Book Title: Kalashamrut 6
Author(s): Kanjiswami
Publisher: Digambar Jain Swadhyay Mandir Trust
View full book text
________________
४६८
કલશામૃત ભાગ-૬
વાસ્તવમાં જીવ કર્મનો કર્તા-ભોક્તા નથી (ચોપાઈ) जीव करम करता नहि ऐसें।
__रस भोगता सुभाव न तैसैं ।। मिथ्यामतिसौं करता हौई।
गएं अग्यान अकरता सोई।।४।।
અજ્ઞાનમાં જીવ કર્મનો કર્તા છે (સવૈયા એકત્રીસા) निहचै निहारत सुभाव याहि आतमाको,
___ आतमीक धरम परम परकासना। अतीत अनागत बरतमान काल जाकौ,
केवल स्वरुप गुन लोकालोक भासना।। सोई जीव संसार अवस्था मांहि करमको,
करतासौ दीसै लिए भरम उपासना। यहै महा मोहकौ पसार यहै मिथ्याचार,
यहै भौ विकार यह विवहार वासना।।५।।
જેમ જીવ કર્મનો અકર્તા છે તેમ અભોક્તા પણ છે (ચોપાઈ) यथा जीव करता न कहावै।
तथा भोगता नाम न पावै ।। है भोगी मिथ्यामति मांही।
गयें मिथ्यात भोगता नाही।।६।।
। कर्तृत्वं न स्वभावोऽस्य चितो वेदयितृत्ववत् ।
अज्ञानादेव कर्तायं तदभावादकारकः ।।२।। अकर्ता जीवोऽयं स्थित इति विशुद्धः स्वरसतः
स्फुरच्चिज्ज्योतिर्भिश्छुरितभुवनाभोगभवनः । तथाप्यस्यासौ स्याद्यदिह किल बन्धः प्रकृतिभिः
स खल्वज्ञानस्य स्फुरति महिमा कोऽपि गहनः ।।३।।

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491