Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्मसंग्रह भाग-४ / द्वितीय मधिकार | CIS-१० दोडार्थ :
નમસ્કારથી નિદ્રાનો ત્યાગ, સ્વદ્રવ્યાદિની વિચારણા, સામાયિક આદિનું કરણ, વિધિથી ચૈત્યપૂજન શ્રાવકનો વિશેષથી ગૃહસ્થઘર્મ છે. ll૧૦I. टोs:
'नमस्कारेण' सकलकल्याणपुरपरमश्रेष्ठिभिः परमेष्ठिभिरधिष्ठितेन 'नमो अरिहंताण'मित्यादिप्रतीतरूपेण 'अवबोधो' निद्रापरिहारः, तत्पाठं पठनिद्रां जह्यादित्यर्थः, अयं विशेषतो गृहिधर्मो भवतीत्येवमग्रेऽप्यन्वयः । ..
तथा स्वस्मिन् आत्मनि, द्रव्यादेः-द्रव्यक्षेत्रकालभावानामुपयोजनम् उपयोगकरणम्, यथा-द्रव्यतः कोऽहम् ? श्राद्धोऽन्यो वा, के मम गुरव इत्यादि, क्षेत्रत:-कुत्र? ग्रामे नगरे स्वगृहेऽन्यगृहे वा उपरि अधो वा वसामीति, कालतो रात्रिर्वा दिनं वेत्यादि, भावतः किंकुलः? किंधर्मः?, किंव्रतो वाऽस्मीत्यादिस्मरणम् ।
अत्रायं विधिनिंद्राच्छेदे, श्रावकेण तावत्स्वल्पनिद्रेण भाव्यं यथा पाश्चात्यरात्रौ स्वयमेवोत्थीयते, तथा सति ऐहिकामुष्मिककार्यसिद्ध्यादयोऽनेकगुणाः न चेदेवं तदा पञ्चदशमुहूर्ता रजनी, तस्यां जघन्यतोऽपि चतुर्दशे ब्राम्ये मुहूर्ते नमस्कारं स्मरन् उत्तिष्ठेत्, ततो द्रव्याधुपयोगं करोति, तथापि निद्रानुपरमे नासानिश्वासरोधं करोति, ततो विनिद्रः कायिकी चिन्तां करोति, कासितादिशब्दमपि उच्चस्वरेण न कुर्यात्, हिंसकजीवजागरणेन हिंसाद्यनर्थप्रवृत्तेः उत्तिष्ठश्च वहमाननासिकापक्षीयं पादं प्रथमं भूम्यां दद्यादिति नीतिः, अत्र निद्रात्यागसमये आत्यन्तिकतबहुमानकार्यभूतं मङ्गलार्थं नमस्कारम् अव्यक्तवर्णं स्मरेदिति विशेषः, यदाहुः“परमेट्ठिचिंतणं माणसंमि सिज्जागएण कायव्वं । सुत्ताविणयपवित्ती, निवारिआ होइ एवं तु ।।१।।"
अन्ये तु न सा काचिदवस्था यस्यां नमस्कारस्यानधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाहुः, एतन्मतद्वयमाद्यपञ्चाशकवृत्त्यादावुक्तम् श्राद्धदिनकृत्ये त्वेवमुक्तम् - "सिज्जाठाणं पमुत्तूणं, चिट्ठिज्जा धरणीअले । भावबन्धुं जगन्नाहं, नमुक्कारं तओ पढे ।।१।।" [गा. ९] यतिदिनचर्यायां चैवम् - 'जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्डाई । . परमिट्ठिपरममंतं, भणंति सत्तट्ठवाराओ ।।१।। [गा. ३] ......
..

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 218