Book Title: Dighnikayo Part 4
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
(९.४१६-४१७)
सञआअत्तकथावण्णना
२७९
वारे, तयो वारे, वारसतं, वारसहस्सं, वारसतसहस्सं वा पुरिमसञ्जानिरोधं फुसति, सतसहस्सं सञ्जग्गानि । एस नयो सेसज्झानसमापत्तीसुपि । इति एकवारं समापज्जनवसेन वा सब्बम्पि सञ्जाननलक्खणेन सङ्गहेत्वा वा एकं सजग्गं होति, अपरापरं समापज्जनवसेन बहूनि ।
४१६. सज्ञा नु खो, भन्तेति भन्ते निरोधसमापज्जनकस्स भिक्खुनो “सञा नु खो पठमं उप्पज्जती'ति पुच्छति । तस्स भगवा “सञा खो, पोट्टपादा"ति ब्याकासि । तत्थ सञ्जाति झानसञ्जा। आणन्ति विपस्सनाञआणं । अपरो नयो, साति विपस्सना सञा । आणन्ति मग्गजाणं । अपरो नयो, सञ्जाति मग्गसञा । आणन्ति फलञाणं । तिपिटकमहासिवत्थेरो पनाह --
किं इमे भिक्खू भणन्ति, पोट्ठपादो हेट्ठा भगवन्तं निरोधं पुच्छि । इदानि निरोधा वुट्ठानं पुच्छन्तो "भगवा निरोधा वुट्टहन्तस्स किं पठमं अरहत्तफलसञ्जा उप्पज्जति, उदाहु पच्चवेक्खणजाण"न्ति वदति । अथस्स भगवा यस्मा फलसा पठमं उप्पज्जति, पच्छा पच्चवेक्खणजाणं। तस्मा “सा खो पोट्टपादा"ति आह । तत्थ सञ्जष्पादाति अरहत्तफलसजाय उप्पादा, पच्छा "इदं अरहत्तफल'"न्ति एवं पच्चवेक्खणाणुप्पादो होति। इदप्पच्चया किर मेति फलसमाधिसञ्जापच्चया किर महं पच्चवेक्खणजाणं उप्पन्नन्ति ।
सञआअत्तकथावण्णना
४१७. इदानि परिब्बाजको यथा नाम गामसूकरो गन्धोदकेन न्हापेत्वा गन्धेहि अनुलिम्पित्वा मालादामं पिळन्धित्वा सिरिसयने आरोपितोपि सुखं न विन्दति, वेगेन गूथट्ठानमेव गन्त्वा सुखं विन्दति । एवमेव भगवता सण्हसुखुमतिलक्खणब्भाहताय देसनाय न्हापितविलित्तमण्डितोपि निरोधकथासिरिसयनं आरोपितोपि तत्थ सुखं न विन्दन्तो गूथट्टानसदिसं अत्तनो लद्धिं गहेत्वा तमेव पुच्छन्तो “सञा नु खो, भन्ते, पुरिसस्स अत्ता''तिआदिमाह। अथस्सानुमतिं गहेत्वा ब्याकातुकामो भगवा – “कं पन त्व"न्तिआदिमाह । ततो सो “अरूपी अत्ता"ति एवं लद्धिको समानोपि “भगवा देसनाय सुकुसलो, सो मे आदितोव लद्धिं मा विद्धंसेतू'ति चिन्तेत्वा अत्तनो लद्धिं परिहरन्तो "ओळारिकं खो"तिआदिमाह । अथस्स भगवा तत्थ दोसं दस्सेन्तो “ओळारिको च हि
279
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410