Book Title: Hemprabha Vyakaranam Author(s): Vijaynemsuri Publisher: Unknown View full book textPage 7
________________ आसत्रौ स्वाताम् ।। षः । ष्यः । प्रौदः । मौदिः । पौडः ॥ स्वैरस्वैर्यौहिण्याम् ॥१२॥ १५ ॥ भवर्णस्य परेण खरेण सह ऐ औ स्याताम् । खैरः । खैरी । नामग्रहणे लिविशिष्टस्यापि ग्रहणम् । स्वैरिणी । अक्षौहिणी सेना ॥ अनियोगे लुगेवे ॥ १।२।१६ ॥ अवर्णस्य लुकू । इहेव तिष्ठ । नियोगे तु इहैव तिष्ठ । अनियोमोऽनवधारणम् ॥ पौष्ठौती समासें ॥१।२।२७॥ अवर्णस्य लुक। बिम्बोष्ठी । बिम्बोष्ठी । स्थूलोतुः । स्थूलौतुः। समासे इति किम् । हे रामपुत्रौष्ठं पश्य ॥ ओमाजि॥१॥२॥१८॥ अवर्णस्य ओमि आकादेशे च परे लुक् स्यात् । अयोम् , आ ऊंढा आढा, अद्योढा, इदमेवाहणं धातूपसर्गयोः कार्यमन्तरामिति ज्ञापयति ।। उपसर्गस्यानिणेघेदोति ॥ १।२।१९ ॥ अवर्णस्य पातौ परे लुक् । प्रलयति । मोखति । अनिणेधेवि किम् । उपैति । पैधते ॥ वा नान्नि ॥१२॥२०॥ नामावयवे पदोडादौ पातौ परे उपसर्गावर्णस्य पा लुक् । उडकीयति । उपैडकीयति । पोषधीय13|| ति । प्रौषधीयवि । दधि अत्र इति स्थिते ॥श्वर्णादेरस्वे स्वरे यवरलम् ॥ १।२।२१॥ यथासरूख्यम् । दधूदाम् अत्र इवि जाते अदीर्घाद्विरामेति द्विस्वे पाते ॥ स्थानीवावर्णविधौ ॥७।४।१०९ ॥ आदेशः स्थानिवत् स्यात् न चेत् स्थानिवर्णाश्रयं कार्यम् ।। स्वरस्य परे प्राविधौ ॥७।४।११० ॥ वर्णविध्यर्थमिदम् । स्वरस्यादेशः परनिमिचका पूर्व विधी विधेये स्थानीव स्यात् । इति स्थानिवद्भावे प्राप्ते ॥ न सन्धिीयकिविदीर्घासदि. ॥ पावस्क्लुकि ॥७॥४।१११॥ स्वरस्यादेशः स्थानीव स्यात् इति पूर्वेणातिप्रसक्तस्थानिवद्भावनिषेधः । दध्ध्य | अनि जाते ॥ तृतीयस्तृतीयचतुर्थे ॥ १।३।४९ ॥धुट आसन्नः । इति पूर्वधस्य दः ॥ पदस्य ॥२॥१॥ ८॥ संयोगान्तस्य लुकू । स च परे स्यादिविधौ च पूर्वमिमसन् द्रष्टव्यः । इति यलोपे प्राप्ते, बहिरङ्गस्य यस्यासिदत्वात्र भवति ॥ ततोस्याः ॥१॥ ३ ॥ ३४ ॥ अशांदन्तस्थाया दे वा स्याताम् । इति यद्वित्त्वे चातूरूप्यम् विष्यत्र । दध्य्यत्र 1 दद्ध्य्यत्र । दद्ध्यत्र । इचदेरिति पञ्चमीव्याख्याने दघियत्र । मध्वत्र । पित्रर्यः । काकृतिः॥ EिRRORIERRIERRORISTERRERROR RECECHECIESACRORECHECREECRECGLESPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 540