Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
हेमप्रभा
स्वरान्ताः
॥१०॥
पुल्लिङ्गाः
BACKGREGAONKAN
स्थायाम्, स्वमज्ञातिधनाख्यायाम्, अन्तरं बहिर्योगोपसख्यानयोरपुरि, त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, भवतु, अस्मदू, किम् , इत्यसंज्ञायां सर्वादिः । सर्वः। सवौं २ ॥ जस इ॥१।४।९।। सवा- | देरदन्तस्य । सर्वे । तृतीयैकवचने सर्वेन इति नाते ॥ रणवत्रोण एकपदेऽनन्त्यस्यालचढतवर्गशसान्तरे ॥२ । ३ । ६३ ।। सर्वेण । निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वमेकपदत्वमित्यतो नेह । रामनाम । लादिवर्जन किम् । विरलेन । मूर्छन । दृढेन । तीर्थेन । रशना । रसना । अनन्त्यस्येति सर्वान् ॥ सर्वादे स्मैस्माती ॥१।४।७॥ अदन्तस्य डेङस्योः । सर्वस्मै । सर्वस्मात् ॥ अवर्णस्यामः साम् ॥१४॥ १५॥ सर्वांदेः। एवे पवे च । सर्वेषाम् ।। स्मिन् ॥१।४।८॥ सर्वादेरदन्तस्य । सर्वलिन् । शेष देववत् । तत्संबन्धिविज्ञानाद सादिकार्य गौणे न भवति अतिसर्वाः । अतिसायेखादि । एवं विश्चादयोप्यदन्ताः। सहचरितासहचरितयोः सहचरितस्यैव ग्रहणमिति न्यायाद्विश्वशब्दः सर्वार्थों गृह्यते न जमद्वाची उभशब्दस्य द्विवचनस्वार्थिकमत्ययविषयत्वात् स्मावादयो में सम्भवन्ति गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभक्त्यर्थः । उभौ २ हेतू । उभाभ्याम् २ हेतुभ्याम् । उभयोः २ हेवो । उभयहकारोड्यर्थः । उभयो मणिः । उभये देवमनुष्याः । नास्य द्विवचनम् । अन्यस्मै । अन्यतरस्मै । उतरेणैव सिद्धेऽस्योपादानं डतममत्ययान्तान्यतमशब्दस्य सर्वादित्वनिवृत्त्यर्थम् । अन्यतमाय । इतरमै । तरडतमौ प्रत्ययौ । तयोः स्वार्थिकखात् प्रकृतिद्वारेणैव सिद्ध पृथमुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्ययान्तामामग्रहणार्थमन्यादिलक्षणदार्य च। कतरस्मै । कसमस्मै । नेह । सर्वतमाय । त्वशब्दोऽन्यार्थः। त्वस्मै । स्वच्छन्दा सबुधवपर्यायः। गणपाठे तस्व हेस्वयंश्योगे सर्वविमस्यादयामयोजनम् । त्वतं हेतुमित्यादि अज्ञातात्वतः त्वकता मेमममोर्धार्थः ॥ समसिमी सर्वाची। ततो नेह । समाव देशाय धावति । स्वाभिधेयापेक्षावधिनिययो व्यवस्था । तत्र पूर्वादया सस सर्वादया । नेह । दक्षिणाय गायकायं देहि । दक्षिणायै द्विजाः स्पृश्यन्ति । स्वजन आत्मात्मीययोत्स्वस्मै रोचते तस्वस्मै ददाति । हाती घने चने । स्वाय दातु स्वायं

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 540