Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
इंगप्रभा.
व्यञ्जन
सन्धिः ॥
स्कर्ता ॥णोः कटावन्तौ शिटिन.वा॥१।३।१७॥पदान्तस्थयो । प्राङ्कछेते । पाशते । प्रायते । सुग-। ण्ट्छेते । मुगणोते सुगणशेते ॥ शिव्यायस्य द्वितीयो का ॥१॥३॥ ५९॥ मामशेते । अफ्सराः । अप्सरा ॥ड्नः सात्सोऽश्वः॥१॥३॥ १८॥ पदान्तस्वात् वा ॥ षड्त्सीदन्ति । षट् सीदन्ति । भवान्त्सा। भवान् साधुः । श्वावयवश्चेत्सो न स्यादिति किम् । षट् प्रच्योतन्ति ॥ नः शि ज्च् ॥१।३ । १९ ॥ पदान्तस्थस्य वा स्यात् । भवाञ्च्छरः । भवान् शुरः। भवान् शुरः। धुटो धुटीति छकि भवाञ्छूरः । अश्च इखेव । भवाञ्चोतति ॥ हस्वान्।
मनोखे ॥१॥३॥ २७॥ पदान्तस्य स्वरे परे स्थाताम् । क्रुहि । मुगणिह कुर्वनास्ते॥स्वरेभ्यः ॥१३॥ । ३०॥ छस्य द्वित्त्वम् । इति । बहुवचनात् पदान्त इति निवृत्तम् ॥ अनाङमाङो दीर्घावाच्छः ॥ १।३।२८ | ॥ पदान्तस्थात् द्वे स्याताम् । कन्याछत्रम् । कन्याछत्रम् । अनामाङ इति किम् । आच्छावा । माच्छिदत् ॥ प्लुताबा ॥१।३ । २९॥ पदान्तस्थादीर्घस्थानाच्यस्य द्वे. रूपे स्याताम् । आगच्छ भो इन्द्रभूते ३ छत्रमानय, छत्रमानय ॥ शिटः प्रथमाहितीयस्य ॥ १।३ । ३५॥ द्वित्वं वा स्यात् । त्वं करोपि । त्वं करोपि । वं क्खनसि । वं | खनसि ॥ ततः शिटः॥१।३। ३६ ॥ वा-द्वित्वम् । तच्श्शेते । तच शेते । प्रथमद्वितीयाभ्यां किम् । भवान् साधुः | ॥नां धुड्वर्गेऽन्त्योऽपदान्ते ॥१॥ ३ ॥ ३९॥ निमित्तस्यैवानु स्यात् । गन्ता । कम्पिता। बहुवचनं वर्णान्तरवाधनार्थम् । तेन कुर्वन्तीति सिद्धम् । अन्वित्यधिकाराद् व्यस्ता ॥ शिड्ढे नुस्वारः ॥ १।३ । ४०॥ अपदान्तस्थानां नामनु स्यात् । पुंसि । दशः । बृंहणम् ।। उदः स्थास्तम्भः सः॥१।३।४४॥ लुक् स्यात् ।। उत्याता। उत्तम्भिता ॥ तवर्गस्य वर्गष्टवर्गाभ्यां योगे चटवर्गी॥१।३।६०॥ ययासमख्यम् ॥ तच्शेते । तच्चारु । पेष्टा । तट्टीका । ईहे ॥ सस्य शबौ ॥१।३।६१॥ श्रवर्गष्टवर्गाभ्यां योगे यथासङ्ख्यं स्याताम् ॥ श्रोतति । दोइषु । बम्भपि ॥ न शात् ॥१।३।१२॥ तवर्गस्य चवर्गः ॥ अश्नाति । प्रश्नः ॥ पदान्ताहवर्गादनानगरी:
॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 540