Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड़विंशब्राह्मणभाष्यम् ।
८८
ऽम्नी जुहोतीति यत्तदेव प्रातः सवनम् । प्राप्तव्यसाम्यात्। एवमन्यदपि । यन्मार्जयते सोऽस्यावभृथ इति तत्रैवोदयनीयादि सम्पत्तिं दर्शयति-यदन्नाददाति अनादि हवींषि अदना ददाति यत्ने नोदयनीयस्य तदाख्यस्य कर्मण उदवसानीयस्य च समात्य कृतं भवतीत्यर्थः । अग्निहोत्र एव मन्यने अनुत्पादे विकल्प न प्रायश्चित्त दर्शयति-अथ यस्याग्निः। अथ पुनर्यनस्य यजमानस्य अग्निमथ्यमानो न जायेत तर्हि अन्य माहृत्य लौकिक मग्नि मानीय अन्यस्मिन्नवकाशे आहवनौयाग्नौ व्याहृतिभिर्जुहुयात् । लौकिकाग्ने रप्यभावे ब्राह्मणस्य हस्त जुहुयात् । एवमन्यदपि व्याख्येयम् । तथाश्वलायन:-अग्निहोत्रकाले अग्नावजाय माने अन्यमानीय जुहुयात् पूर्वालाभे उत्तरोत्तरं ब्राह्मणपाण्यजकणदर्भस्तम्बाप्स इत्याद्यग्निहोत्रे । स्वय' होमस्तुत्यर्थ गौण कत्तुं पुरःसरमुत्तरोत्तराख्यान् कर्तृन् दर्शयति । अन्यः शत अन्य : शिथादिव्यतिरिक्त: । शताहुताच्छतशी हुतान् कृतान् होमा नपेक्ष्याशिष्य उक्त शिष्य ण कृत एको होम वरः उत्कृष्टः । एव मन्यान्यपि व्याख्येयम् । नन्वे वं किन्तत इत्याह-स्वयं होता। यत एवमात्मकतो होमः प्रशस्तः तस्मात् स्वयं होता। देवाना माहाता स्वयमेव दोहीत्यग्निहोत्रार्थ पयसां दोग्धा च स्वयमेव यजमानः स्वयमेवाग्निहोत्र मुपतिष्ठेत। तत्र दक्षिणां दर्शयतिहोम्योषम् । होम्यशेष हुतावशिष्टं हविरेव दक्षिणा नान्यदित्यर्थः ययोतमग्निहोत्रं प्रगंमति-सह वा । य एवोक्त रीत्या विहान् जाननग्निहोत्रं जुहोति । एतस्य सर्वयं
For Private and Personal Use Only
Loading... Page Navigation 1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178