व. स्थविरावल्यां वज्रसेनसूरिशिष्याणां चन्द्रादीनामलिवनमत्र वाचनाभेदेन १९ अष्टशतसंरूपान्तर्गततया सिद्धोऽपि श्रीवृषभदेवो नानन्त कालपतितः सर्वेषामपि जिनानां यथोक्तभवसंरूपाया एवार्वाक् प्रथमसम्यक्त्वलाभात् For File & Fersonal Use Only ~7~ ४२ पचैरुपलक्षितं सरः पद्मसर न तु तन्नामकं किञ्चित् द्वीपान्तरे सरोऽस्ति ••• अत्र कल्पसूत्र- उपयुक्त कतिपयानि सेन प्रश्नोत्तराणि निर्दिष्टानि | १-५६ १-७९ १-१०७ १-१०८ www.janbrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 411