Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३७०]
ANNNNNNNNNNNNNNNNNNNNNNNNNNN
पुण मंदभागी कम्मदोसेण तिरियजाईए जाओ । जेण समत्थो नेरिसं महातवस्सि पडिलाभेउं' ।
एवं च ते तिन्नि वि जाव धम्मज्झाणमुवगया चिट्ठति ताव महावायविधुओ अद्धच्छिण्णपायवो वणछिंदयसामि-बलदेवमुणि-हरिणांणं निवडिओ । विमुक्कपाणा य बंभलोए पउमुत्तरे विमाणे देवा सव्वे समुप्पण्णा । बलदेवेण य वरिससयं जाव सामण्णमणुपालियं ।
तओ बलदेवो ओहिणा कण्हं नेहेण पलोएउमारद्धो जाव तइयाए नरयपुढवीए समुप्पण्णो महादुक्खमणुभवंतो दिट्ठो । तओ सिग्धं वेउव्वियसरीरं काऊण गओ कण्हसमीवं । तत्थ दिव्वगंधं मणिप्पभासमुज्जोयं च काऊण दटुं च जणद्दणं भणइ, जहा - अइभाउअवच्छल ! कण्ह ! किमियाणिं करेसि?' तओ कण्हेण भणियं – 'पुव्वकयकम्मदोससमुत्थं दुक्खमणुभवामि । न एत्थ को वि पडियारं करेउं समत्थो' । तओ बलदेवेण दोहिं वि बाहाहिं समुप्पाडिओ कण्हो समुद्धरिज्जमाणो य नवनीयमिव तावेण विलिज्जए । तओ कण्हेण भणियं – 'मुंच मुंच । मम सुट्टयरं दुक्खमुप्पज्जइ । ता गच्छ तुमं भरहावासं । तत्थ गंतूण गदासंख-चक्क-संखधारिणं पीयवासपरिहाणं गरुलद्धयं ममं, अप्पाणं च हल-मुसलधारिणं नीलवसणपरिहाणं तालचिंधद्धयं सव्वलोए दंसेसु' ।
तओ बलदेवेण 'तह'त्ति पडिवन्नं, आगंतूणं च दिव्वविमाणं काऊण तत्थ दामोदर-बलदेवरूवं विउव्विऊण लोयंमि दंसेइ । विसेसओ वइरियाण पुरओ भणियं बलदेवेण, जहा – 'सव्वत्थ देवहरएसु अहं रूवं करेह । जओ अम्हे चेव सिट्ठिसंहारकारिणो देवलोयाओ समागच्छामो पुणो य गच्छामो । नाणापगारेहिं कीलामो । बारवई अम्हेहिं निम्मिया, पूणो य अम्हेहिं चेव उवसंहरिऊण समद्दे पक्खित्ता । ता अम्हे एत्थ कारणपुरिस'त्ति । तओ लोएण ससंभंतेण तह त्ति पडिवन्नं, कइं(यं) च सव्वं समाइटुं । तओ पारंपरएण वासुदेव-बलदेवा लोएण पयट्टाविया परं पसिद्धिमुवागय त्ति ।
बलदेवो वि तं सव्वं करावित्ता गओ देवलोयं । तओ य चुओ पुणो वि मणुस्सो वेमाणिओ मणुस्सो य होऊणिहेव भरहखेत्ते एयाए भविस्सुस्सप्पिणीए कण्हजीवतित्थे सिज्झिस्सइ' त्ति ।
___ जरकुमारो वि कलिंगरायदुहियाए जरादेवीए वसुद्धयं नाम पुत्तं जणेत्ता तस्सेव रज्जं दाऊण तंमि चेवऽरिट्ठनेमिणो तित्थे पव्वज्जमब्भुवगओ त्ति ।।
एवं च परिसमत्ते चरिए बलदेव-वासुदेवाणं हरिवंसो वि समत्तो भद्देसरसूरिरइओ त्ति ॥छ।।
हरिवंसुब्भव-अरिठ्ठनेमिजिण-भणिस्समाणपासजिणाणं च विचाले बारसमो बंभदत्तचक्कवट्टि त्ति बंभदत्तचक्कवट्टिकहा भण्णइ -
सागेए नगरे चंदवडिंसओ राया । तस्स मुणिचंदो नाम पुत्तो निव्विण्णकामभोगो सागरचंदस्स अंतिए पव्वइओ । अण्णया उग्गं पव्वज्जं करेंतो गुरूहिं समं देसंतरं पयट्टो । भिक्खट्ठा गामं पविट्ठो सत्थेण मुक्को । पच्छा अडवीए पब्भट्ठो । तं च तण्हा-छुहा-किलंतं पेच्छंति चत्तारि गोवालदारगा । तं पडियरिय तत्तो तद्देसणाए पडिबुद्धा, पव्वज्जं च पडिवज्जिय दो दुगंछं काऊण देवलोगं गया । तओ दसपुरे नयरे संडिलस्स माहणस्स जइ(य)मईए दासीए दो वि जमलगा पुत्ता जाया । अइक्कंतबालभावा य जोव्वणं पत्ता । अण्णया खेत्तरक्खणट्ठा अडविं गया । तत्थ वडपायवस्स हेट्ठा रत्तिं पसुत्ता । वडकोटराओ निग्गंतूण एगो डक्को भयंगेण । बीओ वि सप्पोवलंभणिमित्तं भमंतो तेणेवाऽहिणा दट्ठो । तओ अकयपडियारा दो

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469