Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[ ३९२]
परिट्ठविओ नियमहिलाए । जीवाविओ एका (क्का) ए गोउलिणीए वेरग्गेण परिव्वायगो जाओ । मओ समाणो उप्पण्णो सेट्ठिपुत्तो । अओ परिणेउं नेच्छइ । सा य गोउलिणी पयईए लोयधम्मनिरया मरिऊणिव वाणियगिणी जाया । अओ 'रमइ मणागमेईए दिट्ठि'त्ति नाऊण सा चेव वर (रि) या बंधूहिं लद्धा सबहुमाणं । किंतु तीसे वि उवरि न तारिसो तस्साऽऽणंदो वियाणिउं चेवमालोचियमिमी ए 'जाईसरो खु एसो, अन्नजम्मंमि कीय वि कयत्थिओ । ता इमं एत्थ पत्तकालं ति चिंतिय समईए विसज्जिया से गाहा 'दड्ढस्स पायसेणं, जुत्तं दहियं पि किमिह परिहरिउं ? | तुच्छोदयसंभविणो, न हि दुद्धे पूयरा हुंति ॥'
भाविऊण य भावत्थं विसज्जिओऽणेण सिलोगो
'अपत्ते रमए नारी, सेले वरिसए घणो । नीयमणुगच्छए लच्छी, पन्नो पाएण निद्धणो ॥'
ती वि भावत्थं भावित्ता विसज्जिया पुणो गाहा
—
—
-
'वाइयदोसो कत्थ वि, न होइ; न हु एत्तिगेण उत्थाउ ( तच्चाओ ) । अणुरतं पहु संझं, किं दियसयरो पणासेइ ?' ॥
—
अवधारिओ भावत्थो । जाओ हिययाणंदो । वियाणियं मणं तीए । हरिसिया चित्तेण । वत्तो वीवाहो। अइक्कंतो कोइ कालो विसयसुहमणुहवंताण । गओ य वणिज्जत्थं सपुत्तो सागरदत्तस्स ससुरो पाडलाहं (लावहं) नाम पट्टणं । सागरदत्तो वि ववहरिउमारद्धो कयाई य पवहणेण गओ परतीरं । देव्वजोगेण सत्तवारे विणट्टं पवहणं । 'अहो अपुत्तो' त्ति खिसिओ लोगेण । असारीहूओ बज्झरिद्धीए । तहा वि न उज्जमं मुंचइ |
—
अन्नया दिट्ठोऽणेण कूविगाए पाणियं क‡तो दारगो । सत्तावारे नाऽऽगयं अट्ठमीए आगयं । तओ चिंतियमणेण – ‘नूणं उज्जमा धणोवायाण हेऊ । बहुसो वि अहुयं इओ चेव हवइ'त्ति बद्धो सउणगंठी । कया सामग्गी । पयट्टो सिंहलदीवं । अवक्खणवाएण अवक्खलियं पवहणं । लग्गं रयणदीवे । वियाणिउं चेमं परिट्ठवियाऽसारभंडं पवहणं भरियं रयणाण । आगच्छंताण य चलियं निज्जामगाण चित्तं । तओ सागरदत्तो पक्खित्तो तेहिं रयणीए समुद्दमज्झे । पुव्वभिन्नवहणफलहजोगेण लग्गो पाडलावहे ।
—
-
I
तत्थ पुण सासुरगमेयस्स । दिट्ठो सालगेहिं । नीओ घरं । भुत्तुत्तरसमए पुच्छिओ वत्तंतं । साहिओऽणेण सब्भावो । सालगेहिं भणियं 'चिट्ठ ताव तुममिहेव कइ वि दिणाणि । जओ तुह बंधुजणासंकाए ते तामलित्तिमगच्छमाणा नूणमिहाऽऽगमिस्संति' त्ति । पडिस्सुयं सागरदत्तेण । निवेइयं रण्णो । ओ जाव कइ वि दियहे अच्छइ ताव आगयं तं पवहणं । पच्चभिन्नायं च लिंगेहिं । निउत्ता तेहिं थाणंतरिया । पत्ता भणति 'किमेत्थ भंडं ? को वा भंडवई ?' पवहणइत्ता वि अन्नाण - लोभेहिं वितहं साहेंता भंड कित्तिमं च भंडवई, संखुद्धा चित्तेण । इंगियागारकुसलेहिं वियाणिया थाणंतरिएहिं । सद्दाविओ सागरदत्तो । समागओ वेलाउलं । दट्टूण चलणेसु निवडिया निज्जामगा 'कयमम्हेहिं अकज्जं । महापुरिसो य तुमं । ता रक्खसु' । मुयाविया सागरदत्तेण । दिन्नं च किं पि उचियं । 'सपुण्णो' त्ति बहुमन्निओ राइणा ।
चिंतियमणेण 'विढत्तं दविणजायं । संपयं विणिओगं करेमि । आढत्तं महादाणं । पुच्छइ

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469