Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
___७३
धर्मसंग्रह भाग-४ | द्वितीय अधिकार | दो-५१
ततो मूलबिम्बस्य प्रणामं कृत्वा सर्वं हि प्रायेणोत्कृष्टं वस्तु श्रेयस्कामैर्दक्षिणभाग एव विधेयमित्यात्मनो दक्षिणाङ्गभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयाराधनार्थं प्रदक्षिणात्रयं करोति । उक्तं च"तत्तो नमो जिणाणंत्ति भणिअ अद्धोणयं पणामं च । काउं पंचगं वा, भत्तिब्भरनिब्भरमणेणं ।।१।।" [चेइअवंदण महाभास १८९] "पूअंगपाणिपरिवारपरिगओ गहिरमहुरघोसेणं । पढमाणो जिणगुणगणनिबद्धमंगल्लथुत्ताइं ।२।।" "करधरिअजोगमुद्दो, पए पए पाणिरक्खणाउत्तो । दिज्जा पयाहिणतिगं, एगग्गमणो जिणगुणेसुं ।।३।।" "गिहचेइएसु न घडइ, इअरेसुवि जइवि कारणवसेणं । तहवि न मुंचइ मइमं, सयावि तक्करणपरिणामं ।।४।।" [चेइअवंदणमहाभास १९१-२] प्रदक्षिणादाने च समवसरणस्थचतूरूपं श्रीजिनं ध्यायन् गर्भागारदक्षिणपृष्ठवामदिकायस्थबिम्बत्रयं वन्दते, अत एव सर्वस्यापि चैत्यस्य समवसृतिस्थानीयतया गर्भगृहबहिर्भागे दिकत्रये मूलबिम्बनाम्ना बिम्बानि कुर्वन्ति, एवं च 'वर्जयेदर्हतः पृष्ठ'मित्युक्तोऽर्हत्पृष्ठनिवासदोषोऽपि चतुर्दिक्षु निवर्त्तते, ततश्चैत्यप्रमार्जनपोतकलेख्यकादिवक्ष्यमाण यथोचितचिन्तापूर्वं विहितसकलपूजासामग्रीको जिनगृहव्यापारनिषेधरूपां द्वितीयां नैषेधिकी मुखमण्डपादौ कृत्वा मूलबिम्बस्य प्रणामत्रयपूर्वकं पूर्वोक्तविधिना पूजां कुरुते, यद्भाष्यम्“तत्तो निसीहिआए, पविसित्ता मंडवंमि जिणपुरओ । महिनिहिअजाणुपाणी, करेइ विहिणा पणामतिगं ।।१।।" “तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसिअं, निम्मल्लं लोमहत्थेणं ।।२।।" "जिणगिहपमज्जणं तो, करेइ कारेइ वावि अन्नेणं । .. जिणबिंबाणं पूअं, तो विहिणा कुणइ जहजोगं ।।३।।" [चेइअवंदणमहाभास १९३-५]
अत्र च विशेषतः शुद्धगन्धोदकप्रक्षालनकुङ्कुममिश्रगोशीर्षचन्दनविलेपनाङ्गीरचनगोरोचनमृगमदादिपत्रभङ्गकरणनानाजातीयपुष्पमालारोपणचीनांशुकवस्त्रपरिधापनकृष्णागुरुमिश्रकर्पूरदहनानेकदीपोद्योतनस्वच्छाखण्डाक्षताष्टमङ्गलालेखनविचित्रपुष्पगृहरचनादि विधेयम् ।
यदि च प्राक्केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत्, भव्यानां तदर्शनजन्यपुण्यानुबन्धिपुण्यबन्धस्यान्तरायप्रसङ्गात्, किन्तु तामेव विशेषयेद्, यद् बृहद्भाष्यम्

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218