Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 371
________________ हैमलघुप्रक्रियाव्याकरणे ॥१३३॥ क्त्वातुमम् भावे ५।१।१३।। एते धात्वर्थमात्रे स्युः । यातुन अर्थमा त्वा, तुम्. मने अम् प्रत्यय थाय छे. ઉદાહરણ નીચેના સૂત્રમાં ધાતુનાં અર્થ માત્રમાં જ આ સૂત્ર લાગે. ॥१३४॥ शकषज्ञारभलभसहार्हग्लाघटास्ति समर्थाथे च तुम् ५५४९०॥ शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताद्धातोस्तुम् स्यात् । शक्रोति पारयति वा भोक्तुम् । इच्छति पठितुम् । समर्था ग्रहीतुम् ।। शक्, घृषु, ज्ञा, रभ, लभ. सह, अर्ह, ग्ला, घट् भने અર્થવાળા ધાતુથી તેમજ ઈચ્છા અર્થવાળા ધાતુને તેમજ સમર્થ અર્થવાળ ધાતુ ઉપપદમાં હેતે છતે કર્મભૂત ધાતુને तुम् प्रत्यय थाय छे. शक्नोति पारयति वा भोक्तुम् ते मावा माटे शतिमान छे. તે ભણવા માટે ઈચ્છે છે. તે ગ્રહણ કરવા માટે સમર્થ છે. ॥१३५॥ कालवेलासमये तुम् वाऽवसरे ५४।३३।। ___ एषु त्रिषूपपदेष्ववरे गम्ये धातोस्तुम् घा स्यात् । कालो भोक्तुम् । वेला भोक्तुम् । समयो भोक्तुम् । पक्षे कालो भोजनस्य । काल, वेला, मने समय मा एमांना ४

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402