Book Title: Harit Kavyadi Nighantu
Author(s): Bhav Mishra, Shiv Sharma
Publisher: Khemraj Shrikrishnadas
View full book text
________________
हरीतक्यादिनिघण्टुः भा. टी. 1
( १०९ )
वटिका बेसनम्यापि कथितायां निमजिता । रुच्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता ॥७३॥ चने की दाल के छिलके छुटाकर नक्की नावे उस दाल के चूर्ण को पाकशास्त्र जाननेवाले बेसन कहते हैं इस बेमनकी बरियों को कढीमें डाले उसकी पकडी व हते हैं । ये बड़ी रुचिकारक, विष्टम्भजनक, बल-दायक और पुष्टिकारक हैं ॥ ७२ ॥ ७३ ॥
अथ मांसस्य प्रकाराः ।
Chod
तत्र शुद्धमम् ।
पाकपात्रे घृतं दद्यात्तैलं च तदभावतः । तत्र हिंगु हरिद्रां च भर्जयेत्तदनन्तरम् ॥ ७४ ॥ छाग देर स्थिरहितं मांस तत्खण्डितम् ध्रुवम् । धौतं निर्गलितं तस्मिन्नृते तद्भर्जयेच्छनैः ॥ ७५ ॥ सिद्धयोग्यं जलं दत्त्वा लवणन्तु पचेत्ततः । सिद्धं जलेन संपिष्य वेशवारं परिक्षिपेत् ॥ ७६ ॥ वेशवार: ( पिसा हुआ मसाला ) । द्रव्याणि वेशवारस्य नागवल्लीदलानि च । तंडुलाश्च लवंगानि मरी चानि समासतः ॥ ७७ ॥ अनेन विधिना सिद्धं शुद्धांसमिति स्मृतम् । शुद्धमसिं परं वृष्यं बल्यं रुच्यं च बृंहणम् । त्रिदोषशमकं श्रेष्ठ दीपनं धातुवर्द्धितम् ॥ ७८ ॥
बकानेके बरतन में घी और घो न मिळे तो वेल डाले, तदनंतर हीग
Aho! Shrutgyanam

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490