________________
२८८
हैंमलघुप्रक्रियाव्याकरण 8 વાળા ધાતુનો ય ને લેપ થયે છતે કિવ થયે छते पूनान मते रि, री भने र आराम थाय छे. चरीकरीति, चरिकरीति, चरीकर्ति मा माया प्रमाणे कृ. धातुन यड'लुबन्त ३५॥ nyा . नृत्-नरिनति, नरीनृतीति वृत् नi ५ को प्रमाणे १९ ३३॥ सावा. गृध नi ५ ३ ३॥ मे प्रमाणे. अजर्धाः-गृध-गृगृघ गगृध जगृध, जगृध + यड' + सिव बहुलंलुप थी यड' ने सो५ गुण तथा भजघर्ध + सिव सेः सद्धाम् च थी सि न ५ रि रौच लुपि तेथी अजर्घाः આ પ્રમાણે ટીકામાં આપેલ રૂપે સાધવા.
આ પ્રમાણે જીવન્ત પ્રક્રિયા સમાપ્ત
अथ नामधातुप्रक्रियो । काम्यक्याणिजयुतान्तानि, किपक्यङन्तानि यानि च ॥ तानि नामानि धातुत्वं, यान्ति ते नामधातवः ॥१॥
॥१॥ द्वितीयायाः काम्यः ३।४।२२ ॥
, द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इदमिच्छति इदं काम्यति ४। ऐदंकाम्पीत् ५ । इदंकाम्यांचकार ६ ।