SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ३८४ धर्मवर्द्धन ग्रन्थावली - किं धातुत्रयमत्र कीति वभो त्व वन्हिबीजं व्रज, विश्रामेप्यविशंश्रिते मुहुरहो उक्तेऽपि कि मुह्यसे ।।१।। गी वीणा तत्रिकैका वरचिवुकसृता सूचिका सनसाना, कूपानां वाम्पनाशाश्रुतियुगलशामूर्द्धमूर्द्धा पुरश्रीः । तस्मिन् वासश्चकासज्जिन तव सुयशो गागवाहस्तदित्य, सूच्यग्रे कूपपटकंतदुपरि नगरं तत्र गङ्गा प्रवाहः ।।१।। तिलमिव लघु चित्त स्नेहयुक् तत्प्रदेशे, निवमति किल हीनाझीव तृष्णातिकृष्णाः । मयमिव मदनं सा सूतमे ऽभूत्तदित्यं, तिलतुयतटकोणे कीटिकोष्ट्र प्रसूता ।।२।। तवेशाऽत्यम्यं धर्मशीलोपदेशो, भवाब्धि तितीयु भवेद्यो हितेन । रतिश्चारतिश्चातिनिन्दातिकृष्णा समस्या समस्या समस्या समस्या ॥३॥ प्रवति विश्वे जिनस्योपदेशो, भवाब्धि तितीप भवेद्यो हितेन । रतिश्चारतिश्चातिनिन्दा तितृष्णा, समस्या समस्या समस्या समस्या ।।४|| २ जात तदित्य
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy