Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 15
________________ ८ ] धम्मपदं ५३ –—यथापि पुप्फरासिम्हा कयिरा' मालागुणे बहू । एवं जातेन मच्चेन कत्तब्बं कुसलं बहुं ॥ १० ॥ ५४ – न पुप्फगन्धो पटिवातमेति न चन्दनं तगरं मल्लिका सतञ्च गन्धो पटिवातमेति सब्बा दिसा सप्पुरिसो पवाति ॥। ११॥ वा । ५५ – चन्दनं तगरं वापि उप्पलं अथ वस्सिकी । एतेसं गन्धजातानं सीलगन्धो अनुत्तरो ॥१२॥ ५६—अप्पंमत्तो अयं गन्धो या'यं तगरचन्दनी५ । यो च सीलवतं गन्धो वाति देवेसु उत्तमो ॥१३॥ ५७ —तेसं सम्पन्नसीलानं अप्पमादविहारिनं । सम्मदञ्ञाविमुत्तानं मारो मग्गं न विन्दति ॥ १४॥ ५८—यथा संकारघानस्मि उज्झितस्मि महापथे । पदुमं तत्थ जायेथ सुचिगन्धं मनोरमं ॥१५॥ ५९ – एवं संकारभूतेसु अन्घभूते पुथुज्जने । अतिरोचति पञ्ञाय सम्मासम्बुद्धसावको ॥१६॥ पुप्फवग्गो निट्टितो ॥४॥ B. करिया, F. कयूा । B. सब्बदिसा । B. तगरचन्दनं । Shree Sudharmaswami Gyanbhandar-Umara, Surat * F. तगरमल्लिका । ४ B. पवायति । • B. अन्घीभूते । www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72