Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 58
________________ भिक्खुवग्गो [ ५१ ३७१---झाय भिक्खू ! मा च पामदो मा ते कामगुणे भमस्सु' चित्तं । मा लोहगुलं गिली पमत्तो मा कंदी दुक्खमिदन्ति डरहमानो ।।१२।। ३७२--नत्थि झानं अपञस्स पञ्जा नत्थि अझायतो ! यम्हि झानञ्च पञ्जा च स वे निब्बाणसन्तिके ।।१३।। ३७३--सुझागारं पविट्ठस्स सन्तचित्तस्स भिक्खुनो । अमानुसी रती होति सम्मा धम्मं विपस्सतो ॥१४।। ३७४–यतो यतो सम्मसति खन्धानं उदयब्बयं । लभती पीतिपामोज्जं अमतं तं विजानतं ।।१५।। ३७५--तत्रायमादि भवति इध पञस्स भिक्खुनो। इन्द्रियगुत्ती" सन्तुट्ठी पातिमोक्खे च संवरो । मित्ते भजस्सु कल्याणे सुद्धाजीवे अतन्दिते ।।१६।। ३७६-पटिसन्थारवुत्तस्स५ आचारकुसलो सिया । ततो पामोज्जबहुलो दुक्खस्सन्तं करिस्सति ।।१७।। ३७७-वस्सिका विय पुप्फानि मद्दवानि पमुञ्चति । एवं रागञ्च दोसञ्च विप्पमुञ्चेथ भिक्खवो ! ।।१८।। ३७८–सन्तकायो सन्तवाचो सन्तवा सुसमाहितो। वन्तलोकामिसो भिक्खू उपसन्तो 'ति वुच्चति ॥१९।। ३७९–अत्तना चोदय'त्तानं पटिवासे' अत्तमत्तना। सो अत्तगुत्तो सतिमा सुखं भिक्खू विहाहिसि ॥२०॥ ३८०--अत्ता हि अत्तनो नाथो अत्ता हि अत्तनो गति । तस्मा सञमयत्तानं अस्सं भद्रं'व वाणिजो ॥२१॥ ३८१-पामोज्जबहुलो भिक्खु पसन्नो बुद्धसासने । अधिगच्छे पदं सन्तं सडखारूपसमं सुखं ॥२२॥ ३८२--यो ह वे दहरो भिक्खु युञ्जते बुद्धसासने । सो इमं लोकं पभासेति अब्भामुत्तो 'व चन्दिमा ।।२३।। भिक्खुवग्गो निद्वितो ॥२५॥ १ Si. भवस्सु। २P. अज्झायतो। " P. गुतो। ___५P. पटिसप्थारवुत्यस्स। P. पटिमासे । Si. पटिमासे' तं । ३ F. उदयव्ययं । Si. करिस्ससि। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72