Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४३०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः काद्युपस्करार्पणादिसन्मानपूर्वमनेकोद्भटभटान् , प्रगुणयति च गीतनृत्यवाद्यादि, ततः करोति शुभेऽह्नि प्रस्थानमङ्गलम् , तत्र सकलसमुदायं विशिष्टभोज्यताम्बूलादिभिः परिभोज्य, परिधाप्य च दुकूलादिभिः विधापयति सुप्रतिष्ठधर्मिष्ठपूज्यभागवत्तरनरेभ्यः सङ्घाधिपत्यतिलकम् , विदधाति सङ्घपूजामहम् , मार्गे च सम्यग् सङ्घसम्भालनां कुर्वन् प्रतिग्रामं प्रतिपुरं च चैत्येषु स्नात्रपूजाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णोद्धारादिचिन्तां च विदधन् तीर्थं प्राप्नोति । तद्दर्शने च रत्नमौक्तिकादिवर्धापनलपनेप्सितमोदकादिलम्भनिकादि कुरुते । ___ तीर्थे चाष्टप्रकारादिमहापूजा-विधिस्नात्र-मालोद्घाटन-घृतधाराप्रदान-नवाङ्गजिनपूजन-दुकूलादिमयमहाध्वजप्रदान-रात्रिजागरण-गीतनृत्याद्युत्सवकरण-तीर्थोपवासषष्ठादितपोविधान-विविधफलभोज्यादिवस्तुढौकन-परिधापनिकामोचन-विचित्रचन्द्रोदयबन्धन-दीपतैलघृतधौतिकेसरचन्दनागुरुपुष्पचङ्गेरिकादिसमस्तपूजोपकरणप्रदाननवदेवकुलिकादिविधापन-सूत्रधारादिसत्करण-तीर्थाशातकनिवारण-तीर्थरक्षकसन्माननतीर्थदायप्रवर्त्तन-साधर्मिकवात्सल्यगुरुसङ्घपरिधापनादिभक्ति-मार्गणदीनाधुचितदानादिसत्कृत्यानि कुरुते ।
एवं यात्रां कृत्वा प्रौढप्रवेशोत्सवैः स्वगृहमागतो देवाह्नानादिमहं विधाय सर्वसङ्गं भोजनादिसत्कारपूर्वकं विसर्च्य वर्षादि यावत्तीर्थोपवासादिकरणादिना दिनमाराधयतीति तीर्थयात्राविधिः । यात्रा च कल्याणकदिवसेषु विशेषलाभकरी । यतः पञ्चाशके
"ता रहणिक्खमणाइ वि, एते उ दिणे पडुच्च कायव्वं ।
जं एसो च्चिअ विसओ, पहाणमो तिएँ किरिआए ॥१॥[ पञ्चा.९/४२] तथा- "संवच्छरचाउम्मासिएसु अट्ठाहिआसु अ तिहीसु ।
सव्वायरेण लग्गइ, जिणवरपूआतवगुणेसु" ॥१॥[चे.म./८१९] इत्यागमप्रामाण्यादेष्वपि दिवसेषु विशेषलाभकरी ज्ञेया, यात्रायाश्च दर्शनशुद्धयङ्गत्वात् प्रयत्नः श्रेयानेव । यतः -
"दंसणमिह मोक्खंगं, परमं एअस्स अट्टहाऽऽयारो । निस्संकादि भणिओ, पभावणं तो जिणिदेहिं ॥१॥[पञ्चा.९/२] पवरा पभावणा इह, असेसभावम्मि तीए सब्भावा ।
जिणजत्ता य तयंगं, जं पवरं तप्पयासोऽयं" ॥२॥[पञ्चा.९/३] इति तृतीयद्वारं ३।
१. °भाग्य इति श्राद्धविधिवृत्तौ ॥ २. ता श्राद्धविधिवृत्तौ ।।
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500