SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ८ ] धम्मपदं ५३ –—यथापि पुप्फरासिम्हा कयिरा' मालागुणे बहू । एवं जातेन मच्चेन कत्तब्बं कुसलं बहुं ॥ १० ॥ ५४ – न पुप्फगन्धो पटिवातमेति न चन्दनं तगरं मल्लिका सतञ्च गन्धो पटिवातमेति सब्बा दिसा सप्पुरिसो पवाति ॥। ११॥ वा । ५५ – चन्दनं तगरं वापि उप्पलं अथ वस्सिकी । एतेसं गन्धजातानं सीलगन्धो अनुत्तरो ॥१२॥ ५६—अप्पंमत्तो अयं गन्धो या'यं तगरचन्दनी५ । यो च सीलवतं गन्धो वाति देवेसु उत्तमो ॥१३॥ ५७ —तेसं सम्पन्नसीलानं अप्पमादविहारिनं । सम्मदञ्ञाविमुत्तानं मारो मग्गं न विन्दति ॥ १४॥ ५८—यथा संकारघानस्मि उज्झितस्मि महापथे । पदुमं तत्थ जायेथ सुचिगन्धं मनोरमं ॥१५॥ ५९ – एवं संकारभूतेसु अन्घभूते पुथुज्जने । अतिरोचति पञ्ञाय सम्मासम्बुद्धसावको ॥१६॥ पुप्फवग्गो निट्टितो ॥४॥ B. करिया, F. कयूा । B. सब्बदिसा । B. तगरचन्दनं । Shree Sudharmaswami Gyanbhandar-Umara, Surat * F. तगरमल्लिका । ४ B. पवायति । • B. अन्घीभूते । www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy