Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
११ श्रावकप्रतिमास्वरूपम्-श्लो० ६९॥]
[४५५ "झायइ पडिमाइ ठिओ, तिलोगपुज्जे जिणे जिअकसाए । णिअदोसपच्चणीअं, अण्णे वा पंच जा मासा ॥६॥[पञ्चा.१०/१९] "छट्ठीए बंभयारी सो, फासुआहार सत्तमी।
वज्जिज्जा वज्जमाहारं, अट्ठमि पडिवन्नओ" ॥५॥[ ] षष्ठ्यां पुनरयं विशेषः -
पुव्वोइअगुणजुत्तो, विसेसओ विजिअमोहणिज्जो अ। वज्जइ अबंभमेगंतओ अ राई पि थिरचित्तो ॥६॥[पञ्चा.१०/२०] सिंगारकहाविरओ, इत्थीओ समं रहम्मि णो ठाई । चयइ अ अतिप्पसंगं, तहा विभूसं च उक्कोसं ॥७॥[ पञ्चा.१०/२१] एवं जा छम्मासा, एसोऽहिगओ इहरहा दिटुं। जावज्जीवं पि इमं, वज्जइ एअंमि लोगंमि ॥८॥[पञ्चा.१०/२२] अवरेण वि आरंभं, नवमीए नो करावए ।
दसमीए पुणोद्दिटुं, फासुअंपि न भुंजए ॥६॥[] *दशम्यामिदमपि ज्ञेयं पञ्चाशकोक्तम् - "पेसेहि वि आरंभं, सावज्जं कारवेइ णो गुरुअं।
अत्थी वा संतुट्ठो, एसो पुण हुंति विण्णेओ" ॥७॥* [ पञ्चा.१०/२९] णिक्खित्तभरो पायं, पुत्ताइसु अहव सेसपरिवारे । थेवममत्तो अ तहा, सव्वत्थ परिणओ नवरं ॥८॥ [ पञ्चा.१०/३०] लोगववहारविरओ, बहुसो संवेगभाविअमई अ।
पुव्वोइअगुणजुत्तो, णव मासा जाव विहिणा उ॥९॥[पञ्चा.१०/३१] दशम्यां पुनरयं विशेषोऽपि । यथा -
"उद्दिट्ठकडं भत्तं, विवज्जए किमुअ सेसमारंभं । से होइ अ खुरमुंडो, सिहलिं वा धाई कोई ॥१०॥[पञ्चा.१०/३२] जं णिहिअमत्थजायं, पुट्ठो णिअएहिं णवरि सो तत्थ ।
जइ जाणइ तो साहइ, अह णवितो बेइण विजाणे ॥११॥[पञ्चा.१०/३३] १. वज्जे सावज्जमारंभं-इति योगशास्त्रवृत्तौ प० ७६३ ।। २. L.P.C. I * * चिह्नद्वयमध्यवर्तिपाठ: मु० नास्ति ।। ३. भत्तं पि वज्जती पञ्चा०मु० ॥ ४. उ पञ्चा०म० ।।
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 493 494 495 496 497 498 499 500