SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ हरीतक्यादिनिघण्टुः भा. टी. 1 ( १०९ ) वटिका बेसनम्यापि कथितायां निमजिता । रुच्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता ॥७३॥ चने की दाल के छिलके छुटाकर नक्की नावे उस दाल के चूर्ण को पाकशास्त्र जाननेवाले बेसन कहते हैं इस बेमनकी बरियों को कढीमें डाले उसकी पकडी व हते हैं । ये बड़ी रुचिकारक, विष्टम्भजनक, बल-दायक और पुष्टिकारक हैं ॥ ७२ ॥ ७३ ॥ अथ मांसस्य प्रकाराः । Chod तत्र शुद्धमम् । पाकपात्रे घृतं दद्यात्तैलं च तदभावतः । तत्र हिंगु हरिद्रां च भर्जयेत्तदनन्तरम् ॥ ७४ ॥ छाग देर स्थिरहितं मांस तत्खण्डितम् ध्रुवम् । धौतं निर्गलितं तस्मिन्नृते तद्भर्जयेच्छनैः ॥ ७५ ॥ सिद्धयोग्यं जलं दत्त्वा लवणन्तु पचेत्ततः । सिद्धं जलेन संपिष्य वेशवारं परिक्षिपेत् ॥ ७६ ॥ वेशवार: ( पिसा हुआ मसाला ) । द्रव्याणि वेशवारस्य नागवल्लीदलानि च । तंडुलाश्च लवंगानि मरी चानि समासतः ॥ ७७ ॥ अनेन विधिना सिद्धं शुद्धांसमिति स्मृतम् । शुद्धमसिं परं वृष्यं बल्यं रुच्यं च बृंहणम् । त्रिदोषशमकं श्रेष्ठ दीपनं धातुवर्द्धितम् ॥ ७८ ॥ बकानेके बरतन में घी और घो न मिळे तो वेल डाले, तदनंतर हीग Aho! Shrutgyanam
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy