________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ચતુર્થસ્થાન-અધ્યાય ત્રીજે.
७७१
તથા પીવામાં કામ આવે છે. વિશેષી સર્વ કર્મમાં જાય છે. એક પખવાડીએ તેલ સિદ્ધ થાય છે, સાત દિવસે ધી સિદ્ધ થાય છે અને કવાથ પિહેરમાં તૈયાર થાય છે, માટે તેમને યતથી સિદ્ધ કરવા.
इति आत्रेयभाषिते हारीतोत्तरे सूत्रस्थाने तैलपाक
विधिर्नाम द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः।
નિરૂહ બસ્તિ કર્મ વિધિ.
आत्रेय उवाच । चतुरङ्गुलां वेणुमयीं नाडी कृत्वा तया बस्तिप्रतिकर्म कुर्यात् । नाति चोष्णे च काले च न शीते न च भोजिते ॥ न च निद्रालौ मूत्रात विष्ठार्ते न च वेदभाक् । निरूहं बस्तिकर्म च कारयेत्तं निरस्य च ॥
आदौ मूत्रविष्ठोत्सर्ग कृत्वा गुदं प्रक्षाल्य नातिशिथिलशय्यायां शाययित्वा वामाङ्गे वामपादं दक्षिणाङ्गे दक्षिणपादं च सङ्कोच्य जवोपरि संस्थाप्य गुदाभ्यन्तरे व्यङ्गुलमात्रां नाडी संचारयेत् सुधीः । ततः शनैः शनैर्बस्ति निष्पीड्य द्विपलपरिमिततैलेन निरूहं कुर्यात् । निरूहानन्तरं शनैः शनैरुत्तानं शाययित्वा ऊ
/कृत्वा च पश्चात्सङ्कोच्य पाणिभिः पञ्चवारास्फिपिण्डांस्ताडयेत् । ततः स्वस्थं कृत्वा क्षणेनापि आमाशयं मलस्थानं शोधयति । बस्त्युदरगतान्दोषान्निवारयति । पण्डितास्तं बस्तिनिरूहं तद्वस्तिकर्म च विदुः।
આત્રેય કહે છે–વાંસની ચાર આંગળની ભૂંગળી કરીને તેવડે બસ્તિકર્મ કરવું. અતિ ગરમ કાળમાં, અતિ શીત કાળમાં, રોગીએ ભોજન કર્યા પછી તરતજ, તે ઊધમાં હેય ત્યારે, તથા હે વેદ જાણનારા !
For Private and Personal Use Only