Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 394
________________ कृदन्तप्रक्रिया । शक विगैरे धातुमाने प glot धातुमाने य प्रत्यय थाय छे. शक्य, गम्य, ॥१९९।। यममदगदोऽनुपसर्गात् ५।१॥३०॥ एभ्योऽनुपसर्गेभ्यो यः स्यात् । यम्यं भy गद्यम् । S५सगडित सेवा यम्, मद्, गद् धातुने य प्रत्यय थाय छे. यम्य, मद्यं, गद्यं ॥२००॥ क्षय्यजय्यौ शक्तौ ४।३।९०॥ शक्तो गम्यायामेतौ निपात्यौ । क्षय्यो व्याधिः । जय्यः शत्रुः । (क्रय्यः क्रयाथे ) क्रयाय प्रसारितः क्रयोऽर्थः । नि भने प्र पछी मावेला युज् धातुने ४५ अर्थ જણાતો હોય ત્યારે દg લાગતા 7 ને જૂ થતું નથી. क्षय्यो व्याधि, जय्यो शत्रुः, ४-३-११ थी क्रयायः, प्रसारितः कय्यः, ॥२०१॥ नाम्नो वदः क्यप् च ५१॥३५॥ अनुपसर्गानाम्नः पराद्वदेः क्यपूयौ स्याताम् । ब्रह्मोद्यम ब्रह्मवद्यम् ।

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402