Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
DAIVATAB R A MHANA
AND
SHADBINGSHABRAMHANA
OF THE SAMAVEDA
WITH THE COMMENTARY OF
SAY AN ACHARYA
EDITED AND PUBLISHED BY
PANDIT JIBANANDA VIDYASAGARA, B. A.
Superintendent, Free Sanscrit College, Calcuttan
SECOND EDITION
CALCUTTA: PRINTED AT THE SARASWATI Perss.
প্রিন্টার শ্রীক্ষেত্রমােহন মুখোপাধ্যায়। ২০ নং ঝামাপুকুর লেন।
1881.
To be had from Pandit Jibananda Vidyasagara, B. A.
Superintendent Free Sanskrit Colleg, Calcutta,
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
एतानि मुद्रितसंस्कृत पुस्तकानि एबोध व्याकरणम् ३० २७ कादम्बरी सटीक तुरूपादर्शः
२८ राजप्रार ब्द स्तोम महानिधिः ( संस्कृत २६ अनुमानचिन्तामणि तथा अभिधान)
अनुमानदीधिति समान्तकौमुदी सरला टीका ३० सर्वदर्शन संग्रह सहिता
३१ भामिनीविलास सटीक सद्धान्त विन्दनार (वेदान्त) । ३२ हितोपदेश सटीक नादानादिपद्धतिः (वाक्षरी) ३३भाषापरिच्छे दमुक्तावलीसहित गयात्राद्धादि पद्धतिः
३४ बहुविवाहबाद ब्दार्थ रत्न
॥ ३५ दशकुमारचरित सटीक १॥ माक्य मञ्जरी (वाक्षरी) । २६ परिभाकेन्टु शेखर छन्दोमञ्जरी तथा वृत्तरत्नाकर ३७ कविकल्पद्र म धातु पाठः । सटीक
३८ चक्रदत्त (वैद्यक) वेणीसंहार नाटक सटीक १ ३६ उणादिस्तूत्र सटीक मुद्राराक्षस नाटक सटीक ॥ ४० मेदिनीकोष रत्नावली नाटिका सटीक ॥ ४१ पञ्चतन्त्रम् ( श्रीविष्णु शर्मणा मालविकाग्निमित्व सटीक ॥
सङ्कलितम्) धनञ्जय विजय सटीक
४२विद्वन्मोदतर जिणी(चम्मकाव्य)। महावीरचरित नाटक ॥
४३ माधवच म्पू माझ्यतत्त्व कौमुदी सटीक २
४४ तर्कसंग्रह (दूराजी नुवैयाकरण भघा सार
S_ वाद सहित) लीलावती
४५ असनराघव नाटक (बीजयবীজ জামিয়া ।
देव कवि विरचित) शिशुपालबध सटीक (माघ) - ४६ विवेक चड़ामणि (श्रीमत् किरानार्जुनीय सटीक ॥
शङ्कराचार्य शत) कुमारसव पूर्व खण्ड सटीक ॥ ४७ काव्यसंग्रह (सम्म) कुमारसम्भव उत्तरखण्ड ॥ ४८ लिङ्गानुशासन सटीक काट कम् पाणिनीयम् ४६ ऋतुसंहार सटीक वाचस्पत्यम् (संस्कृत वृहद भि
५० विक्रमोर्वशी (सटीक) धान )
१२०५१वसन्ततिलक भाण
10EE
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सामवेदस्य देवतब्राह्मणम् ।
तथा
षडविंश ब्राह्मणम् ।
सायणाचार्य कृतभाष्यसहिम् । आ. श्री कलाससागर सूरि ज्ञान मंदिर श्री महाबीर जैन आराधना केन्द्र, कोबा
मा. क
fa, I,
उपाधिधारिणा
श्रीजीवानन्द विद्यासागर भट्टाचार्येण
संस्कृतं प्रकाशित |
कलिकातान गरे
सरस्वतौ यन्त्रे मुद्रितम् ।
<* 1551
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भाष्यकृतोमिका।
वागौशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा तलत्याः स्यु स्तं नमामि गजानम् । यस्य नि:ससितं वेदा यो वेदेभ्योऽखिलं जगत् । निम्मे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २॥ तत्कटाक्षेण तद्रूपं दधहक महीपतिः। आदिशत्मायणाचाव्यं वेदार्थस्य प्रकाशने ॥ ३ ॥ ये पूर्वोत्तरमीमांसे व्याख्यायातिसंग्रहात् । कपालः सायणाचार्यों वेदार्थ वक्त मुद्यतः ॥ ४ ॥ व्याख्याताहग्यजुर्वदौ सामवेदेऽपि संहिता। व्याख्याता. ब्राह्मणानान्तु व्याख्यानं संप्रवर्तते ॥ ५ ॥ अष्टौ हि ब्राह्मणा अन्याः प्रौढ़ ब्राह्मणमादिमम् । घडविंशाख्यं द्वितीयं स्यात् ततः सामविधिर्भवेत् ॥ ६॥ आर्षेयं देवताध्यायो भवेदुपनिषत्ततः । संहितोपनिषद्दयो ग्रन्या अष्टावदीरिताः ॥ ७ ॥ तवाद्या ब्राह्मणग्रन्थाश्चत्वारो व्याकताः पुरा । देवताध्यायसनजस्त ग्रन्थो व्याक्रियतेऽधुना ॥८॥ सानानिधनभेदेन देवताध्ययनादयम् । ग्रन्थोऽपि नामतोऽन्वर्थों देवताध्याय उच्यते ।। तत्राद्ये बहुधा सानां देवता प्रीतिकीर्तिनाम् । द्वितीये छन्दसां वर्णास्तेषामेव च देवताः ॥ १० ॥ तीये तनिरुक्तिश्चेत्येवं खण्डार्थसंग्रहः ॥ ११ ॥
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देवतबाह्मणम् ।
हरिः ओम् ।
तत्रादौ सानां निधनभेदेन देवताभिधानाय ता एवानु क्रमते
१। अग्निरिन्द्रः प्रजापतिः सोमोवरुणस्त्वष्टागिरसः पूषा सरखतौन्द्राग्नी। एता: सामदेवताः इति शेषः तवादावग्निदेवत्यानि सामान्याह
२। इडानिधनानि पदनिधनानौकारणिधनानौत्याग्नेयानीति।
निधनं नाम पञ्चभक्ति कस्य सप्तभक्तिकस्य सानोऽन्त्यो भागः। सर्वत्र सामतश्चतुर्विधः स्वरोनिधन मिड़ावागिति । स एवान्तर्णिधनं वहिर्णिधनमिति हे धा। तत्र निधनादिवितयव्यतिरिक्तस्य स्वर इति रूढ्या नामधेयम् । इडा. निधनानौति-कालेयरोरवादौनि। वाह्याक्षरनैरपेक्षेण ऋगन्त्यपदान्येव यत्र निधन स्थानीयानि तानि पदनिधनानि योधाजय संहितादीनि। ईकारनिधनानि वैराजादौनि । उक्तत्रिविधनिधनानि यानि सामानि तान्याग्न यानि अग्निदेवताकानि ।
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दैवत ब्राह्मयो
अथेन्द्रदेवत्यान्याह
३। सर्वाणि निधनवन्त्य न्द्राण्यन्यान्यादिष्ट भ्यः।
आदिष्टेभ्यः इडानिधनाद्य तेभ्यः वक्ष्यमाणेभ्यो व्यतिरिक्तानि यानि निधनवन्ति सन्ति तानि सर्वाण्यैन्द्राणोति जानीयात् । अथ प्रजापतिटेवताकान्याह
। सर्वाणि खराणि प्राजापत्यानि.. स्वयं माणम् उक्त लक्षणं ऋगन्त्याक्षरं हाइ कारश्च स्वरनिधनं तहन्ति प्राजापत्यानोति । साम स्वयमेवोदाहरति
५। यथा वामदेव्यम् । एतद्धाधिकारयुक्त स्योदाहरणम् । अथ सोमदेवत्यान्याह
६। सामानि सौमानि--- यानि ऋगक्षराणि स्तोभादिरहितानि केवलतानमात्रयुक्तानि तान्ये व ऋक्सामानि । खयमेव तान्य दाहरति
७। यथौशनकावे। अथ वरुणदेवत्यान्याह८। बाइनिधनानि वारुणानि---
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथमखण्डः ।।
वानिधनवन्ति वानिधनानि । उक्तलक्षणं साम उदाहरति८। यथा यज्ञायज्ञौयम् । अथ त्वष्टदेवत्यान्याह१० । अक्षरानुखाराणि त्वाष्ट्राणिअक्षरमनुस्वय॑ते येषु तानि तथोक्तानि तान्य दाहरति११ । यथा वारावन्तीयञ्चाभिवर्तञ्च । अथाङ्गिरोदेवतानां लक्षणमाह
१२ । खःप्टष्ठान्याङ्गिरसानि । अभिसोमास आयव इत्यादिषु गातव्यानि खःपृष्ठानि आङ्गिरसानि। अथ पूष देवत्यानां लक्षणमाह१३ । खणिधनानि पौषाणि । काशोतदैवोदासप्रभृतौनि स्वर्णिधनानि । अथ सरस्वतीदेवतान्याह
१४। कयानश्चित्व आभुवदापवखसहस्तिणमिति वानिधने सारखते।
यद्यपि वानिधनानि वारुणानौति पूर्वमेवोक्त तथाप्य नयोरुत्पन्न एव वानिधने सारस्वते, अतएव इयव्यतिरिक्तानां वारुणवादस्यापुनरुतिः ।
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देतबाहाणे
प्रथै न्द्राम्मलक्षणमाह१५। य ान यत्यरावत इत्येन्द्राग्न । य आनयदित्यत्र हे सामनी उत्पनेते इन्द्राम्नीदेवत्ये। अथाग्ने यैन्द्रयोः सामनी आह
१६ । सुतं रयिष्ठाः सहोरयिष्ठा इत्याग्न - येन्द्र।
उपनोहरिभिः सुतमित्यस्यान्ते “सुतधयिष्ठा:इत्येतहीयते, तथा 'सहोरयिष्ठा"-इत्येतदपि । ते उभे आग्न येन्द्र एव ।
निधनभेदेन सर्वेषां साम्नां सामान्य नाग्न्यादीन्द्राग्निपर्यन्ताः दश देवताः द्रष्टव्याः । आग्न वैन्द्रयोरनिर्देशऽप्यन्द्राग्नस्यैव विपर्यासादनन्यत्वम् ।
अथ प्रकारान्तरेण निधनवशात् कृत्स्नसाम्नां देवताभिधानाय ता एवानुक्रमते
१७। वसवो रुद्रा आदित्या विश्व देवाः । यथाग्न्यादयः प्रत्येक सामदेवताः वस्वादयोऽपि सङ्घातामकाः सर्वेषां साम्नां निधन चतुष्टयभेद न देवताः । अथ निर्देशक्रमेणैतासां सामानि विभज्य दर्शयति
१८। वसनाखराणि रुद्राणान्निधनवन्त्या. दित्यानामैडानि विशेषां देवानां वानिधनानि।
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथमखराज
स्वरनिधनादिभेदेन सामान्त्यभागानां चातुर्विध्यम् । स्वरादिवितयव्यतिरिक्तस्य निधनमिति रूढ्या नामधेयमिति पूर्वमेवोक्तम् एतेषां लक्षणानि च प्रदर्शितानि ।
ननु साम्नां पूर्वमेवान्यादिदेवताकत्व व्यवस्थितम् । इतः पर मपि सर्वाण्याग्न यादौनीत्यादिना वक्ष्यते च । किमर्थ वस्वादिदेवताकथनमिति तत्राह
१६ । यथा भयस्त्व न प्रदेशावर्तन्त इत्यन्तराणि ।
भूयसोभावो भृयस्त्वम् - सर्वश इत्यर्थः । तदनतिक्रम्य प्रदेशाः सानां वस्वाद्यपदेशा वर्तन्ते , अत उक्ताग्ने याद्यपेक्षया वस्वादिदैवतान्यभ्यन्तराणि ; पृथक पृथक् देवताभिधानात् पूर्वोलानां वाह्यत्वम्, इदानी सङ्घशोभिधामादान्तरत्वम् ।।
अथोक्त प्रकारेण देवताभिधानेऽपि निगूढ़तर सानां देवतापरिज्ञान प्रकारमाह
२० । अथान्तरतराणि सर्वाण्याग्न यानि
सर्वाण्य न्द्राणि सर्वाणि प्राजापत्यानि सा. मानौत्यन्तरतराणि ।
पूर्वन्तु साम्नां चतुर्दा विभागेन देवताच तुष्टयाभिधानमुक्तम् इह तु सर्वेषामपि सामनामग्यादिदेवताकत्वकथनादन्तरतरत्वम् ॥
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देवब्राह्मणे
अयोक्तप्रकारादपि लघुतरं देवतापरिज्ञान प्रकार
माह
२१ । अथान्तरतमानि सर्वाणि ब्राह्माणि सामानौति सर्वान्तरतमानि ।
कृत्स्नसाम्नां ब्रह्मणएवादौ सृष्टेस्तत्तद्दे वताव्याजेन तस्यैव प्रतिपाद्यत्वात्सर्वेषां ब्राह्मत्वम् ।
अथ साम्नां देवतासम्बन्धविषये ज्ञातव्य रहस्यमाह२२ । अथोपनिषद् |
कैषोपनिषदिति दर्शयति
२३ | ऋग्व माता साम पिता प्रजापतिः खरः ।
ऋक् प्रसिद्धा । साम गोत्यात्मकम् । स्वरः क्रुष्टादि: (१८) अस्त्वेवं, किं ततः १ इत्यत आह
२४। तद्यान्युक्त आख्यायन्ते मातृतस्तान्याखायन्ते अथ यानि सामत आख्यायन्ते पितृतस्तान्याखयायन्ते अथ यानि खरत - खायन्ते प्रजापतितस्तान्याखायन्ते ।
ऋक्त आख्यातानि यज्ञायज्ञीय वारवन्तीय प्रभृतीनि । तेषामृगवयवभूतपदेनाख्यानात् । सामत आख्यातानि यौधाजयप्रभृतीनि । खरत आख्यातानि वासदे व्यादीनि । एवं
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय व रोहः ।
समस्तस्योहोथस्योहानकम्मण ऋक साम-स्वरा इति वयोऽक्यवास्ते पृथक पृथक् मात्रादिसम्बन्धेन प्रसिद्धा भवन्ति । अथोहीयस्योक्त विधत्व प्रशंमति--
२५ । स वा एषा उद्गौथो बन्ध मान् बन्ध - मत्यः ।
बान्धवा मावादय स्तहान् । न केवलं बन्धमत्त्व किन्तु तेषामन्तभूतश्च । उतार्थज्ञानं शंसति
२६ । बन्धमान् बन्ध मत्यो भवति जानन्ति हवा एनं पिततश्च य एवं बेद । इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे देवताध्यायाख्ये पञ्चमे ब्राह्मण
प्रथमः खण्डः । पूर्वखगड़े सामा बहुधा देवता उताः ॥ अथ तदाश्रय भूतानां छन्दसां देवता अभिधास्यति । इदानों तेषां वर्णा नभिधातु प्रति जानौते
१। अथातम्छन्दसां वर्णाः। वक्ष्यन्त इति शेषः ॥ अथ गायत्यादिभेदेन वर्णविशेषानाह
२। शुक्ला गायत्नयो रूपेण सारङ्गएरूपमुष्णिहां पिशङ्ग ककुमाररूपं कृष्णमानष्ट भं
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दैवतवाल
ततः। रोहितं वृहतौनां तु नौलं पाहत ततः पुनः सुवर्ण विष्ट माररूपं गौर नागत मुच्यते।
सारङ्गः शबलः। शेषाः स्पष्टाः (१)। एतेषां अक्षरसङ्ख्या तु “अथ छन्दासि गायत्नाणिगित्यपक्रम्य चतुविशत्यक्षरादीनि चतुरुत्तराणि" अनुक्रमण्या मुक्ता त्वात् चतुर्विशत्यक्षरप्रभृति चत्वारि चत्वार्यक्षराधिका उणिगादिषु द्रष्टव्याः (२) अधातिजगतीप्रभृतीनां वर्णानाह--
३। अतो यान्यन्यानि छन्दासि श्यावं तेषां ततः पुनः। नकुलन्त कपदानां हिपदां बम रुच्यते सारङ्गशक्लकष्णरूपाण्य ग्यजुःमामब्राह्मान्विताः।
अतो यान्यन्यानि गायनवादिसप्तच्छन्दभ्यो व्यतिरितानि अतिजगतीप्रभृतीनि उत्कतिपर्यन्तानि (३) तेषां श्यावं कपिशवर्ण विद्यात्। “अथेन्द्रो जुषस्व प्रवहेल्याखेकपदानां नकुलं नकुलजाते वर्ण जानीयात् । हिपदानामिमानुक मित्यादीनां बभुवर्णम् । तथा यानि ऋग्यजुरादिब्राह्मणगतानि गायनवादीनि तेषाञ्च क्रमेण सारङ्गादयो वर्णा द्रष्टव्याः ।
अथ यजसम्बन्धिनां गायत्रयाद्युपबन्धानां मन्त्राणां
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हिनीयखण्डः ।
देवता वक्ष्यामीति प्रतिजानीते
४। यज्ञे या प्रयोक्तव्यास्तषां दैवत उच्यते । अथानुक्तानां विराजां वर्ण दर्शयति
५। विराज: टत्रयो विद्याट्। पिबासोममिन्द्रमन्ददुख त्येवमादवा विराजः, पृश्निवर्णा इति जानीयात् । ___ अथाग्ने यत्नवादिमन्त्रय श्रवणं किमर्थमित्याशयतत्तात्पर्यमाह
। दैवतं तत उत्तरम् । तत उक्तात् उत्तरं वाक्यजातं देवताभिधानमित्यर्थः ।
अथाग्न्यादीनां गायत्रवादिदेवतात्वसम्बन्धपर मन्त्रहयम् । तत्र प्रथमं मन्त्रमुदाहरति
७। अग्न ईयत्नाभवन्मयुग्वोष्णिया सविता सम्बभव अनुष्ट मा सोमा उकधैर्महखान् दृहस्सतेभवति वाचमाभवद् । ____ अग्ने : सयुम्वा सहायभूता गायत्री अभवत् । प्रजापतेमुखात् देवतासु मध्ये अग्निरजायत। छन्द:सु मध्ये गायत्री च उभावप्य जायेतामित्यर्थः । तथाच तैत्तिरीयकं “प्रजापतिरकामयत प्रजायेयेति । स मुखतस्त्रिष निरमिमीत । तमग्निर्देवताया असृजत गायत्री छन्दसः" इति ।
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देवतब्राह्मणे
यहा। सयुग्वेत्य त्तरत्र सम्बध्यते । अग्ने : सकाशा डायत्रो अजायत इत्यधः । तथा उष्णिहया उष्णिकछ न्दसा सह, सयुग्वा सह युज्यमाना ककुप् सविता देवः सम्बभूव तस्मात्पुजापतेय ने 'आपञ्चापि हलन्सानामिति (१०) बननादुषिण हशब्दादापप्रत्ययः । तथा. उकथै मन्त्र : महम्बान तेजवी सोमः अनुष्टुभा अनुष्टुप छन्दसा साई तस्मादेव प्रजापते रजायत। तथा वृहस्पतर्वाचं वाक्य वृहती छन्दः अभवत् अक्षरत् अगच्छद्दा। हत्या साई वृहस्पतिरपि तस्मात्प्रजापतेर्य जेऽजायतेत्यर्थः ॥ अथ हितोयं मन्त्रमुदाहरति -
८। विराणमित्रावरुण योरभिश्रौरिन्द्रस्य विष्ट वेह भागो अङ्गः। विश्वान् देवाञ्जगत्या विवेश तेन चाकृप्तऋषयो मनुष्याः ।
अपि च मित्रावरुणयो दैवयोविराट छन्द: अभिश्रीः प्राप्ताश्रया आसीत् । अथ इन्द्रस्य विष्टप छन्दः अङ्गी भागो माध्यन्दिनसवताख्यश्चाभूत् । तथा जगतीच्छन्द: विश्वान् देवान् आ विवेश प्रविष्टा । तेन अंग्न्यादिदेवताकेन गा. यत्यादिच्छन्द उपनिवडून ऋषयो मनुष्या मरणशीला मानवाश्च चाल ताः चल पिरे क्ल प्ता: सृष्टा आमन्त्रित्यर्थः । अतो गायत्रया अग्न्यादिदेवताकन गायनवादि छन्दः इत्युक्त
भवति। .. अयोपरितनानां छन्दसा देवतामाह
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हिनीयह एडः । है। प्राजापत्या अतिच्छन्दसो विच्छन्दसो वायुर्देवताः। पुरुषो द्विपदानां दैवतं ब्राह्म एकपदाः स्मृताः।
प्रतिच्छन्दसः अतिजगत्यतिकर्यादयोऽतिपूर्वाः : विच्छ न्दसः शक्र्याष्टिकृतयः । यदा । सर्वा एता अतिच्छन्दसः । विच्छन्दसो गायनवादय एवैकाचरन्य नाधिकभूताः । ताश्च क्रमेण प्रजापतिवायुदेवताका: हिपदा एकपदाच वर्णाभिधानसमये दर्शिताःताच क्रमेण पुरुष-ब्रह्म-देवताकाः अथ अनिर्दिष्टायाः पतिर्देवतामाह -
१० । वासवौ पङ्क्तिः । वामवी वसुदेवताका ॥ अथ छन्दसामुक्तदेवताकत्वे प्रमाणमुपन्यस्यति
११ । स तु न मन्यतेत वत्या एवैतेषु छन्दस्त चो भवन्तौति छन्दसामु हैतद्देवतमिति । तु शब्दः शशाव्यावृत्त्वर्थः : स पुरुषः न मन्येत, छन्दसा मुक्तदेवताकत्वे प्रमाण नास्तीति न शत। यथा एतेष गायत्रधादिच्छन्दःसु एतद्देवत्या एव अग्न्यादिदेवताका एव ऋचः प्रायेण सम्भवन्ति तथा छन्दसास (उ शब्दोऽप्यर्थ ) अन्यादिदेवताक ऋगाश्रयाणामपि छन्दसामेतद्द वर्त ह एता अग्न्यादिदेवता भवितुं युक्ताः खस्वित्यर्थः। इति श्रीदेवताध्यायाख्य पञ्चमे ब्राह्मणे द्वितीयः खण्डः ।।
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
टतीयखण्डः ।
अथ सामाश्रयाणां छन्दसा कथनप्रसङ्ग न तेषा मेव निर्वचनं दिदर्शयिष रादौ प्रतिजानौते
१। अथातोनिर्वचनम् । अथ सानां देवताभिधानानन्तरम, अत: यतोनिबंचनेन निरुक्तं गायत्वबादि छन्दो गायत्रं साम जागतं सामेति सामनामसूपयुज्यते अतो निर्वचनं प्रकृति प्रत्यय विभागन व्य त्यादनं प्रदश्यत इति शेषः । तत्र गायत्रया दर्शयति
२। गायत्री गायवेः स्तुतिकर्मणः। गै शब्द ; शब्दः स्तवनं, गायति स्तोति प्रकाशयति दैवतानिति गायत्री॥
अथ ब्राह्मणप्रदर्शनेनैव प्रकारान्तरेण निर्वचनं दर्शयति
३। गायतोमुखादुदपतदिति ह ब्राह्मणम् गायत: वेदजातं शब्दयत: प्रजापते खात् एषा वेदसारभूता उदपतत् उदगच्छद तत: अतोपि गायत्रीत्यर्थः । अवेव गायत्री-विद्यायां प्रकारान्तरेण निरुती गायत्री शब्दः। गायव वायते पालयति च सा गायत्री या वे खलु गायति च-'वृथा संसार मा क्लिश्यत, तच्छित्तये मामेव भजध्वमिति' स्वयं शब्दर ति च। तथा कुर्वाणं दुःखात्मकात् संसारात् बायते पालयति च मा गायत्रीति निरुच्यतइति षः ॥ तद्यहायएस्तत्वेस्तस्माहायनी नामेति"
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
বঙ্গপ্পষ্ট
हि हहदारण्यक तथाच स्मार्त निर्वचनमपि। 'गातार बायते यस्माहायत्री तेन सा स्मृतेति', अथोणिही निर्वचनं बहुप्रकारं दर्शयति
४। उष्णिगुत्नानात् सिह्यतेर्वा कान्तिकर्मणोऽपि वोष्णौषिणोवेत्यौपमिकम्।
उत्पूर्वात् ष्णा शौचे ( अ० प० )- इत्यस्मात् उणिक शब्दः । तदेवाह-उत्नानात् उदभूतम्रानवत्वादुष्णिग वा। यहा। नियते: 'णिह प्रीती (दि. १०) इति धातः तत:यत् प्रोत्यात्मकं तत् कान्तमपि भवतीति कृत्वा कान्ति कम्मत्वम् । बिहाते काम्यते इत्यणिगित्यर्थः-कान्त येत हे वतानां छन्दः । अपि चौषणोषी उष्णोषवत्येवेत्यौपमिकम्-उपमाप्रयुक्तमभिधानमपेक्ष्योष्णिक शब्द तथा छषा गायत्रीतचतुर्मि रर्वेष्टितेव वर्तते। चतुरचराधिम्याद णिकप्रभेदस्य ।
अथ ककुभो निर्वचनमाह
५ ककुप ककुद्रूपिणोत्यौपमिकम् । ककुपशब्दोऽयुपमाप्रधान:- यथावषभस्य मध्यप्रदेश: ककुत् सशक उच्छितो भवति। एवं मध्यमंपादस्य जागतवात् चतुरक्षरं ककुत्स्थानीयमस्यास्तीति ककुप् दकारस्य पकारः। ककुदस्यावं स्थायां लोपः,-इत्यस्मादसमासेऽप्यकारलीपः।
ककुभशब्दस्य काकुभं दन्तधावनमित्यादौ अर्थान्तर
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६
देवनबास
ঝখা মিমমঘমাছ
६। ककुम् च कुब्जच कुजतेर्वोबजतेर्वा । ककुप कुबशब्दो कुजतेरुषोत्यवी। कुज कौटिल्य प्रतिष्टम्भविलेखनेषु। उन पार्ज-अत्र सम्भावार्थः । ततः कौटिस्वयम्भावार्थक-धातुइयार्थस्यात्र सम्भवात् कवुप
प्रधामुष्टुभो निर्वचन माह
७। अनुष्टु मनुस्तोभनात्। स्तोभति हार्थः । गायत्रौतस्तसमाक्षरपादकः । उतार्थे ब्राह्मणसम्मतिं दर्शयति
८। अन्वस्तौदिति हि ब्राह्मणम् । निरुत प्रकारान्तरेण ब्राह्मणवाक्य मुदाहृतम् । ‘‘गा यत्रीमेव त्रिपदा सतौं चतुर्थेन पादे नानुष्टोभतौति च ब्राधणम्" इति।
अथ पिपीलिकामध्यायानिर्वचनं वक्त पिपीलिकाशब्दस्य निर्वचनमाह
। पिपीलिका पेलतेगतिकर्मणः । म यसौ क्षणमप्युदास्त । इदानों तच्छन्दोनिर्वचनं दर्शयति१० । पिपीलिकामध्ये त्यौपमिकम् । पिपीलिका नाम उभयत: स्थूलो मध्ये कम उद्भिज्जः
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तृतीयचण्डः ।
प्राणिविशेषः तम्मध्यमिव मध्य यस्याः सा तथोक्ता । मध्यमपदलोपी समासः । तस्यास्तन्मध्यत्वमनुक्रम्य "एकादशिनोः परः षट कस्तनुशिरा, मध्ये चेत् पिपीलिकामध्ये न्य क्रम् । अथ बृहत्या निर्वचनमाह
११ । वृहतौ दृतेर्ट जिकर्मणः ।
अस्या अनुष्टुभः सर्वपाद खेकेका चरबर्द्धनात् प्रहहत्वम् । अथ विराजो निर्वचनं बहुप्रकारमाह
१७
१२ । विराङ्घ्रिरमणाविराजनाहा ।
विराट शब्दः “रमु क्रौड़ायां” - “राज़ दौप्तौं – “राध साध संसिहौ" - इति त्रिभ्यो धातुभ्योऽन्यतरेणापि निष्पा यते । धातुवयार्थस्य तस्मिन् सम्भवात् ॥
पदेति ॥
अथ निर्वचनमाह
१३ । पक्तिः पचिनौ पञ्चपदा ।
पञ्चसंख्यायोगात् पिङक्तिशब्दः, पञ्चत्वप्रदर्शनं पञ्च
अथ विष्टभोनिर्वचनं दर्शयति-
१४ । त्रिष्टुप् स्तोभ द्वत्युत्तरपदा ।
स्तोभ इति स्तुतिकर्मोत्तरपदं यस्याः सा विष्टुप् प्रत्तरपदं पूर्वपदस्य - त्रिशब्दस्य ।
किं प्रवृत्तिनिमित्तमिति स्वयमेव पृष्टोत्तरमपि ब्रूते१५ । का तु विता स्यात्तोर्णतमं छन्दो भवति ।
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
दैतमा
अस्य विता वित्व का स्यादिति प्रश्नः । प्रयोत्तरमतोणतमं छन्दोभवतीति । पूर्वभ्यो महत्त्वात् हम्हांश ल. कारी लुप्तः। तोर्ण तमं तरतेर्वा पूर्वपदम्। उभयार्थोपपत्तिस्तरणात् स्तोभनाचे ति वैष्टुभत्वम् । त्रिच्छब्द-पूर्वपदंमित्याह
१६ । बिद्दजस्तस्व स्तोममिवेत्यौपमिकम्। उभयस्त्रिककोटित्वात् वस्त्रिवत् । तस्य स्तोममिवे त्य पमाप्रधानोऽयं निर्देशः। “यत्ति : स्वाभं त्रिष्टुभ स्विष्टप्पमिति ब्राह्मणम्। अथ जगतीच्छन्द निर्वक्ति
१७। जगतौ गततमं छन्दोजज्जगतिभवति क्षिप्र गतिघ्रजमलाकुर्वन्नसृजतेति हि ब्राह्मणम् । अतिजगत्याद्यति छन्दसां निबत मुपक्रमते१८। अतिच्छन्दांश्छन्देरथ । छन्दसीऽर्थ ज्ञानेनैवातिच्छन्दसोऽपि ज्ञान सुलभमिति भावः । तथाच जगतीमतिक्रम्याधिकवलवत्त्वेन या वर्तते सैवातिजगतीत्येवं फलितम् । अथेदानौं छन्दस एव निर्व चनं वक्ति
१६। छन्दांसि छन्द यतीति वा छन्दसंवरणे (च० उ०)' छदयति वर्णानि । तथाच
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
रतीय खण्डः ।
नैरुतम्-छन्दांसि छदनात् (द. १, १) इति ।
तत्र गायत्रवादिषु यथानियम चतुर्विशत्याद्यक्षराभाव तासां नामान्तरता माह---
२० । निचन्त्रिपूर्वस्य चतः। एकाक्षरन्य नासु गायत्रवादिष निचुदिति । चर्चयति सन्दीपयति ऋगगतभावानिति चत् छन्दः. निकष्ट मेका. चरेण होनं निचत्। तथाच पिङ्गल:--"अनाधिके नैकन निचह्न रिजौ (३ ५८) इति । तथा एकाक्षराधिक्ये मत्रज्ञान्तरमाह ।
२१ । भरणाद् भूरिज उच्यते । एकाक्षरेण भरणाद चतुर्विशत्यामगायनादाविति शेषः । अधो सामसु गायत्रस्य प्रशस्ततया तद वात्रोपसंहारे स्ताति । २२। अथातोगायनमाग्न यं भक्तयाम पति देवानां वर्षीणां वा परमेष्ठिनो वा प्रानापत्यख साम।
अथत्यानन्सर्यवचनः अत इत्यधिकारार्थः । आग्ने यम् अम्बिदै बतम्, यद गायनं नाम साम, तचि देवानां वा ऋषीमां वा परसेष्ठिनः प्राजापत्यस्य वा सर्वस्यैवेत्यर्थः भनमा सम्भजनेन भवति भवेत् । गायत्र-सान: कि मूल मित्याह२३ । सावित्री गेयम।
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देवतब्रमाणे
सावित्रि नामचि तत्सवितुर्वरेरियमित्यवैव गेयम् प्रशतमे सदनु अन्यत्रापि गेयमूहतः मनु गानग्रन्थेष कथं तब्रोपलभ्यतइत्याr-
२४। यत्नागौतम। यत्र सावित्रिनामचि गानग्रन्धादी अगीतम्, नत्रैव गानम् प्रशस्तमित्यर्थः ।
किन्तदिति स्वरूपं दर्शयति
म
२५। तत्सवितुर्वरेणियोम। भार्गोदेवस्थ धौमा हौर। धियोयोनः प्र। चो १३२ १६
२ इम् । श्रार दायो पा ३ ४ ५।
मावियाख्यकस्वरूपस्तु उत्तरार्चिकस्य पाप्रपाठकोयरतीयाई श्रुतस्य दशमसूत्रस्य प्रथमपाठतो मेवः । व्यास्थातश्चापि तवैनेति ॥
॥ इति कृतीयः खण्डः ॥ ॥ समाप्तञ्च दैवतं ब्रामणम् ॥
॥
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड़विंब्राह्मणम् ।
* नमः सामवेदाय |
* ब्रह्म च वा इदमग्रे सुब्रह्म चास्तां तत: सुब्रह्मोदक्रामदग्रह देवा यज्ञेन ब्रह्म पर्यगृह्णताग्निर्वै ब्रह्मा सावादित्यः सुब्रह्म तद्देवा यजस्य सन्धावन्वैच्छत्रेष वै यज्ञस्य सन्धियेत्रेष उकरस्तस्मादुत्करे तिष्ठ त् सुब्रह्मण्यः सुब्रह्मण्या माह्वयति सुब्रह्मण्यो ३९ सुत्रह्मण्यो ३९ सुब्रह्मण्यो३ मिति स्aिr fra faराह विषत्या (त्या) हि देवा इन्द्रागच्छेति यदाहेन्द्रागच्छेत्येतद्वा अस्य प्रत्यक्षं नाम तेनैवैनं तदाहयति हरि आगच्छति पूर्वपनापरपक्षौ वा इन्द्रस्य हरी ताभ्याहोद मर्वं हरति मेधातिथेर्मषेति मेधातिथिं ह काखायनथ् मेषोभूत्वा जहार वृषणश्वस्य मेन इति वृषगावस्य ह मेनस्य मेनका नाम दुहिता स ताथ् हेन्द्रश्चक मे गौरावन्दित्रिति गौरमृगो हम भूत्वावस्कद्यारण्या द्राजानं fracaesar जारेत्यहल्याया ह मैत्रया जार आम कौशिक ब्राह्मणेति कौशिको ह मैनां ब्राह्मण उपन्येति गौतमब्रुवाणेति देवासुरा ह संयत्ता (न्ता) आस स्तानन्तरेण गोतमः शश्राम तमिन्द्र उपेत्योवाचेह नो भवाय (छ) सश्चरत्विति नाहमुत्सह इत्यथाहं भवतो रूपेण चराणीति यथा मन्यस इति स यत्तहोतमो वा
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घडविंशवाह्मणे ।
ब्रुवाणश्वचार गोतमरूपेण वा तदेतदाह गौतमेतीत्य हे सुत्यामागच्छ मघवनिति तद्यथाहतो ब्रूयादित्यहे वः पक्तास्मि तदा गच्छातत्येवमेवै तद्देवेभ्यः सुत्यां प्राह देवा ब्रह्माण इति देवाहैव देवा अथ हैते मनुष्यदेवा ये ब्राह्मणाः शुश्रुवाए सोनूचानास्ते मनुष्यदेवा आहुतय एव देवानां दक्षिणा मनुष्यदेवाना माहुतिभिह देवान् प्रीणाति दक्षि. णाभिर्मनुष्यदेवाञ्छ Qवषोनचानान् ब्राह्मणान् प्रीणाति ॥१॥ __ इति षड़ विंशबाह्म गो प्रथम-प्रपाठके
__प्रथमखण्डः । अथ यत्र सुब्रह्मण्यः सुब्रह्मण्यामा ह्रयत्य तस्मिन् ह कालेऽमुररक्षासि देवानां यज्ञमजिघास कस्ते देवा निहव. मेवा कुर्वत ब्रह्मो३५ सुब्रह्माइमिति तानादित्यः पर्जन्य पुरी बलाको मृत्वाऽभि घेतान् दृष्ट्याऽशन्या विद्युताहस्तदाहुः स्त्री सुब्रह्मण्या ३ऽऽ पुमा ३ऽऽनपुसका ३ऽऽऽमिति सर्वमेवेति ब्रूयात यत्पज्जन्यः पुरो बलाको भूत्वाऽभिप्रेत्तेन पुमान् यदवट्या यदशन्या तेन स्त्री यहिद्यता तेन नपुर सकं तस्मात् सर्व मेवेति ब्रूयात्तदाहु कसुब्रह्मण्या३S5 यज: ssssस्मामा२ऽऽऽ इति सर्वमेवेति ब्र या दृच इवास्या नामधेय सुब्रह्मण्ये ति तस्मा दृङमन्त्र एव खल्वयं निगद भूतो भवति तस्माद यजुः सामकारिणः कुर्वन्ति यथान्यः सामभिस्तस्मात् साम तस्मात् सर्वमेवेति व यात्तहा एतत् सुब्रह्मण्यामाहूय यजमानं वाचयति सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पाद इत्याह यान्य व पृथिव्यामसुरर क्षारस तान्ये व तेनापहते सासि सुब्रह्मण्ये तस्यास्तेन्तरिक्ष
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथम प्रपाठकः ।
पाद इत्याह यान्ये वान्तरिक्षेऽसुररचासि तान्येव तेनापसासि सुव्रण्ये तस्यास्ते द्यौः पाद इत्याह यान्ये व दि व्यसुररतासि तान्येव तेनापहते सासि सुब्रह्मण्ये तस्यास्ते दिशः पाद इत्याह यान्येव दिवसुररचासि तान्ये व तेनापहते परो रजास्ते पञ्चमः पाद इत्याह पराजसो वै ब्रह्मणः स्थानं तदेतदाह सा न इषमूर्जं धुव त्याहेषमेवास्मा ऊर्ज' दुग्ध वौर्यमन्नाद्यं धेहीत्याह वीर्यमेवास्मा अन्नाद्यं दति ब्रह्मश्री नामैतत्साम यत् सुब्रह्मणा तस्मात् प्रात
S
नुवाक उपाकृते विस स्थिते च यज्ञे सुब्रह्मण्यः सुब्रह्मण्या माह्वयत्यं ष वै ब्रह्म सुब्रह्म चाप्नोति य एतदनो युक्त सुब्रह्मण्याय ददाति ब्रह्मणा चैवास्य श्रिया च यज्ञ समईयति य एवं वेदाथो खल्वा हुर्यच्चावगतं यच्चानवगतथ्सर्वस्यैषैव प्रायश्चित्तिरिति तस्मादेवं विदं सुब्रह्मण्यं कुर्वीत नानेवं विदम् ॥ २ ॥
इति षड़ विंश ब्राह्मणे प्रथम प्रपाठके द्वितीयखण्डः ।
एकच्छन्दः प्रातः सवनं तस्मा देकपात् पुरुषो हर त्यन्यं प्रत्यन्ये न तिष्ठति त्रिच्छन्दा माध्यन्दिनः पवमान स्तस्मात् त्रयोऽधः प्राणा हे गायत्र्यासामनी तस्माद्दय मधरेण प्राणेन करोति द्वे वृहत्यां तस्मादयमुत्तरेणैकं त्रिष्टभिः साम तस्मादेकैव नाभिः प्राणानामिव तु विधृति रथ यदेव तत ऊर्द्ध तानि पृष्टानि बाहतान्ये कगायवीकाणि तस्माद हृत्य एव परिशवो वृहत्य एव कीकसा:
ट
पृष्ठमभिसमायन्त्यथ यदेव तत ऊङ्घ स आर्भवः पवमानः
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घडविंशब्राह्मणे ।
वा
माव
प्राणी गायत्री श्रीवे उष्णिककुभौ वागनुष्ट प चक्षुर्जगती पुष्टिर्यदन्यद्दे गायनवाए सामनी तस्मादयं प्राण न करोति प्राणिति चापानिति चैकं छन्दः ककुवष्णिही हे सामनी तस्मात् समान सच्छ्रोत्रं हे धेव शृणोति हे अनुष्टभि मामनी तस्मादयं वाचा करोति सत्य चानृतं च वदत्य कं जगत्यां साम तस्मा हे अक्षिणी सती समानं पश्यता न हि पश्चा दायन्तं पश्यत्यय यदे व तत जचं मूडी तद्यज्ञायज्ञीयं मूडी स्वानां भवति य एवं वेदाध इव वा अन्यान्यङ्गानापरीव मूद्दीध इवास्मा अन्य स्वा भवन्तुपरीव स्वानां भवति य एवं वेद यज्ञो वा अथ यज्ञ इत्याहुरेष वावजात एषोऽवलुप्तजरायुरेष आत्विं जीनो य एतं वेदमनुब्रूते यदा वा एतं वेदमनुत्तेऽथैनए शृगवन्त्यमावन्त वोचतेति तरे स जायत ऊनाक्षरा गायत्री प्रात: सवने प्रजानां प्रजात्या ऊनादिव हि प्रजा: प्रजायन्त ऊनाक्षरा गायत्री पृष्ठेषु वामदे व्ये यजमान लोक एव स मध्ये हि यज्ञस्य यजमान ऊनाक्षरा गायत्री सहिते प्राणापानयो रुच्चार जनादिव हि प्राणापानाबच्चरत ऊनाक्षरं यजायज्ञीय प्राणानामुतसृष्ट्ये यो हि पूर्ण मुपधमेटु यदि प्रतीयाद् विपतेटु यदि न प्रतीयाद विष्यन्देत तदाहुः मवनानाञ्च वा एत उदाना: प्राणानाञ्चोत्सृष्टिरिति ॥ ३ ॥ इति षड़ विशवाह्मण प्रथम प्रपाठके
तृतीयखण्डः। अध्वयं वित्याहोहाता मास्म मे निवेद्य होने प्रातरनुवाकमुपाकरो रिति सोध्वयुः प्राह स हतो व्रजति स पू.
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथम-प्रपाठकः ।
वया हारा हबिडीने प्रपद्यते स दक्षिणस्य हबिहानस्योत्तरं चक्रमभ्यपश्रयमाण उदासीनो विश्वरूपा गायति क्षत्व वै स्तोत्र विटशस्त्र क्षत्रेणैवाम्म विशमनुवीर्य मनुवानं करोत्यथो स्तुतशस्त्रयो रेव समारम्भायाऽव्यवसाय सन्तत्या एतस्माह ग्लावो मैत्रेयः प्राहे वा अद्याहं पापवसीयमं व्याकरिष्यामीति सह स्म सदस्येवोपवसर्थ ऽहन्य दङ्डासोनो विश्वरूपा गायति तदुपवादोत्यध्वर्यों किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसौदिति स ब्रयादकारिष महन्लट् यन्मम कम होतारं पृच्छतेति होत: ! कि स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशंसीरिति स ब्रूयादकारिष महन्तटु यन्मम कर्मोहातारं पृच्छतेत्य हात: ! किं स्तुतं म्तोत्र होता प्रातरनवाकेनान्वशंसीरिति स व यादकारिष महन्त यन्म म कर्मा गासिषं यह यमिति तं चेब्रूयुम्समा वै त्वमगासौनज्याति रिति स ब्रूया ज्योतिस्तेन येन ज्योति योतिस्तेन चेनग ज्योतिस्तेन येन गायत्री ज्योतिस्त न येन छन्दो ज्योतिस्तन येन साम ज्योतिस्तेन येन देवता ज्योतिरेवाह मगासिघन तमो युष्मान्तु पामना तमसा विध्यानौत्याह पाप्मनैवैनास्तत्तमसा विध्यति युञ्ज वाचं शतपदौमित्याह वाग्वावशतपदी ऋक शतपदी शतसनिमेव तदात्मानञ्च यजमानञ्च क. रोति गाये सहस्रवर्तनीति साम वै सहस्रवर्त्तनि सहस्रमनिमेव तदात्मानञ्च यजमानच करोति गायत्र वैष्ठभं जग. दिति गायन वै प्रातः सवनं त्रैष्टभं माध्यन्दिनं सवनं जागतं हतीयसवनं सवनान्यवतद यथा स्थानं यथा रूपं कल्पयति
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घवंशवाहा ।
विखारूपाणि सम्भतेति विश्वमेव तहित्तमात्मने च यजमानाय च सम्भरति दवा भोकांसि चक्रिर इत्योकीहास्मिन् यज्ञः कुरुते य एवं वेदासि तमृगाह स्मवै पुरा कश्यपा उगायत्ययह युवानमनूचानं कुसुरुबिन्दमौद्दालकिं ब्राह्मण उगौधाय बने ते होचुः परि वै नोयमात्विज्यमादत्ते हन्त ममनुव्याहरामेति तं हानुव्याहरिष्यन्त उपनिघेदुः स होवाच ब्राह्मणा नमोवोस्तु प्रार् वा अहं यज्ञ समस्थापयन्त्यथा तु वै ग्रामस्य यातस्य शीर्म वा भग्नं वानुसमावहे देवं वा अहं यज्ञस्यातोऽधिकरिष्यामीति ते हहि. खात्योत्तस्थुः क इदमस्मा अबोचदिति ॥ ४ ॥
इति षड़ विंशबाहाण प्रथम प्रपाठके
चतुर्थ ख गड: प्रथमाईश्च । इन्द्रो हवै विखामित्रायोक्थमुवाच वसिष्ठाय ब्रह्म वा गुकथमित्य व विश्वामित्राय मनो ब्रह्म वसिष्ठाय तदा एतहासिष्ठ बमापि हैवं विद वा वासिष्ठ वा ब्रह्माणं कुर्चीत तद्यथो भववर्तनिना रथेन यां यां दिशं प्रार्थयते तां तामभिप्राप्नोत्येव मेतेनोभयवर्तनिना यज्ञेन य कामं कामयते तमभ्यश्न तेऽथाईभाग्वै मनः प्राणानां स ययाहरति वाचि तन्मनः प्रतिष्ठापयति तद्यथै कवर्तनिना रथेन न काञ्चन दिशं व्यश्च ते तागेत यावद् ऋचा यजुषा साना कुर्यु स्तावद ब्रह्मा वाचं यमो बुभूषेत् प्रजापतिर्वा इमा स्त्रीन्वेदानसृजत त एनं सृष्टानाधिन्वस्तानभ्यपौड़यत्तेभ्यो भूर्भुवः स्वरित्यक्षरद भूरित्यगभ्यो क्षरत् सोऽय लोकोभवद भुवरिति यजुर्यो क्षरत् सोऽन्तरि
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथम प्रपाठक:।
क्षलोको भवत् स्वरिति सामभ्योऽक्षरत स्वः स्वर्गोलोको भवत्तद्यत्यत उल्वणं क्रियेत गार्हपत्य परेत्य भः स्वाहेति जहुया दय वै लोको गाह पत्योऽयं लोक ऋग्वेदस्तहा इमञ्च लोक मृग्वे दञ्च खेन रसेन समईयत्यय यदि यजुष्ट उल्वणं क्रियेताऽन्वाहार्यपचनं परेत्य भवः स्वाहेति जुहुया दन्त. रिक्षलोको वा अन्वाहार्य-पचनोऽन्तरिक्षलोको यजुर्वदस्तहा अन्तरिक्ष लोकञ्च यजुर्वेदज स्वेन रसेन समईयत्यय यदि सामत उल्वणं क्रियेता हवनीयं परेत्य स्वः स्वाहेति जहुयात् स्वर्गो वै लोक आहवनीयः स्वर्गो लोकः सामवेदस्त स्वर्ग च लोक सामवेदञ्च स्वेन रसेन समईयत्यती वावयतमस्मिन्नेव कतमस्मि श्रोल्वण क्रियेत सर्वेष्वेवानुपर्यायं जुहुयात्तथा हास्य यज्ञो स्कन्नः स्वर्गकतो भव. त्यधस्कन्ना हाभिन्नाहा वेधा यज्ञ उत्क्रामति द वान् दिवं तृतीयमन्तरिक्ष मनुष्याए स्ततोय पृथिवीं पिटए स्तयीय तदभिमशेद देवान् दिवं यज्ञो गात्ततो मा द्रविणमष्वन्तरिक्ष मनुष्यान्यज्ञो गात्ततो मा द्रविणमष्टु पृथिवीं पितुन् यज्ञो गात्ततो मा द्रविणमष्ट यत्र क च यज्ञो गात्ततो मा द्रविणमष्ट्पिति तहा आत्मानञ्च यजमानञ्च स्वेन रसेन समईयति वरुणो वा एतहिष्णौ यज्ञमुपार्पयति यद यज्ञ उल्वणं क्रियते तदप उपनिनवेद्ययो रोजसा स्कभिता रजा सि वीर्ये भि रूरतमा शविष्ठाया पत्ये ते अप्रतोता सहोभिर्विण अगन्दरुणापूर्वहूतौ स्वाहेति तहा आत्मानञ्च यजमानं च स्वेन रसेन समईयति ॥५॥
इति षड़ विंशबाह्मण प्रथम-प्रपाठके पञ्चमखण्डः ।
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पड़ विंशब्राह्मणे।
ये विराजमतियजन्ते विराजमेव त ईसन्तोऽमुभि लोके शाम्यन्त्यथ य एनामर्वाग्दभनुवन्ति विराजमेव त ईसन्तोऽमुमिलोके शाम्यन्ति तेषां तथा श्राम्यता सुरुतं क्षीयते न हि तदमुमि लोके शक वन्ति यदस्माल्लोका दकत्वा प्रयन्त्येतद्ध स्माहोद्दालक आरुणि: कयन्ते यजेरन् कथं वा याजयेयुर्ये यज्ञस्य हबचे न न नन्दन्ति नन्दन्ति यत् समचे। नेत्यहं वा व काले यजे याहं काले याजयेयं योऽहं यज्ञस्य हानि नन्दामि नन्दामि यत्समृद्धे नेत्यपि ह स्वादेव का. माद यजस्य व्यई यति भयसौरूपाप्त रूपा ऽऽसमामि भिषक वेत्येतद्द स्म वै तदिहानाह यावद्दा ऋचा होता क. रोति होतृष्वेव तावद्यज्ञो यावद्यजुषाऽध्वर्युरध्वर्यु वेव ता. वद यावत्मानोहातोहारष्वेव तावद ब्रह्मण्येव तावद्यज्ञो यत्रोपरतास्तस्मात्तस्मिन्नत्तौं ब्रह्मा वाचंयमो बभूषेत् स यदि प्रमत्तो याहरे देता वा व्याहृतोर्मनमानुद्रवेड़मुंवःस्वरिति वणवीं वर्चमिदं विष्णु विचक्रम इति राज्ञो ह मितस्य मकटो शूनादाय वृक्ष मायुप्रवे म हारुणि राहुतिमुद्यत्योवाच पुन वैनानिवप्रास्यतो वावमृती वपप्सयस इति स होवाच किए होयसीति प्रायश्चित्त मिति कि प्रायश्चित्तमिति सर्वप्रायश्चित्तमिति किं सर्व. प्रायश्चित्तमिति महाव्याहती रेव मघवन्निति सहीवाचीमारुणे यदाहुति मनूचिषे कथं नु विदाञ्चकथमकटोए शूनादत्तेति स होवाच यच्चावगतं यच्चानवगतए सर्वस्यै षैव प्रायश्चित्तिरिति तम्मा दे तामेव जहुयादपि वा ज्ञातं यदनाज्ञातं यज्ञस्य क्रियते मिध्वग्ने तहस्य कल्पयखए
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथम-प्रपाठकः ।
हि वेथ यथा यथं म्बाहेत्यपि वा प्राजापत्यां प्राजापते नत्वदे तान्य न्यो विश्वा जातानि परिता बभूव यत्कामास्ते जहमस्तनो अस्तुवय स्याम पतयो रयीणा स्वाहेति तहा आत्मानं यजमानञ्च स्वन रसेन समईयत्यथ बद्द किं च यज्ञे मृण्मय भिद्येत तदभिमशेङ्ग मि मिमगान्माता मातरमप्य गाड्याम पुत्रैः पशुभिर्योस्मान् हेष्टि स भिद्यतामिति तहा आत्मानञ्च यजमानञ्च स्व न रमेन समईयति ॥ ६ ॥
इति षड़ विंशबाह्मणे प्रथम प्रपाठके षष्ठखण्डः । घ्नन्तीव वा एतत् सोम राजानं प्रेवमीयते यदे न. मभिषगवन्ति तस्यैतामनु स्तरणों कुर्वन्ति यत्सौम्य चरुन्तस्मात पुरुषाय पुरुषायानुस्तरणी क्रियते माध्यानां वै देवाना मात्र मामीनाना शकरा अक्षसु जजिरे ते हेन्द्रः मुपनिषेदुः कथं नु तेषा शर्करा अक्षम जायेरन् या स्त्वं विद्या इति तेभ्य एतत्सौम्ये चरीश्याव माज्य प्रायकुत्तदवेक्षन्त ते प्रापश्यन् प्रपश्यत्यनन्धो भवति य एवं विहांत्सौम्य चरुमवेक्षते योलमन्नाधाय सन्नथान्नन्नाद्याद दक्षिणाई सदसो गलेत मौम्यातिशेष प्राश्नीयाजनं वा एतस्मादत्राद्यं कामति योलमन्नाद्याय मन्त्रयान्ननात्ति जनो अस्मात्पितरो जन्ये नैवान्ये नाबमत्यन्नादो भवति ॥७॥
इति षड़ विंशबाह्मण प्रथम प्रपाठके सप्तमखण्डः ।
इति प्रथमः प्रपाठकः।
ओम् । प्रजापति रकामयत बहुः स्यां प्रजायेयेति स
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घड़ विंशवाहाणे ।
एताए रेतस्यामचए साम्ना प्रच्छन्नामगायद यहच मसानी मगास्य दस्थ्यमा समजनिष्यत यत्मामामचं मास मनस्थिकमजनिष्थत एसाना प्रच्छन्नां गायति तस्मात् पुरुषः प्रच्छन्नो मायसेन त्वचा लोना जायते विरुद्हाति त्रय इमे लोका एषां लोकानामवरुध्ये त्रिभ्यश्च रेत: सिच्यते न हिं कुर्याद वज्रो वै हिङ्गारो बलमिव रेतो यदिङ्कदि वजेण हिङ्कारेण रेत: सिक्त विच्छिन्द्याद्रतस्या छन्दसा प्राजापत्या देवतया सर्वमेतया ध्यायन् गायेत् सर्वएहीदतो हितीयां गायति तस्या हे अक्षरे सश. यनी व्यतिषजति मध्यमस्य च पदस्योत्तममुत्तमस्य च प्रथम व्यतिषती प्राणापानौ प्रजा दधतो गायत्रोच्छन्दसाऽऽग्ने यो देवतया पृथिवीमेतया ध्यायन् गायेत् टतोयां गायति तां बलवदिवोरसेव गायति तस्या हे उत्तरा.ऽक्षरे द्योतयति चक्षुरेव तानक्ति तस्माद्युक्त चक्षस्त्रिष्टप्छन्दसैन्ट्री देवतयान्तरिक्षमेतया ध्यायन् गायेच्चतुर्थी गायति तस्या. श्चत्वारि चत्वार्यक्षराणि निकौड़यनिव गायत्या द्वादशभ्योऽक्षरेभ्यो हादशाक्षरपदा जगतो पशवो वै जगती पशुवेव प्रति तिष्ठति तस्याश्चत्वार्युत्तमाई ऽक्षराणि द्योतयति श्रोत्रमेव तद्युनक्ति तस्माद्यक्त श्रोत्र श्रोत्रे हे प्रति श्रवण दे तस्मात् पुरुषः सर्वा दिशः शृणोत्यपि पराड्यन् प्रत्यन्य शृणोति जगतीच्छन्दसा सौरीदेवतया दिवमेतयाध्यायन् गायेत् पञ्चमों गायति तानिनई त्रिव गायत्याह बहुतमात् पुरुषादनमत्यन्नादो भवति य एवं वेद निरुक्तां चानिरुक्ताञ्च गायति निरुतो न वै वाची भुजते निरुक्त
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हितीय-प्रपाठकः ।
मस्या उपजीवन्ति भुङक्त वाच मुपैनां जीवति य एवं वेदानुष्टुप छन्दमा प्राजापत्या देवतया सर्वमेतया ध्यायन गायेत् सर्व हीदं प्रजापत्यषष्ठों गावति तस्या हे हे अक्षरे उदासं गावत्या षड़ भ्योऽक्षरेभ्यः षड़तव ऋतु ब्बे व प्रति तिष्ठति पङ्क्ति छन्दमा सौमौदेवतया दिश एतया ध्यायन् गाये दिहेव च वा एष इहेव च मनसा गच्छति यो गायत्रे प्रातःसवने त्रिष्टुभङ्गायति जगतों गायल्यनुष्टभङ्गायति पति गायत्यास्त गायत्रवे गा. यति प्राणमेव तदभ्ये ति प्राणो हि गायत्र पन्थानमेव तदभ्य ति पन्था हि गायत्ररथन्तरवर्णामुत्तमा गायति यं वै रथन्तरमस्यामेव प्रति तिष्ठति ॥१॥ इति षड़ विशब्राह्मप द्वितीय प्रपाठके प्रथमखण्डः ।
ता वा एता देवलोकाय युज्यन्ते यत्परायः प्रतीच्यो मनुष्यलोकायैष वाव जात एषो वलप्त जरायुरेष आविंजौनो यस्य धुरो गोयन्ते यश्चैवं विद्याधरो गायति जातमेवैनमन्त्राद्याय परि वृणत्युभावनमत्त उद्गाता च यजमानश्च या प्रथमा तामनायं ध्यायन् गायेनेतस एव तत्सितायान्नाद्यं प्रतिदधाति न हिं कुर्यायद्धियर्याद वचेण हिङ्कारेण रेतः सिक्त विच्छिन्दया द्रुतस्याछन्दो युज्यते मनी धीयते या हितोया तां गायत्रीमागागाय स्त स्या हे अक्षरे सशयनी व्यतिषजति मध्यमस्य च पदस्योत्तममुत्तमस्य च प्रथमं व्यतिषतौ प्राणापानौ प्रजा दधता गायत्रोच्छन्दो युज्यते प्राणापानौ धौयेते था - तीया तां त्रिष्टमभागां गायएस्तस्था हे उत्तमा क्षरे
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घड्विंशज ह्मणे ।
द्योतयति चक्षरेव तद्युनक्ति तस्माद विरूपञ्चक्षुः कृष्णमन्यच्छ लमन्यत् त्रिष्टुपछन्दो युज्यते चक्षुषी धोयेते या चतुर्थी तां जगतीमागाङ्गायएस्तस्याश्चत्तार्युत्तमाः क्षराणि द्योतयति थोत्रमेव तद्युनक्ति तस्माद्युक्तए श्रोत्र श्रोत्रे ६ प्रतिशवणे हे तस्मादपि पराड्यन् प्रत्यङ शृणोति जगतीच्छन्दो युज्यते श्रोत्रे धौयेते या पञ्चमी ता मनुष्ट - भमागां गायश्चतुर्दा व्याज्य गायेच्चतुर्दा वा इद पुरुषो वीर्याय विकतो जायते वीर्यायैवैनन्तद्यावृज्य गायत्य चावचामिव गायेदुच्चावचेव हि वाक् सङक्षा त्ये व गायेत् सङक्षण ल्ये व हि वाचं पुरुषो वदत्यनुष्ट पछन्दो युज्यते वाग धीयते या षष्ठी तां पङक्ति मागाङ्गायएस्तस्या हे हे अक्षरे उदासङ्गायत्याषड़ भ्योऽक्षरेभ्यः षड़तव ऋतुष्वे व प्रति तिष्ठति पति च्छन्दी युज्यते समानीदानो धौयेते सदिति प्रथमाया धरो निधनप्रेतसी एधि सज्जायते समिति दितीयाया रेतसा ह्यधि सम्भवः स्वरिति तो यायाः प्रवर्ग लोकं जानातोड़े ति चतुर्थ्याः पशवो वा इड़ा पशुष्व व प्रति तिष्ठति वागिति पञ्चम्याः सर्वा अस्मिन् पुण्या वाची वदन्ति य एवं वेद या प्रथमा ता मायच्छन्निव गाये दायत इव ह्यय मवाङमाणो या द्वितीया तां घोषिणीमिव गायेद घोषोव हायमपानो या हतीया तामुद्यच्छनिव गाये दुद्युत इव ह्ययं प्राणो या चतुर्थी तानिकौड़यन्निव गायन्त्रिकौड़ित इव ह्ययं व्यानो या पञ्चमी तानिरुतानि रुतामिव गायनिरुतानि रुत इव ह्ययए समानो या षष्ठो तामुदासमिव गाये दुदस्त इव ह्यय
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय प्राकः।
मुद्रानो यच्छङ्गए रथन्तरवर्णामुत्तमाङ्गाये दियं वै रथन्तर मस्यामेव प्रतितिष्ठति ॥ २ ॥ इति षड़ विंशब्राह्मणे द्वितीय प्रपाठके द्वितीयखण्डः ।
देवाश्च वा असुराश्चैषु लोकेष्वस्पईन्त ते देवाः प्रजापतिमुपधावस्तेभ्य एतान्धुरः प्राणान् प्रायच्छन्मनः प्रथममथ प्राणमथ चक्षरथ थोत्रमथ वाचं ताभ्यः पञ्चभ्यो धूभ्य : पुरुअञ्च पशूएश्व निरमिमौत तेन पुरुषेणासुरानधूर्वन् यदधूर्व स्तरां धूस्व धूर्वति पापमानं मालव्यय एवं वेद यो वै धुरां धस्त्व वेद धुरा धुरा माटव्याहसौयान् भवब्येतद धुरां धूस्त्वं यं नाना वीया नाना रूपा नाना छन्दस्या नाना देवत्याः समानए हिंकार मभि सम्पद्यन्त एतद धुरां धूस्त्वं धुर्वति पापमानं भाव्यं य एवं वेद यो वै धूर्षु महाव्रतं वेद सर्वा अस्मिन् पुण्या वाचो वदन्ति शिरो गायत्रुधरस्त्रिष्टुम्मध्य जगती पादा वनुष्टुप्सर्वा अस्मिन् पुणघा वाचो वदन्ति य एवं वेद यो वा एवं धुरी बिहानघासां व्रतं चरत्यागमिष्यतोऽस्य पूर्वद्युः । पुण्या कीर्ति रागच्छति सुरभिरेव गन्धो गायत्रया व्रतं दर्शनोयं त्रिष्टभः श्रव गोयं जगत्या यदेव वाचा पुण्यं वदति तदनुष्टुभ स्तदु सर्वासां व्रतं तदु विहार समाहु रति नो वादौ रिति तदनादृत्य यस्य वै धुरो विगीतास्तस्य स. ङ्गीता यस्य वा एता बहिष्यवमाने विगीयान्तराख्येषु सङ्गायन्ति तस्य वै धुरो विगीता स्तस्य सङ्गीता यः कामयेतैकधा यजमानं यश ऋच्छे द्यथादिष्ट प्रजाः स्युरिति होतुराज्ये गाये देकधा यजमानं यश ऋच्छद यथादिष्ट
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
18
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
orfinaq
प्रजाः स्युरिति होतुराज्ये गायेदेकधा यजमानं यश ऋच्छति यथादिष्टं प्रजा भवन्ति यः कामयेत कल्पपेरन् प्रजा यथादिष्ट यजमानः स्यादिति यथाज्य' गायेत् कल्पन्ते प्रजा यथादिष्ट यजमानो भवति यो वा एवं धुरो वेदा नयजय्य मात्मने च यजमानाय च लोकं जयत्यति यजमान मात्मानं मृत्युं पराक् स्वर्ग लोकर हरति ॥ ३ ॥ इति षड़ विशवाह्मणे द्वितीय प्रपाठके तृतीय खण्ड: ।
प्राञ्चमग्निमुन्नयन्ति तस्मात् प्राङासीनो होता न्वाह प्राङासीनो यजति प्राङासीनः शसत्यसा वादित्यः प्राङ पांक्सञ्चरन्ति तस्मा दध्वर्यु : प्राङपांक्सञ्चरन्त्यथैष चन्द्रमा दक्षिण नैति तस्मादुब्रह्माणं दक्षिणत आसयन्त्यथैतस्यामुदिच्यान्दिशि भूयिष्ठ विद्योतते तस्मादेतां दिशमुहाता प्रत्य ु दुगायत्यथैष आकाशे मध्यतो भूतानाथ् सन्न स्तस्मा - मध्ये सदस्य मासयन्त्युच्चावचा वा आप तव गाधा भवन्तु ते गम्भीरा स्तस्मादोवा शासन उतेव पञ्चचैन कुर्वन्त्य तेव भूयसा दितास्यैव गतश्रश्मयानु यन्ति यस्मा - दध्वयों रेव गतं चमसाध्वीवो नुयन्ति ॥ ४ ॥
इति षड् विंशब्राह्मणे द्वितीय प्रपाठके चतुर्थखण्डः ।
प्रातः सवने सवनमुखौयेष्वाहृतेषूप हवमिच्छतेऽग्निर्मे होता स मोपह्वयता होतरूपमाह्वयस्वत्य चैरा दिव्यो मेऽध्वर्युः स मोपह्वयतामध्वर्युं उपमायस्खे त्युचै: श्रन्द्रमा में ब्रह्मा स मोपह्वयतां ब्रह्मन्नुपमाह्वयस्वे त्युच्च : पर्जन्यो म उद्गाता स मोपहृयता मुद्गात रुपमाह्वयख - त्युचे राकाशो मे सदस्य: स मोपहृयताथ् सदस्योपमा
For Private and Personal Use Only
-
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हितीय-प्रपाठकः ।
द्वय वेत्यु चै रापो मे होनाशएसिनस्ते मोपडयन्ता होत्रा असिन उपमाह्वयध्वमित्व छ रश्मयो मे चमसा
वर्यवस्ते मोपमाहन्तां चमसाध्वर्यव उपमाह्वयध्वमित्य च स्तावा एता देवता ऋत्विजा मेव वागेभि रुपयन्ते म उपहतो भक्षयति प्राणो यजमानोऽयो यवैतासां देवतानां लोक स्तं दुपहतो भवति ॥ ५ ॥ इति षड़ विशवाह्मणे हितीय-प्रपाठके पञ्चमखण्डः ।
स माध्यन्दिने सबने सवनमुखोयेष्वाहृतेषूपहवमिच्छते वाङमे होता स मोपवयंताए होत रूपमाह्वय स्व. बच्चश्वभूर्मेऽध्वर्युः समोपह्वयतां ब्रह्मन्न प मायखे त्यच्चैः श्रोत्रम उडाता समोपह्वयतामुहातरुपमावयव त्य छयोंऽयमन्तश्चक्षु थाकाशः स मे सदस्यः समोपवयता५ सदस्योपमालयले त्यच्चै या इमा अन्तश्चक्षुष्यापस्ते मे होनाए सिन स्ते मोपल्यताए होत्राशसिन उपमाह्वयध्व मि. त्य रङ्गानि मे चमसाऽध्वयं व स्ते मोपह्वयन्तां चमसा ध्वर्यव उपमाह्वयध्व मित्युच्च स्ता वा एता देवता ऋ. विजा मेव वाग्भि रुपह्वयन्ते स उपहतो भक्षयत्यपानो यजमानोऽथो यत्रतासां देवतानां लोक स्तदुपहतो भवति ॥ ६ ॥
इति षड़ विंशब्राह्मण हितोयप्रपाठके षष्ठखण्डः ।
म तोयसवने सवनमुखौयेष्वा हृतेषूपहव मिच्छते प्राणो मे होता स मोपवयताए होत रुपमाह्वय स्खेत्यच्च रपानो मेऽध्वर्यु: स मोपहयता मध्वयं उपमाह्वयस्खेत्युच्चै ानो मे ब्रह्मा स मोपतयतां ब्रह्मबुपमाह्वयस्खेत्युच्च;
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घडहिंश ब्राह्मणे ।
समानो म उदाता स मोपह्वयता मुहात रुपमाह्वयम्वेत्या ोयमन्तः पुरुष आकाशः स मे सदस्यः स मोपह्वयताए सदस्योपमायस्वेत्यच्चैर्या इमा अन्तः पुरुष आप स्ते मे होत्राशसिनस्ते मोपह्वयन्ताहोत्राशसिन उपमाह्वयन मित्युच्च र्लोमानि मे चमसाध्वर्यवस्तेमोपतयन्तां चमसाध्व यव उपमाह्वयध्वमित्य च्चे म्ता वा एता देवता ऋत्विजा मेव वागभि रुपह्वयन्ते स उपहती भक्ष यत्य दानो यजमानोऽयो यत्रै तासां देवतानां लोकस्तदुपहतो भवति सर्वेषां वषटकर्ता चमसं भक्षये हे वानां वा एतद्यज्ञस्य मुखं यदुगाटचमस तस्मा दुहारचमसं नान्यो भक्षयेदेवं विदुषो ह वै यज्ञो न व्यथत एवं विदुषो ह वै यजमानस्य स्वयं पुत्रं पश्य मिष्टं भवत्येवं विहान् ह वे यजमानो द्दिषन्त माव्य मभिभवत्यथवा अतो यो यने हीन कुर्यात् ॥ ७॥
इति षड़विंशब्राह्मणे दितीयप्रपाठके सप्तमखण्डः ।
यद्धोता जहाति वागघ तद्यजमानं जहाति स यत्तत् करोति स्वां वाचं यजमाने दधाति स विष्वङ् वाचा. मुभिलोके सम्भवति यदध्वयु जहाति चक्षुर्ह तद्यजमानं जहाति स यत्तत् करोति स्वञ्चक्षुर्य जमाने दधाति स विष्वङ चक्षुषामुणिमोके सम्भवति यद्ब्रह्मा जहाति मनोह तद्यजमानं जहाति स यत्तत् करोति व मनो यजमाने दधाति स विष्वङ्मनसामुष्मिलोके सम्भवति यदुहाता जहाति श्रोत्रएह तद्यजमानं जहाति स यत्तत् करोति स्वस्थोत्र यजमाने दधाति स विष्वङ श्रोत्रेणाममि लोके सम्भवति
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय प्रपाठकः ।
सदस्यो जहात्यात्मा ह तद्यजमानं जहाति स यत्तत् करोति स्वमात्मानं यजमाने दधाति स विष्वङ्ङामना - मुस्मिल्लोके सम्भवति यडोवाश सिनी जहत्यङ्गानि ह तयजमानं जहति ते यत्तत् कुर्वन्ति स्वान्यङ्गानि यजमाने दधति ते विष्वञ्चोङ्गेरमुमि लोके सम्भवन्ति यच्चमसाध्ववो जहति लोमानि ह तद्यजमानं जहति ते ते यत्तत्कुर्वन्ति स्वानि लोमानि यजमाने दधाति ते विष्वञ्च लोमभिरभिल्लाके सम्भवन्ति तस्मादेवं विद्यते होनं न कुर्य्यादथवा त ऋत्विजामेव विज्ञानं पशवो हाध्वर्यु मनुकीत्तिहोतारं योगक्षेमो ब्रह्माणमात्मा च प्रजा चीहाता
१७
रम् ॥८॥
इति षड़ विंशब्राह्मणे द्वितीय प्रपाठके अष्टमखण्डः । स यदि पशुता व्याधीयेताऽध्वर्यु मं इदम करिति वियादव यद्येनं पापिका कीर्त्तिरनूदियाडोता मइदमकरिति विद्यादय यद्यस्य योगक्षेमो व्यधेत ब्रह्मा मइद मकरिति विद्यादथ यद्यात्मना वा प्रजया वा व्याधीयेतोहाता म इद मकरिति विद्यात् प्राणदेवत्यो वै ब्रह्मा वाग्देवत्या इतर ऋत्विजः स यदि मन्येत ब्रह्मा म इद मकरिति हरितथ् हिरण्यं दर्भनाड्या प्रवध्य स्रुच्च वधाव चतुर्भ्य होत माज्यं गृहीत्वा जुहुयानमः प्राणाय वाचस्पतये स्वाहेति यद्यु वा इतरे नमो वाचे प्राणपत्त्रखाहेति यदौतरो यदि वेतरे सर्वेष्वेवानुपर्य्यायं जुहुयात्रम: प्राणाय वाचस्पतये स्वाहा नमो वाचे प्राणपत्नी स्वाहेत्यथ तरिण्य' ब्रह्मणे दद्या दथ यदाह यज्ञो वाव यज्ञस्य प्राय:
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
विषह्मणे ।
चित्तिरिति पुनर्यज्ञ एव स एते उ ह त्वे वाहतौ यज्ञवि
अष्टस्य प्रायश्चित्तिरिति ॥ ८ ॥
इति षड़ विंश ब्राह्मणे द्वितीय प्रपाठके नवमखण्डः । सेवा ऋत्विजः स यजमानो देवा वा अन्ये ऋत्विजो मानुषा अन्य यं देवा याजयन्ति देवलोकमेव स तै रवरुन्धेन मनुष्यलोक मथ यं मानुषा याजयन्ति मनुष्यलोक मेव स तै रवरुन्धेन देवलोक मथ य मुभये याजयन्ति देवलोक - चैव स तै रवरुन्धेन मनुष्यलोकं च स एतां देवानृत्विजो वृणीताग्नि में होतादित्यो मेऽध्वर्यु श्वन्द्रमा मे ब्रह्मा पर्जन्यो म उद्गाताऽऽकाशी मे सदस्य आपो मे होवाथ् सिनो रश्मयो मे चमसाध्वर्यवः स एतान् देवानृत्विजो वृत्वाथैतान्मानुषान् वृणौत य एनमभि राधयेषु रथ चत्रियं देवयजनं याचेत् स चेत्तस्म दद्याद्देवयजनवान् भूया इत्ये नं ब्रूयात्र चेत्तम दद्याद् यदहं देवयजन वेद तमि स्त्वा चानोत्येनं ब्रूया दग्निर्वाव तह वयजनं भूमिर्वाव तद्देवयजन मापो वाव तद्देवयजनथ् श्रद्धा वाव तद्द्वयजन मेतेषु ह वा एनं देवयजनेष्वावृवत्यथो हार्तिमेवापौरुषेयों नेत्यथ तत एत्यर्त्विजो देवयजनं याचे दनिमेंहोता स मे देवयजनं ददातु होत व वजनं मे देहौत्य रादित्यो मेध्वर्युः स मे देवयजनं ददात्वध्वर्यो देवयजनं मे देहीत्युच्च श्चन्द्रमा मे ब्रह्मा स मे देवयजनं ददातु ब्रह्मन् देवयजनं मे देहौत्युच्च : पर्जन्यो म उद्गाता स मे देवयजनं ददातूदुगात देवयजनं मे देहोत्युचं राकाशो मे सदस्यः स मे देवयजनं ददातु सदस्य देवयजनं मे देहोत्युचे रापो मे
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हितीय-प्रपाठकः ।
होत्राशसिन स्ते मे देवयजनं ददातु होनामिनी देवयजनं मे दत्तेत्य छ रश्मयो मे चमसाध्वर्य व स्ते मे देवयजनं ददतु चमसाध्वयंवो देवयजनं मे दत्तेत्य च स्ता वा एता देवता ऋविजामेव वाग्भिर्देवयजनं ददाति स दत्ते यजते यदुन्नतं भूम्या अनूषरं यत्र बहुला प्रोषधयश्चात्वालसारिण्यो यत्रापः स्यु स्तस्य न पुरस्ताद्दे वयजनमात्र मति शिष्याद् यावांश्छम्या प्रासोवरपुरुषा हास्मात्पापौयाएसो भवन्ति यस्यैव मति रेचयन्ति कामं दक्षिणत आगामुकाहैनं दक्षिणा भवन्ति कामं पश्चादवरपुरुषा हास्मांश्छे याएसो भवन्ति काममुत्तरत उत्तरा हैनं देव. यज्योपनामुकाभवत्य त्तरोत्तरिणी हास्य श्रीभवति यस्य पुरस्तात् त्रीणि ज्योतौषि दृश्येरनग्निराप आदित्य स्तद्दे. वयजनं तचिशुक्रियं पुरस्ताचित्र देवयजनं पश्चाचित्र श्मशान करणं प्रागुदप्रवण न्देवयजनं पश्चाद्दक्षिणाप्रवणं श्मशान करणं यथा वै दक्षिण: पाणिरेवं देवयजनं यथा सव्य म्तथा श्मशान करणं यथा श्मशान करणन्तथाभिचरणोयानां देवयजन मप्यु हैक आहुर्यस्मिन्नेव कस्मिएच देशे श्रद्द धानो यजत ऋध्नोत्ये वेति ॥ १० ॥ इति षड़ विशब्राह्मण द्वितीय प्रपाठके दशमखण्डः ।
इति द्वितीयः प्रपाठकः।
यावान्यने रसो भवति तेनात एव प्राचीनं प्रचरन्यथेतद्या तयाम परिशियत ऋजोषन्तबाह न तस्म यदुधेवा
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घडविंशवाझगो ।
पास्येयु ! तस्म यदग्नावनु प्रहरेयुस्तेनाप एवास्थवयन्त्यापी वै सर्वस्य शान्तिः प्रतिष्ठा पाप्मान हैष हन्ति यो यजते तमिमं पाप्मानण्हत मपोहराणीति तेनान्तरेण प्रतिपद्यन्ते चावालञ्चोत्करञ्चैतह देवानां तीर्थ तदेतदृषि राहाप्नान तीर्थ क इह प्रवोचद्येन देवा: पथा प्रपिबन्ते सुतस्येत्ये त? देवानां तीर्थमतीर्थ हो व यज्ञस्यान्योन्यत् तस्मा देतेनैव प्रसु ते प्रपोतैतेन निष्कामे त्तान् प्रच्य तान् देवयजना दप्राप्तान् य एतस्मिन्नवकाशे रक्षास्य जिघासंत्म एतदग्निरक्षोहा सामापश्य त्तान्येतेनापाहत तान्यमुह्य पहतानि सन्तौति देवा अकुर्वन्नित्येवैतद्रक्षास्यप सेधति तस्या हावोहाव इति स्तोभांत्स्तोभत्यहावो स्त्वहावो स्त्वित्येवैतद्रक्षाए स्यप. सेधत्यग्नि ष्टपति प्रतिदहतोत्याहरक्षास्येव तत्प्रतिदहति पादाय पादायस्तोभा अनुवर्तन्ते रक्षसामपहले विश्वए समत्रिणं दह विश्व सम्मत्रिणं दहेत्यत्रिणो वै रक्षासि पापानोऽत्रिणोऽत्रिण एवैतद्रक्षासि पाप्मानमपसेधति तस्य त्रिनिधनमाहुर्य' वै सुहतं घ्नन्ति न स पुनरुद्रुक्त यथाह पुनःपुनरादायए सुहतए हन्यात्तागेतत्तदा अतिच्छन्दःसु भवति वारणमिव वा एतच्छन्दो यदतिच्छन्दा वारणानीव रक्षास्यरण्यायतनानि तद्यथा स्व मरण्यमभयेनाति कामेत् तागेतत्तदै सप्तपदासु भवति सप्त वै छन्दासि चतुरुत्तराणि तयथा सर्वैः छन्दोभिरभवेनातिकामे त्तादृर्गतत्तस्य त्रिवचन एकविशति: पदानि त्रिः सामाह तच्चतुविशतिः चतुर्विशतिरर्द्धमासाः संवत्सरः साम तस्य वा एतस्य संवत्सरस्य सानो ऽहोरात्राणि
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तृतीय प्रपाठकः ।
हिङ्कारोऽईमासाः प्रस्तावो मासा आदि ऋतव उद्गीथः पौर्णमास्यः प्रतिहारोष्टका उपद्रवी मावास्या निधनं तस्यं वा एतत् संवत्सरस्य सानो वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावी वर्षा उद्गीथः शरत् प्रतिहारों हेमन्तो निधनं तस्मा मन्तं प्रजा निधनकृता इवासते निर्धनरूपमिवैतर्हि तदाहुः कान्दिश मवभृथ मभ्यवेयुरिति प्राञ्चो भ्यवेयुर्देवानां वा एषा दिग्यत् प्राची या देवानां दिक्कानोनुयज्ञः सन्निष्ठाता इति दक्षिणाभ्यवेयुः पाप्मानं हैष हन्ति यो यजते तमिमं पाप्मानहतं दक्षिणाहराणीति पितॄणां वा एषा दिग्यदृक्षिणा या पितॄणां दिक् तान्नोनुयज्ञः सन्तिष्ठाता इति प्रत्यञ्च भ्यवेयुर्मनुष्याणां वा ऐषा दिग्यत् प्रतींची या मनुष्याणां दिक्तान्नोनुयज्ञः सन्तिष्ठाता इत्यदञ्चो भ्यवेयुर्ननत्राणां वा एषा दिग्यदुदीची या नक्षत्राणां दिक्तान्नोनुयज्ञः सन्तिष्ठाता इत्यतो वाक्यतमथैव कथमथा चापः स्वस्तदभ्य विद्वान् कम्मे करोत्यस्मादिदमिति वसौयानेव तेन भवति तदाहुः स्रवन्तीष्वभ्यवेय३ स्थावरासूर इति स्रवन्तीष्वभ्यवेयुः पाप्मानथ् हैष हन्ति यो यजते तमिमं पामानह तमापः प्रवहतामिति स्थावरायाः शीपल्यास्तास्वभ्यवेयुरितो मा यज्ञो विक्षुब्धः प्रत्युपतिष्ठाता इत्यतो वावयतरथेकत रथा चापः स्य ुस्तदभ्यवेयुर्यद्ध विद्वान् कम्म करोत्यस्मादिदमिति वसौयानेव तेन भवति ॥ १ ॥
इति षडि शब्राह्मणे तृतीय- प्रपाठके प्रथम खण्डः ।
1
२१
एकस्यै हिरोति स प्रथमया तिसृभ्यो हिङ्करोति स मध्यमया पञ्चभ्यो हिङ्करोति स उत्तमयैकस्यै हिङ्करोति
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चंशिवाहाणे।
स प्रथमया तिसृभ्यो हिरोति स पराधीभिः पञ्चभ्यो हिं. करोति स एकया स एकया स तिसभि रिम्हितो विष्ट ति रभिचरेत् स्तुवौतानीकं प्रथमेषुई नुजा यत्तिस्रः सन्दधाति व्ये व पञ्चभिः सृजते स्तणुते भ्राटव्य वसीयाएं आत्मना भवति य एतया स्तुते ॥ २ ॥
इति षडविंशब्राह्मणे हतीय प्रपाठके द्वितीयखण्ड: । तिसभ्यो हिङ्करोति स पराचीभिः तिसृभ्यो हिङ्करोति स पराचीभिन्न वभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसभिरभिचरंत्स्तु वौत वचो वै त्रिद बजस्त्रिणवो य. चित्रिणवाभ्यां पञ्चदशं विदधाति वचमेव तत्सम्यक सन्दधाति एवमेव वै वनः साधुर्यदारम्भणतोऽणीयान् प्रहरणतः स्थवीयाएस्ते न पापमानं भ्राटव्यस्त्रिणुते वसीवाए आत्मना भवति य एतया स्तुते ॥ ३ ॥ इति षडविंशवाह्मणे तौयप्रपाठके ढतीयखण्डः।
एतयैवाभिचरंत्तवीत वजो वै विद, वजः पञ्चदशो वज स्त्रिणवो यत्तिवत्पञ्चदश त्रिणवः सप्तदशं विदधाति वज्रमेव तत्सम्यक सन्दधात्ये व मिव वै वजः साधुर्य दारम्भणतो णीयान् प्रहरणतः स्थवीयास्त न पापमानं भ्राट व्यए त्रिणुते वसीयाए आत्मना भवति य एतया स्तुते ॥ ४ ॥
इति षडविंशब्राह्मणे हतीयप्रपाठके चतुर्थ खण्डः । तिमृभ्यो हिङ्करोति स पराचीभिन्न वभ्यो हिरोति म तिमृभिः स तिमृभिः स तिमभिनवभ्यो हिङ्करोति स तिसृभिः स तिमृभिः स तिसृभिरभिचरंतस्तवीत वजी वै निवृहज स्त्रिणवो यचित्रिणवाभ्यामेकविएश विदधाति
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हतीय-प्रपाक्षसः ।
वजमेव तत्सम्यक् सन्दधात्य वमेव वै वजः साधुर्य दारम्भ णता णीयान् प्रहरणत: स्थवीयाएस्त न पापमानं माव्यए स्त्रिणुते वसौयाए आत्मना भवति य एतया स्तुते ॥ ५ ॥
इति षड्विंशब्राह्मणे तौयप्रपाठके पञ्चम खण्डः ।
नवभ्यो हिङ्करोति स तिसृभिः स तिमृभिः स तिसभिनवभ्यो हिरोति स तिसभिः स तिमृभिः स तिसृभिनवभ्यो हिवराति स तिमृभिः स तिसृभिः स तिसभि रमिचरंतस्तुवीत वज्रो वै त्रिण वो वज्र मेव तत्पराञ्च प्रवर्त्तयति स्तत्वं तेन पाप्मानं माढव्य एस्त्रिणुते वसौया आत्मना भवति य एतया स्तुते ॥ ६ ॥
इति षड़ विंश ब्राह्मण तोय-प्रपाठके षष्ठखण्डः ।
स्वरान्तः प्रथम स्त्रिरात्री गायत्री प्राणो वै गायत्री प्रजापति: २२: प्रजापति मेवाप्नोति निधनान्तो हितोय त्रिष्टुब्बीर्य वै विष्टुप् त्रिष्टुभः पुरुषः पुरुष मेवाप्नोतौड़ान्त स्ततोयो जगती पशवो वा इड़ा पशवो जगली जागताः पशवः पशूने वाप्नोति प्रसृतच्छन्दाः प्रथम स्त्रिरात स्तेन सो यातयामायोत्तरस्य छन्दासि व्यूहन्ति जगत्यः प्रतिपदो भवन्ति जगतीनां लोके त्रिष्टभ स्त्रिष्टभा गायनास्तेन सो यातयामाधोत्तमास्य छन्दासि व्ये वो हन्ति विष्टभः प्रतिपदो भवन्ति त्रिभां लोके जगल्यो जगतीनां गायत्रा स्तेनी एव सो यातयामानि वा एता अन्योन्यस्यै लोक मभ्यध्यायन् काम मेवैना गमयत्याप्नोति तं कामं यस्म कामायेष आह्वयते तस्माद युजो न सहरबहत स्तस्मादिपरिहोतो वहीयाएसौ भवत स्तस्मा दुभयतो दन्तः स्यन्दन्ते
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४
घडविंश बाहाखे।
टचे बा अन्य ऋषयो विराज मपश्यन् वशिष्ठश्चतु ऋ चेन तेन स चतु ऋचो यत्विचेन्यत्माम भवत्ये कर्च न्याहाव चतसृष्वेक साम स एव चतु ऋचः साम भूयासं पोषं पुष्यति तमनु पोषं पोषुकी भवत्ये तद्द स्माह मुञ्जः सामश्रवस एतह वै वय साम्नः पीष विद्मति तस्मादय म प्रतिग्रहन्ती न सहस्रपोधाच्यवामह इति तदु ह माह वासिष्ठश्चेकितानेयः साम हैव नूनं भूयासं पोष पुष्थति त मनु पोष पोषको भवति विधवाया इव त्वे वैतज्जन्म यदसाम्नी चतुर्थ्य व ह वा एते विदुरिति तस्मा देतेषां युवानः श्रोत्रियाः पुरायुषः प्रमायुका भवन्ति युवतयो जाया विधवा भवन्तीति यत् त्रिचेवमाम भवत्ये कर्चन्य. यहाव चतसृष्वेक,साम स एव चतु ऋच इति पशुरति. रिच्यते स ऐन्द्राग्न आलम्मा इन्द्राग्नो वै देवाना मोजिष्टौ त उ अयातयामानौ तावेव तद्यनक्ति स्वर्गस्य लोकस्य समध्ये सौर्य ब्रह्मवर्चस काम आलभेतैतस्यां वा एकाद: शिन्या मादित्याः सूर्यमजनयंत्म तेजो ब्रह्मवर्चस मवारुन्ध तेज चौ ब्रह्मवर्चसौ भवति य एवं वेदाथो खल्वाहु राग्नेय एवालम्भा इत्यग्नि वै सर्वा देवता स्तेन देवतानां काञ्चनतर ति ॥ ७॥ इति षड़ विंशब्राह्मण रतीय प्रपाठके सप्तमखण्डः ।
अधेष श्येन भिचरन् यजेत श्ये नो वै वयसां क्षेपिष्ठो यथा श्येन आददीतैव मेवैन मेतेनादत्त त्रिवृतः पवमाना भवन्ति त्रिबस्तीमानां विष्ठो यत् त्रिवृद्भवत्याशी यस्त्रिणवा इति रथी हवि ने भक्तो रथवज मेवामा तत् प्रव.
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हनीय प्रपाठकः ।
तयति स्त त्यै वषट्कारणिधनं भवत्येष वै वजामा मोजिष्ठो यत्साम वजय बहवो वषट् कुर्वन्ति समेवारी वज प्रहरति स्तुत्या उभे वृहद्रथन्तरे भवत उभाभ्यामेवाम हहद्रथन्तराभ्यां वज' प्रहरति स्तत्यै पराची रथन्तरं भवति पराञ्च मेवास्मै वज्र प्रहरति स्तुत्ये तस्य रथन्तरं पृष्ठ वृहदब्रह्म सामैष वै साम वजस्तभवाम्म वज्र प्रहरति स्तुत्य यं कामयेत जीयेतति तस्य वृहत्पष्ट कुर्याद्रयन्तरं ब्रह्म साम क्षत्रं वै वृहत्यशवो रथन्तरं क्षत्रेणैवास्य पशून् हन्यपशुर्भवति जीयते यं कामयेत पराम्परा वतमियान प्रतितिष्ठे दिति पवमाने रथन्तरं कुर्योदवहत् पृष्ठ प्लव ब्रह्म माम बृहद्रथन्तराभ्या मेवैन मेभ्यो लोकेभ्य उद्धत्य प्लवन प्रप्ता पति पराम्परावतमेति न प्रतितिष्ठति वार्षाहरे पवमानमुखे भवतः सफौपगवे नानदं क्रूराणि सामानि सम्भरन्ति स्तुत्य तेल्वको वा बाधको वा यूपस्य स्फयानः शवनभ्य अधिषवणे अग्नये रुद्रवते लोहितः पशः सादयन्स्य पावन्तयामो शरमय बर्हिः शीत्य वैभीदक इयो बिभित्यै लाहितोष्णीषा लोहित वाससो निवौता ऋत्विजः प्रचरन्ति स्तुत्यै नव नव दक्षिणा भवन्ति नवयन्त्येवैनं तत् ॥ ८५
इति षड्विंशबामणे तौयप्रपाठके अष्टमखगडः । विदग्निष्टोमस्तरय षु विष्टुतिं कृत्वाभिचरन्यनेतेषु बधो वै पुरायुषी हन्ति यदिषु विष्टुतिं करोति पुरैवैन मायुषः प्रहपति त्रिदै स्तोमाना क्षेपिष्ठो यचिद्भवत्याशी यस्त्रिमवा इति वषटकारणिधनं भवति सप्त इ भवत्या
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घटिश ब्रामगे।
सतमात् पुरुषा दनायतनो भवति यमेतेनाभिचरन्ति समानमितरच्छे नेन ॥ ८ ॥
इति षड्विंशब्राह्मणे टतोयप्रपाठके नवमखण्डः ।
अथैष सन्दएशोभिचरन्यजेत यई दुरादानएसन्दएशे तदादत्ते यद हो ही स्तोभौ स ह यथाह दुरादानसन्दर्श नानु हाया ददौतेव मैवैन मेतेनादत्ते निवृतएस्तोमए सम्पद्यते तहतों छन्दोव बजो पै त्रिवत्पशवो रहती वजेणेवास्थ पशूने हत्यपशुर्भवति वैयवं भवति व्यश्वमवैनं करीति परिष्टुश्चैड़ भवति पर्ये वैनं वृश्चति वार्षाहरे पवमानमुखे भवतः काशौ तोपगवे नानदएसाम फराणि सामानि सम्भरन्ति स्मृत्यै निःसप्तदशस्तन क्रूरः समानमितरच्छ नेन ॥ १० ॥
इति षड्विंशवाहाणे कृतीयप्रपाठके दशमखण्डः ।
अथेष वजोभिचरन् यजेत वजेणैवाम्म वच्च प्रहरति स्तत्यै सर्वः पञ्चदशो भवति वजो वै पञ्चदशस्तमेवास्मै वज प्रहरति स्तुत्वा उकथ्यः षोड़शिमान् भवति पशवो वा उकधानि वजः षोडशो वजे णेवासमै वजौं प्रहरति स्तुत्यै तस्व महानामाः षोडशि साम भवति वजो बै महानायी वजः घोड़शौ वजे णेवास्न वज्र प्रहरति स्तुत्यै समानामतरत्पूर्वेण .. १. इति षड्विंशब्राह्मणे तृतीयप्रपाठके एकादशखण्डः ।
अतिरात्रश्चतुर्विशं प्रायणीय महरभिजिचयः स्वरमा मानो दिवाकोटं महस्त्रयः खरसामानी विश्वजिन्महाव्रत शातिरावश्च विश्वेदेवाः समासत सोमन राजा राह
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चवर्थ-प्रपाठकः ।
पतिना सेबुवंत्सोम एव मो राजा सर्वत्र विभवेदिति सस्मात्सोमो राजा सर्वाणि नक्षत्राण्य पैति सोमो हि रेतोधा नवाहए संवत्सरस्य गर्भमुपयन्त्रि नवाहो में संवत्सरस्य प्रतिमा नव पाणा: प्राणानेवावरुन्धते प्रजावन्तो नोवा ज्योति रश पते य एता उपयन्ति ॥ १२ ॥ इति षड्विंशब्राह्मणे तौयप्रपाठके हादशखण्डः ।
इति तौय: प्रपाठकः ।
ओम् । प्रजापतिस्तपोऽतप्यत तस्य ह वै तप्यमानस्य मन: प्राजायत देवांसृजेयमिति तइमे देवा असूजन्स दिवा देवानसृजत ना मसुरान् यद्दिवा देवानसृजत तद्देवानां देवत्व' यदसूयं तदसुराणामसुरत्वं यत्पीतत्वं तत्पितणां देवा वै स्वर्गकामास्तपोऽतप्यन्त तेषां तप्यमानानाए रसोजायत पृथिव्यन्तरिक्ष द्यौरिति ते अभ्यतपरस्तेषां तप्यमानानाए रसोजायत ऋग्वेदः पृथिव्या यजुर्वेदोऽन्तरिक्षात् सामवेदोऽमुभात्ते अभ्यतपएस्तेषां तम्यमानानाए रमी. नायत ऋम्बे दाहाईपत्यो यजुर्वेदाक्षिणाग्निः सामवेदादाहवनीय स्ते अभ्यतपरस्तेषां तप्यमानानां पुरुषो जायत सहस्रशौर्षाः सहस्राक्षः सहस्रपात्ते देवाः प्रजापति मुपब्रुवन् वेदशरोरा इदममृतशरीरं न ह वा इदं मृत्योः समाप्मातेति ते ब्रुवन् को नामासौति स होवाच यज्ञो नामेति तेषां प्रजापतिः सद्यो यज्ञसंस्था मुपैति सद्यो ह वा एष यजसएस्था मुपैति यहाई पत्यं प्रादुष्करोति सा
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घडविंशमारने ।
दीक्षणीया यक्षिणाग्नि चाहवनीयञ्च सा प्रायणीया यत्समिधोऽभ्यादधाति ता उपसदोथ यस्याज्य मुत्पूतस्कन्दति सा वै स्कन्नानामाहुतिस्ततो वै यजमान: प्रनायुभवति वरो देयः सैव तस्य प्रायश्चित्तिरथ यस्याज्य मनुत्पूतएस्कन्द त्यसौ वाअस्कन्नानामाहुतिस्ततो वै यजमानस्य चित्तं प्रमायुर्भवति चित्रन्देयए सैव तस्य प्रायश्चित्तिर्य हाईपत्ये जुहोति तत्प्रातः सवन यद्दक्षिणाग्नौ जुहोति तत्तुतौयसवनं यन्मार्जयते सोस्यावभृतो यदना ददाति तेनोदयनीयस्योदवसानीयस्य समास्या अथ यस्याग्निमध्यमानो न जायेतान्यमाहृत्यास्मिन्नवकाशे जुहुयाह्राह्मणस्य वा हस्ते ऽजस्य वा कर्णे कुशस्तम्ब वापस वा जुहुयादन्यौः शतहुतान् होमानेकः शिष्यहुतो वरं शिष्यः शतहुतान् होमा नेकः पुबहुतो वरं पुत्रेः शतहुतान् होमानेको ह्यात्महतो वयं स्वयं होता स्वय दोही स्वयमेवोपतिष्ठेताग्निहोत्रं होम्यशेषं दक्षिणा सह वा एतस्य यजक्रतुभिरिष्ट' भवति य एवं विहानग्निहोत्रं जुहोति ॥ १ ॥
इति षड्विंशब्राह्मणे चतुर्थप्रपाठके प्रथमखण्डः । प्रजापतिर्वा एतत्सव सहस्रसवत्सर मसृजत तेषां प्र. जापतिः सहस्रसवत्सरं गवामयनेवारुन्धगवामयनं वादशाहे हादशाहमतिराम्रोतिरात्रएषोड़शिनि षोड़शन मु. क्थ्य उक्थ्यमग्निष्टोमे ऽग्निष्टोममिष्टिपशुबन्धयोरिष्टिपशुवः ध्यग्निहोत्रे सवैहे वा एतस्य यजक्रतुभिरिष्टं भवति य एवं विद्वानग्निहोत्र जुहोति ॥ २॥
इति षड्विंशवादणे चतुर्थप्रपाठके द्वितीयखगड़ः ।
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थ प्रपाठकः ।
प्रजापति देवेभ्य श्रोदुम्बरो मुच्छयत्यसुषिरमूला मग्रन्थिं पृथुथुनी मैकर्जा यजमानमात्रोदुम्बरो भवत्यथ कुञ्ज वामना यजमाना स्वचोर्ध्व बाहवः प्रच्छ दनं कुर्युः कतिच्छदनौदुम्बरो भवति नवच्छन्दनाग्निष्टोमसाध्यः केष्वेकादश वैश्यस्तो मातिरात्रपौण्डराकेषु सप्तदश वाजपेयातोर्याम्नो रेकविंशत्यख सेधेऽष्टाचत्वारिंशतं पुरुषमेधे परिमितं सर्वमेधे य एवं विद्या नौदुम्बरो मुच्छ,यत्विति तमेवाप्नोति प्रजापति रकामयता पचितिं करवाणि य एवं वित्वौदुम्बरो मुच्छ्रयत्यपचिति मेवाप्नोति ॥ ३ ॥
••
इति षड्विंशब्राह्मणे चतुर्थप्रपाठके तृतीयखण्डः ।
२८
पङ्करोति सक्षौरं स्थलं मूले बालाग्र मनुरूपं वज्जो वै यपो वज्रेणैवास्म म्रातृव्य प्रहरत्यष्टाः श्रीः करोति दश दिशः परिग्रहात्युभयतः पांक्ती हे यूपे करोति पञ्चदश सप्तदशैक विंशति ररत्नि' वा पालाश' पुष्टिकामस्य वैल्वं ब्रह्मवस कामस्योदुम्बरमन्त्राद्यकामस्य खादिरं बलकामस्य वैभीदक राजवृक्षो भातृव्यवतः क्रमुकाश्वत्यपाषाणा यशस्कामस्य यत्किञ्च यज्ञियं पशुकामस्य तत्र वर्जनीया भवन्ति गड़ती व्रणिलो व्यावृत्तः कुठि: कुजः शूलो दग्धः शुष्कः सुषिरो बुणदग्ध इत्मप्रशस्ता अथ प्रशस्ताः शुद्धात्ता अनुपूर्वसमा: प्रशस्ता यूपस्याश्रोदेवतान्यग्निः पूर्व्वायां यमो दक्षिणायां वरुणः पश्चिमायां सोम उत्तरायां या विदिशस्ता स्वा दित्यरुद्रमरुद्द सवोपराजिताः पितरश्चाधरायां साध्याचोङ्क्षयो सर्वदेवत्यवे यूपो वै बहुरूपो वज्रौभूत्वा देवानुपतिष्ठते ते
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंझणे ।
t
देवाः प्रजापति मुपाधावन् यूपेन प्रहरन्त्या रोपयन्त्या योधयन्ति च तद् यूपस्य यूपत्व' मूल मरनि सत्वचं निखनेत्तस्य यत्र षान्यान्तत्पितॄणां यदूई तन्मनुष्याणां यत्तदधरशनाया ओषधिवनस्पतीनां यदूर्ध्व रशनाया स्तद्विष्वेषां देवाना मानावयन्त्यलं कुर्वन्त्यहतेन वसनेनाच्छादयन्तीति च तं गन्धर्वाप्सरसा मिन्द्रस्य चषालं यदूर्ध्वञ्चषालस्याङ्ग - लमात्र कार्य्यं तत्साध्यानां देवानां प्राचीं सन्नमत्ये - त विष्णोः परमम्पदं तस्यर्तवः शरीरं शिरः संवत्सरी वेदा रूपाणि संवत्सर एव प्रतितिष्ठति य एवं वेद ॥ ४ ॥ इति षड्विंशब्राह्मणे पञ्चम- प्रपाठके चतुर्थखण्डः ।
ब्रह्मवादिनो वदन्ति कस्माद् ब्राह्मणः सायमासीनः सन्ध्या मुपास्ते कस्मात् प्रातस्तिष्ठन् काच सन्ध्या कच सन्ध्यायाः कालः किञ्च सन्ध्यायाः सन्ध्या देवाश्च वा असुराश्चास्पर्द्दन्ततेरसुरा श्रादित्यमभिद्रवत्स आदित्योविभेतस्य हृदयं कूम्मरूपेणातिष्ठत् स प्रजापति मुपाधावत् तस्य प्रजापतिरेतद्भषज मपश्यदृतञ्च सत्यञ्च ब्रह्म चोड़ारञ्च favदाच गायत्रीं ब्रह्मणो मुखमपश्यत्तस्माद्ब्राह्मणी होरात्रस्य संयोगे सन्ध्यामुपास्ते सज्योतिबाज्योतिषी दर्शनात् सोस्याः कालः सा सन्ध्या तत् सन्धायाः सन्धात्व' यत्साय मासीनः सन्ध्यामुपास्ते तथा वीरस्थानं जयत्यथ यदपः प्रयुक्त ता विपुषो वज्रोभवन्ति ता विप्रुषी वज्रीभूत्वाऽसुरानपानन्ति ततो देश अभवन् परा सुरा भवत्यामना परास्य नाटव्यो भवति य एवं वेद यत् सायञ्च प्रा
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- प्रपाठकः ।
*:
तच सन्धमुपास्ते तया वीरस्थानं स्थानञ्च सन्ततमवि
च्छिन्न भवति य एवं वेद || ५ ॥
इति षड्विंशब्राह्मणे चतुर्थप्रपाठके पञ्चमखण्डः ।
अथेषा चन्द्रमसः क्षयवृडीभवति यदा वै चन्द्रमाः चौयते चाम्यायते च तद्नुव्याख्यास्यामः पूर्वपने व देवा दौचन्ते तेऽपरपक्षे सोमं भचयन्ति तत्रेमानि वोणि पात्राण्यपधीयन्ते पृथिवी पातमन्तरीचं पात्रं द्यौः पात्रमिति तं देवा दिव्येन पात्रेणादित्याः प्रथमं पञ्चकलं पञ्चमीं भक्षयन्ती तेऽन्तरिक्षेण पात्रेण रुद्रा द्वितीयं पञ्चकलं दशमीं भचयन्ति ते पृथिव्या पात्त्रेण वसवस्तृतौयं पञ्चकलं पञ्चदर्शी भक्षयन्ति षोड़शी कलावशिष्यते पोड़शकलो व चन्द्रमाः स औष धीच बनस्पतींच गाव पशूयादित्यञ्च ब्रह्म च ब्राह्मणण चानुप्रविशति तं देवा इन्द्रज्येष्ठाः सोमपाश्चासोमपाश्च यथा पितरं पितामहं प्रपितामहं वा वृद्धं प्रलयमुपगच्छमान व्याधिगतं मरिष्यतीति वा तां रात्रिं वसन्ते तदनावास्याया श्रमवास्यात्वं तस्मादमावास्यायां नाध्ये तव्यं भवत्यथ सम्भरणश्च तमोषधिभ्यश्च वनस्पतिभ्यश्च गोभ्यश्व पशुभ्यश्चादित्याच्च ब्रह्म च ब्राह्मणाः सन्नयन्ते तत्सान्नाव्यस्य मात्राय्यत्वां चन्द्रमा वै धाता या पूर्वा पौर्णमासी सानुमति योत्तरा साराका या पूर्वाभावास्या या सिनोबाली योत्तरा सा कुहर्योऽनुपश्यन्त्यन्य ं न पश्यति तन्मिथुनदेवास्य भवति पुष्ये चानुमतिर्ज्ञेया सिनीवाली तु द्वापरे खार्नायां तु भवेद्रा का कृतपत्रे कुर्भवेन् नूने चानुमतिं विद्याद्
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अविभावाचे।
यस्मिन् दृश्येत सा सिनोबाली राकायां तु सम्पूर्गाश्चन्द्रस्तु कुहर्न दृश्येत ॥ ६॥
इति षड्विंशवाह्मणे चतुर्थप्रपाठके षष्ठखण्डः ।
खाहा वै कुतः सम्भूता कस्य दुहिता केन प्रकता किं गोत्रा कत्यक्षरा कतिपदा कति मात्रा कति वर्णा कत्यु च्छासा किञ्चास्याः शरीर कान्यङ्गानि कानि लोमानि कति शिराएसि कति वा चक्षषि किमस्याः आस्य कि प्रावृता को बाह को पादौ क च स्थिता किमधिष्ठाना क. घञ्च स्वाहां प्रतिगृह्णासि ब्रूहि वाहाया रूपञ्च दैवतञ्च स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहिता ब्रह्म प्रकता लातव्यसगोत्रा वीण्यक्षराण्य कं पद त्रयो वर्णाः शुक्ल: पद्मः सुवर्ण इति चत्वारोऽस्य वेदाः शरीरयषडङ्गान्यङ्गान्यौषधिवनम्म. तयो लोमानि हे चास्याः शिरसी एक शिरोऽमावास्या द्वितीयं पौर्णमासी चक्षश्चन्द्रादित्या वाज्यभागी हुतं दक्षिणा पाहता वृहद्रथन्तरमृगयजुः सामगतिः सा स्वाहा सा स्वधा स वषट्कारः सैषा देवेषु वषट्कारभूता प्रयुज्यते पिव्य. जेषु स्वधाभूता शकटी मुखी पृथिवीमन्तरिक्षण विपर्येति तस्या अग्निर्दैवतं ब्राह्मणो रूपं यत्कामास्ते जु हुमस्तनो अस्तु वयएस्याम पतयोरयीणाम्वाहेति तस्यानु तुप्ति तप्यति प्रजया पशुभिरबाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ७ ॥ इति षडविंगत्राह्मणे चतुर्थ प्रपाठके सप्तमखण्डः ।
इति चतुर्य-प्रपाठकः।
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पञ्चम-पाठकः ।
अथातो तानां कणा शान्ति व्याख्यास्यामः पालाशानां समिधा मष्टमहन जुहुयादैन्द्र याम्यवारुणधानादा. ग्नेय वायव्यसौम्यवैष्णव्ये त्यष्टाविन्द्रायेन्दोमरुत्वतेनाके मुपर्ण मपयत्पततं घृतवतोभुवनानामभिथियाऽभित्यन्देव एसविता. रमोण्योरग्निन्दतं वृणीमहे-बात आवातुभेषजए-सोमए राजानं वरुणमिदं विणविचक्रम-इत्येतानि सामप्रभूत्यष्टशतं जपित्वा स्वस्ति वाचयित्वा स्वस्ति हैषां भवति स्वस्तिदाविशम्पतिः-स्वस्त्ययनं-ताय --मरिष्टनेमि-त्यमूषवाजिनं देवजत-मायुविश्वायुः-शतजीवशरदोवईमान-इत्ये तैः सम्भाराणामुपस्थानं कृत्वा स्वस्ति वाचयित्वा म्वस्ति हास्य भवति स्वस्ति हास्य भवति ॥ १ ॥
इति षड्विंशवाह्मण पञ्चम-प्रपाठके प्रथमखण्डः ।
देवाश्च वा असुराश्चैष लोकेष्वस्थईन्त ते देवाः प्रजापति मुपाधावएस्तेभ्य एतां दैवौं शान्तिं प्रायच्छत्ते ततः शा. न्त्य का असुरानभ्यजयस्ततो देवा अभवन् परा सुरा भवत्यात्मना परास्य भ्राव्यो भवति यएवं वेदाथ पूर्वाह्न एव प्रातराहुति हुत्वा दीश्छमों वोरणां दधि सर्पिः सर्षपान फलवती मपा मार्गन्त शिरीष मित्येतान्याहरेदा. हारयेहा नात: प्रयत: शुचि: शुचिवासाः स्थण्डिलमुपं. लिप्य प्रोक्ष्य लक्षणमुल्लिख्याभिरभ्य च्याग्निमपसमाधाय नित्यतन्त्रणोदनक्कसरयवागूरक्तपायसदधि क्षीरतपायस.
तमितिकृतोत्तराः पृथक चरवः सर्वे सर्वेषां वा पा. यसः ॥ २॥
इति षड्विंशवाहाणे पञ्चम प्रपाठके द्वितीयखण्डः ।
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः २ खण्डः ।
अथ द्वितीयखण्डः।
सुब्रह्मण्याशब्दो देवतानामधेय मुक्तामन्त्रस्येति जिज्ञासाया मुभयोर्नामधेयम् इत्याख्यायिका प्रतिपादयितुं प्रथम देवतानामधेयत्व दर्शयति ।
अथ यति अथ आख्यायिकोपक्रमलक्षणार्थः ॥ यत्र देवेषु यजमानेषु यस्मिन् काले सुब्रह्मण्य एतन्नामा ऋत्विक सुब्रह्मण्या माह्वयति। तस्मिन्बाह्वानकाले देवानां सम्बन्धिनं यज्ञ मसुररक्षांसि च देवयोनयः क्रूरकर्माणः । अतएव घातकाः गन्धर्वाः पितरो देवा असुररक्षांसि इत्येके अजिघांसन् हन्तु मैच्छन् किल । ततः किमित्यत्राह। एवं सुब्रह्मणो मित्यर्थ च लोपः । अतःपरं किमिच्छत्याह तानादित्यइति। तैरव माहय आदित्यः आदित्यात्मक इन्द्रः पर्जन्यः वर्षास मेघः सन् तत्रापि पुरोबलाक: सर्वेषां पुरीगामी मेषो भूत्वा तान्द वानभिप्रेत्तामभिमुखं प्रायच्छन् यन्त्र माश्रित्य तान् पविध्वंसकारिणो असुपानशन्या अहितया दृष्ट्या विद्युता विद्योतनेन स्वप्रकाशनेनाहन् अहिं. सौत। एतत्तु वक्ष्यमाणविचारत्वे नानभिहित मिति मन्तव्यम्। सुब्रह्मणप्रायाः स्त्रीपुनपुसकत्व विमर्शपूर्व व्युत्यादयितु संशयं तावद्दर्शयति तदाहुरिति तत्र सुब्रह्मणवाद्यादेवता विषयत्वे सुब्रह्मणयाः किं स्त्रीनपुसकात्मकत्वमेव । सुब्रह्मणेप्रत्युत्तरं ब्रूयात् कथमेकस्य स्त्रीनपुसकात्मकत्वं तत्राह यत्पर्जन्येति ऋग्यजु: साम विचारार्थः प्लुत इति यथाह तर्हि तत्सर्व मेव । ऋग्यजुः सामानि सर्वाणपति
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घडविंशवाह्मणे।
स प्राचौं दिशमन्वावर्त्ततेथ यदाम्य मणिमणिककुभस्थाली दरणमायासोराजकुलविवादो वा यानच्छवशय्यासनावसथ ध्वजपताकार हैकदेशप्रभश्चनेष गजवाजिमख्या वा प्रमौयाः प्रमोयन्त इत्येवमादीनि तान्ये तानि सर्वागी न्द्रदेवत्यान्यन तानि प्रायश्चित्तानि भवन्तीन्द्रायेन्द्रीमकन्वत इति स्थालोपाकए हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोतोन्द्राय स्वाहा शचीपतये स्वाहा वजपाणये स्वाहेश्वराय खाहा सर्वपापशमनाय स्वाहेति व्यातिभिर्तु वाथ साम गायेत् ॥ ३॥
इति षड्विंशबाह्मणे पञ्चम-प्रपाठके हतीयखण्डः ।
सदक्षिणां दिशमन्वावर्त्ततेथ यदास्य प्रजया पशुष शरीरे वारिष्ट्रानि प्रादुर्भवन्ति व्याधयो वा अनेकविधा अतिस्वप्न अस्वप्रमति भोजन मभोजन मालस्य व्रणमजीनिद्राण्य वमादीनि तान्ये तानि सर्वाणि यमदेवत्यान्यन: तानि प्रायश्चित्तानि भवन्ति नासुपर्णमिति स्थालोपाकए हुत्वा पञ्चभिराज्याहुतिभिरभि जुहोति यमाय स्वाहा प्रेताधिपतये स्वाहा दण्डपाणवे वाहेबराय स्वाहा सर्व पोपशमनाय स्वाहेति व्याहृतिभिई वाथ साम मायेत् ॥४॥
इति षडविंशबाह्मण पञ्चम प्रपाठके चतुर्थखण्डः ।
स प्रतीची दिशमन्वावर्ततेथ यदास्य क्षेत्रगृहसएस्थेष धान्ये वोतयः प्रादुर्भवन्तौतयो वा अनेकविधा पाखुपतपिपौलकमध्वकभौमकशुकसरभकसौमक इत्येवमादीनि तान्ये तानि सर्वाणि वरुणदेवत्यान्यद्भुतानि प्रायश्चित्तानि
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
^
पञ्चम प्रपाठकः ।
भवन्ति घृतवती इति स्थालीपाकर हुत्वा पञ्चभिराज्या
हुतिभिरभि जुहोति वरुणाय स्वाहा अपाम्पतये स्वाहा पाशपाणये खाहेश्वराय स्वाहा सर्वपापशमनाय खार्हति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥ ५ ॥
इति षड्विंशब्राह्मणे पञ्चम- प्रपाठके पञ्चमखण्डः । स उदीचीं दिशमन्यावर्त्ततेऽथ यदास्य कनकरजतवरवस्त्रवज्रवैदूर्यविमुक्तामणिवियोगा भवन्त्यारम्भा वा विप द्यन्तेऽथवा अन्यानि क्रूराणि मित्राणि वा विरज्यन्ते रिष्टानि वा वयांसि गृहमध्यासन्ते वाल्मीकभौमानि वा जहन्ते छत्राकं वोपजायते मधूनि वा निलोयन्त इत्ये - वमादीनि तान्येतानि सर्वाणि वैश्रवणदे वत्यान्य तानि प्रायश्चित्तानि भवन्त्यभित्य देवमिति स्थालिपाक हुत्वा पञ्चभि राज्याहुतिभिरभिजुहोति वैश्रवणाय स्वाहा यक्षाधिपतये साहा. हिरण्यपाणये स्वाहेवराय स्वाहा सर्वपापगमनाय स्वाहेति व्याहृतिभिर्ह त्वाथ साम गायेत् ॥ ६ ॥ इति षड्विंशब्राह्मणे पञ्चम प्रपाठके षष्ठखण्डः । स पृथिवो मन्दावर्त्तनेऽथ यदास्य पृथियौ तटति स्फु टति कूजति कम्पति व्वलति रुदति धूमायत्यकस्मात् सलिलमदुगिरति प्रवन्ति मज्जति निमग्नमुत्प्लवत्यकाले च पुथफलमभिनिवर्त्तती व्यवतरीगर्भोजायते यदा मन्नति हस्तिनो भूकम्पजायते प्रासाद भिनत्ति यत्र तत्र राजा विनश्यति गोह मारोहेद ग्राम दहिषोत्येवमादीनि स र्वाण्यग्निद वन्यान्य तानि प्रायश्चित्तानि भवन्त्यग्निन्दूतं हथीम इति स्थालीपाकच्हत्वा पञ्चभिराज्या इतिभि
३५
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घड विंश बाझरो ।
रभिजहोत्यग्नये स्वाहा हविष्यतये स्वाहार्चिष्पाणये स्वाहे खराब स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिहुत्वाध साम गायेत् ॥ ७ ॥
इति षड्विंशबाह्मणे पञ्चम-प्रपाठके सप्तमखण्द्रः ।
सोन्तरिक्ष मन्वावर्त्ततेऽथ यदास्य विवातावातावायन्ते. भेष चापरूपाणि दृश्यन्ते खरकरभमन्धकङ्ककपीतीलुककाकध्र श्ये नभासवायसगोमायुसएस्थान्य परिपा सुमार सपस्यस्थि रुधिरकर्षाणि प्रवर्तन्ते काकमिथुनानि दृश्यन्ते रात्री मणिधनु पश्ये च्छशका ग्रामं प्रविशन्ति वृक्षाः स्रवन्ति रुधिराण्याका राजकुलं वसन्तीत्येवमादौनि तान्ये तानि सर्वाणि वायुदे व त्यान्य तानि प्रायश्चित्तानि भवन्ति वात आवातुभेषजमिति स्थालोपाकर हुत्वा पञ्चभिराज्याहुतिभिरभि जुहोति बायवे स्वाहा महङ्ग ताधिपतये स्वाहा शौघ्रपाणये स्वाहेश्वराय स्वाहा सर्व पापशममाय स्वाहेति व्याहृतिभिर्दुत्वाथ साम गायेत् ॥८॥ " इति षड्विंशब्राह्मण पञ्चम प्रपाठके अष्टमखण्डः ।
स दिव मचावर्ततेऽथ यदास्य तारावर्षाणि चोल्का: पतन्ति निपतन्ति धूमायन्ति दिशो दह्यन्ति के तवश्वोत्तिठन्ति गवाए शृङ्गेषु धूमो जायते गवास्तनेष रुधिरए स्रवत्यर्थ हिमानिपततीत्येवमादौनि तान्ये तानि सर्वाणि सोमदेवत्यान्य तानि प्रायश्चित्तानि भवन्ति सोमए राजानं वरुणमिति स्थालीपाकए हुत्वा पञ्चभिराज्याहुतिभिरभि जुहोति सोमाय स्वाहा नक्षत्राधिपतये स्वाहा
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमः प्रपाठकः ।
यौतपाणये खाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिहु लाथ साम गायेत् ॥ ८॥ इति षड्विंशब्राह्मणे पञ्चम-प्रपाठके नवमखण्डः ।
स परं दिव मन्वावर्ततेऽथ यदास्यायुक्तानि यानानि प्रव. तन्ते देवतायतनानि कम्मन्ते देवतप्रतिमा हसन्ति रुदन्ति' नृत्यन्ति स्फ टन्ति खिद्य न्त्युन्मोलन्ति निमौलन्ति प्रतिप्रयान्ति नद्यः, कबन्धमादित्ये दृश्यते विजले च परिवि. प्यते केतुपता कच्छ चवनविषाणानि प्रज्वलन्त्यखानां च बालधौष्वङ्गाराः क्षरत्य हतानि मर्माणि कनिक्रदन्त इल्ये - वमादीनि तान्ये तानि सर्वाणि विष्णु देवताभूतानि प्रायचित्तानि भवन्तीदं विष्णुर्विचक्रम इति स्थालोपाकर हुत्वा पञ्चभिराहुतिभिरभि जुहोति विष्णवे स्वाहा सर्वभूताधिपतये स्वाहा चक्रपाणपे साहेश्वराय माहा सर्वपापशमनाय स्वाहति व्याहृतिभिक्षुलाथ साम गायेत् खन नाहहनादभिमर्शनागोभिराक्रमणाचतुर्भिः शुध्यते भूमिः पञ्चमाञ्चीलेपनात् सम्भारान् प्रदक्षिण मानीय ब्राहाणातए स्वस्ति वाच्च तैः सम्भारैर्यदुपस्पष्टं तदभ्य क्षेच्छाम्यति हातो ब्राह्मणभोजनए हिरण्य गोर्वासोऽखो भूमिदक्षिणा इति शाम्यति हातः शान्यर्थः शान्त्यर्थः ॥ १० ॥
इति षड्विंश ब्राहाणे पञ्चम-प्रपाठके दशमखण्ड: ।
सोऽधस्ताद्दिश मन्वावर्त्ततेथ यदास्य गवां मानुषम हिष्य जाखोष्ट्राः प्रसूयन्ते होनाङ्गान्यतिरिक्तवानि विक. तरूपाणि वा जायन्ते असम्भवानि सम्भवन्त्य चलानि चलतीयेवमादीनि तान्येतानि सर्वाणि रुद्रदेवत्वान्यजनानि
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पर्दिशवाहणे ।
प्रायवित्तानि भवन्त्यावीराजानमिति स्थालोपाकर हुत्वा पञ्चभिराज्यहुतिभिरभिजहोति रुद्राय स्वाहा पशुपतये स्वाहा शूलपाणये स्वाहेतराय स्वाहा सर्वपापशमनाय व्याहृतिभिर्हत्वाथ साम गायेत् ॥ ११ ॥
इति षड्विंशब्राह्मणे पञ्चम प्रपाठके एकादशखण्डः ।
स सर्वान्दिश मन्वावर्त्ततेथ यदास्या मानुषाणा मति कृति मतिदुःखं वा पर्वताः स्फुटन्ति नियतत्याकाशा मिः कम्पते महाद्रुमा उन्मलत्याश्मानः प्लवन्ति तटाकानि प्रज्वलन्ति चतुःपाद पञ्चपादं भवतीत्येवमादौनि तान्ये तानि सर्वाणि सूर्य देवतान्य तानि प्रायश्चित्तानि भवत्यदुत्य जातवेदसमिति स्थालीपाकर हुत्वा पञ्चभिराज्याहुतिरभि जुहोति सूर्याय स्वाहा सर्वग्रहाधिपतये स्वाहा किरणपाणये वाहेखाय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिहुं त्वाथ साम गायेत् ॥ १२ ॥ इति षड्विंशवाहाणे पञ्चम-प्रपाठके हादशखरहः ।
इति पञ्चम-प्रपाठकः।
समाप्तमिदं षड्विंशवाहाणम् ।
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अथ षड्विंशब्राह्मण भाष्यम् ।
प्रथमप्रपाठकः ।
प्रथम खण्डः ।
ॐ नमः सामवेदाय । हरिः ओम् । बागौशाद्याः सुमनसः सर्वार्थानामुपक्रमे यं नत्वा कृतकृत्याः स्युः तं नमामि गजाननम् ॥ १ ॥ यस्य निखसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्द विद्यातीर्थमहेश्वरम् ॥ २ ॥ तत्कटाक्षेण तद्रूपं दधडुक्कमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ॥ ३ ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् । कृपालुः सायणार्यो वेदार्थ वक्तुमुद्यत: ॥ ४ ॥ व्याख्यातादृग्यजुर्वेदी सामवेदेऽपि संहिता । व्याख्याता ब्राह्मणं चाद्यं प्रौढ़माख्यातमादरात् अथ द्वितीयं षड़विंशब्राह्मणं व्याचिकीर्षति ॥ ५ ॥
अस्मिन् ताण्डिशेषब्राह्मणे पूर्वाण्युक्तानि कमाथि उक्तामामपि ये भेदास्ते च पश्यन्ते।।
तत्र प्रथमं सुब्रह्मण्योच्यते। तच्च सवनत्रयेऽपि ज्ञेयम् ॥ ततो ब्रह्मकर्त्तव्यम् । ततो व्याहृतिहोमादिनैमित्तिक
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष. ब्राह्मणभाष्यम् ।
प्रायश्चित्तम् ॥ ततः सौम्यचरुविधिः । ततो बहिष्पवमानधर्माः । ततः किञ्चित् प्रकीर्णकम् । ततो होत्राद्युपहवः । तत आविज्येषु ऋविगादिविधानम्। ततो नैमित्तिका होमाः । ततो अध्वर्युप्रशंसा। ततो देवयजने विजेयं कम्म । ततोऽवभृथः । ततः अभिचारसंजका विकृतयः। ततो हादशाहस्तुतिः। अथ श्येनादि विधिः। ततो वैखदेवं सत्रम्। इत्येवं प्रतिपाद्यमानार्थानामनुक्रमणिका ॥
तत्र प्रथमं तदुकरे तिष्टसुब्रह्मण्यः सुब्रह्मण्या मावयतौति विवक्षयेद मानायते। अग्रे सध्यादौ निरुपपदस्याग्रशब्दवदधत्वात् । इदं वयमाणं सुब्रह्म एते हे सुब्रह्म-सुब्रह्मणी ते हे एवास्ताम् अभूताम् ॥
ततः किमित्यताह-ततः अनन्तरं सुब्रह्म देवेभ्यः सकाशा दुदक्रामन् उदगच्छन् ततोऽपि किमित्यत आह
अथ ह सुब्रह्मणि देवेभ्य उत्क्रान्ते सति अनन्तरमेव स यदा व्युत्क्रमिषुः ब्रह्मदेवा वस्वादयो यन्जेन पर्यग्रत परिगृहीतवन्तः । अत्र किं ब्रह्मशब्द नोच्यते किञ्च सुब्रह्मशब्द नेति । अग्नि वै ब्रह्मशब्दवाच्यः मुख्यत्वात् । अग्निमुखा वै देवा इति श्रुतेः। असौ चिदात्मने क आदित्यः सुब्रह्म च एतन्मन्त्रः । तथा चन्द्रं प्रकृत्य स्तूयते असावादित्य इति। मन्त्रान्तरमपि। यदद्यमच्च वृत्रहाबुदगा अभि सूर्य । सर्वं तदिन्द्र ते वशइति इन्द्रस्य च सुब्रह्मत्वम् सर्वे देवाधिपत्याकते देवाः किमकारिषुरित्यत्राह। तदुक्का तं सुब्रह्मदेवा यज्ञसम्बन्धी सन्धातरि वक्ष्यमाण उत्करदेश अन्वैच्छन् अन्वेषण मकाषुः कामो यज्ञस्य सन्धिस्तत्राह ।
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः १ खण्ड: ।
अयमेव यज्ञस्य सन्धिः सङ्घाता यत्र यस्मिन् देशे सोम मुद्धृत्य कर्त्तन्ते पशवोऽस्मित्रिति उत्करः वेदेरुत्तरपूर्वभागः । प्रकृबे किमायात मित्यत आह-यज्ञस्य सन्धिरुत्करः । तस्मात्तवोत्करे देशे तिष्ठ सुब्रह्मणो नाम ऋत्विक् सुब्रह्मण्यां सुब्रह्मणि साधुरिति निगदो नियत स्त्रीलिङ्गः ता मर्हति तदुद्देश्यां देवतामिन्द्ररूपामाह्वयतीत्यर्थः । श्राह्नानप्रकारं दर्शयति सुब्रह्मणप्रीमितिवदस्त्रीलिङ्ग मिवादानपूर्वकं त्रिराह त्रिः पठेत् । कुतइत्यत्राह हि शब्द हेतौ । यस्माद्देवाः त्रिषत्पा: चीणि मनोवाक्कायकर्माणि सन्त्यन्यसंवादौति येषां तेषां ते त्रिषत्या तम्मादतिप्रशस्तं विराटवान् कर्त्तव्यमित्यर्थः । हेतुवन्निगदोयमर्थवादः । तेन न्र' क्रियत इतिवत् न तु हेतुः । हेतुत्वे हेतुसापेक्षे च नैरपेक्ष्यलक्षणं न सम्भवेदिति निगदशेषमुपादायोपादाय व्याचिख्यापयामास प्रथमं तावदिन्द्रागच्छेति पद्दयं व्याख्यातुमुपादत्ते इन्द्रागच्छेति । प्राचष्टे । यदाहेन्द्रागच्छ त्ये तदा अस्य प्रत्यक्षं नाम तेनैवैनं तदाह्वयति इन्द्रागच्छेति सुब्रह्मणाय यदाह इदमेव अस्य इन्द्रस्य प्रत्यक्षं नाम तदा तेनैव एवं प्रकृतत्वा दन्वादेशविषयएनादेशः । एनमिन्द्रमाह्वयति पुनर्निगदशेषमाख्यातु मुपादत्ते हरिव श्रागच्छेति । हरिवः मतुवसोरुः सम्बुद्धौ छन्दसौति नकारस्य रुः। हरिच नाम तदुव्याचष्टे शुक्लकृष्ण. पचौ वा इन्द्रस्य हरी हरिताखानामादित्यात्मकत्वादिन्द्रस्य तयोर्हरित्वप्रतिपादनं हि यस्मात् ताभ्यां पूर्वपचापरपचाभ्यामिदं सर्वं जगजरति कालात्मकेन नियच्छतीति
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प० व्राह्मणभाष्यम् ।।
निगदशेषान्तर मुपादत्ते मेधातिथेमषेति। तदव्याचष्टे मेधातिथिं हरति ॥ काण्वायनं कण्वस्य युवापत्यं मेधातिथिनामानमृषिमिन्द्रो मेषोरूपधरो भूत्वा जहार स्वर्ग निनाय किल तथा वढचा आमनन्ति । इत्या धावन्तमद्रिवः कावं मेधातिथिं मेषोभूतोऽभित्यं नरः । अतो मेधातिथे मषेतीन्द्रः सम्वोध्यते पुनरपि निगदशेष मुपादत्ते वृषणवस्येति मेनाख्यस्य वृषणवस्य काचिन्मेनका नाम दुहिता आस बभूव तां मेनकामिन्द्रश्चकमे ह कामितवान् मेना भवं वृषणश्वस्य सुत्रातो इति नामान्तर मुपादत्ते गौरावस्कदिन्निति। तद्याचष्टे ---इन्द्र किल गौरमगो भूत्वा अरणयादवस्कद्य स्कन्दिर्गत्यर्थः राजानं सोमं सोमो वै राजा इति श्रुतेः पिवति स्म पयो गौरावस्कन्दो चेति कर्मधारयसमासेन गौरावस्कन्दिनिति इन्द्रः सम्बोध्यते नामान्तर मुपादत्ते-अहल्यायै जारेति। बहुलवचनात् षष्ठार्थे चतुर्थी अहल्याया जार इत्यर्थः । तद्याचष्टे अहल्याय ह इन्द्रः किल मित्राया दुहिता मैत्रेयी तस्या अहल्याया जार: उपपतिरास बभूव तयाचष्टे -कौशि कौशिक: कुशिकगोत्रोत्पन्नः कश्चित् ब्राह्मण: एनां प्रकृतामहल्या मुपन्येति स्म ह इण गता लट । सुइति परोक्षे लिट उपनौत उपसर्गेण उपयन् उपगच्छन् उपयेमे किलेत्यर्थः । तस्या जार: सन् तद्भर्तस्थाने तिष्ठतीति । कौशिकब्राह्मणेत्युपचारादामन्त्राते ॥
अथ नामान्तर मुपादत्ते गौतम ब्रुवाणेति । गौतम इति ह ब्रुवाण:। यहा गोतमरूपेण चरन् गौतम इति
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक १ खण्ड: ।
शब्दामाने गौतमब्रुवाणः । ब्रुवतेः कर्तरि व्यत्ययेन कमणि शानच् । तस्य सम्बोधनं गौतमब्रुवाणेति तद्याचष्टे, देवासुरा देवासुरा ह देवाश्वासुराश्च किं संयत्ताः परस्परं योद्धुमासक्ताः आसन् वभूवुः तानन्तरेण तेषां मध्य अन्तरान्तरेण युक्तइति द्वितीया गौतमो नाम ऋषिः शश्राम श्रम मुपाविशन् तं गौतम मुपेत्योपगम्येन्द्र : एवमुवाच - असुरा भवन्तं बाधेरन् । अत इहैवास्माकं स्पृशंश्वारो भूत्वा भवान् भवत्विति एवमुक्तवन्तमिन्द्रमृषिराह - अहमेव चाररूपेण वर्तितु नोत्सहे उत्साहं न करोमीति ।
अथ गौतमवचनानन्तरमिन्द्रो व्रवीति । श्रहं भवतो रूपेण स्पृशःसन् चराणौति तदनुमन्यते भवानिति पुनर्गोतमो ब्रवीति हे इन्द्र त्वं तथा येन प्रकारेण चरितुं मन्यसे तथा चरेति पश्चादिन्द्रः तथा चरेदिति शेषः । स इन्द्रस्तत्तदानीं गौतमोऽहमिति स्वयं वदन् गौतमरूपेण गौतमइति जनैरुच्यमानो वा चचारेति । यत्तदेवाचरणमाह— गौतमेतीति । गौतमब्रुवाणेति पदस्येकदेशः, एकदेशादानप्रतीतेः निगदशेष मुपादत्ते - इत्यहेति । हे मघवनिन्द्र ! इत्यहे एतावद हे अहे हाहेतिक्रान्ते सुत्यामागच्छ । परेद्युः सुत्या चेत् श्वः सुत्यामागच्छेत्यादेशः काव्यः । तथा च जैमिनिः । श्वः मुत्या मित्यैापवसथेहनि निर्दिशत् । सुत्याया आगमनेऽहनि तु अद्य सुत्या मागच्छेत्यादेशः काय्यैः । तथा च द्राह्यायणः - श्रद्येति समानानि तद्माचष्टे तद्यथार्हति उपलक्षणमेतत् ॥ तत्र यथार्हतो यथायोग्यं ब्रूयात्तस्यैव विवरण मित्यहेत्यत्र तावद हे हे चाहे देवा:
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष. ब्राह्मणभाष्यम् ।
वो युभदर्थ हविषां पतास्मि तदा गच्छतेति । एवमेवानेन प्रकारेण यद्ब्रूयात्तद्देवेभ्यः सुत्यामेव प्राहेति निगदशेष प्रति हेतु मुपादत्ते देवा ब्रह्माण इति ॥ देवा ब्रह्माण आगच्छतागच्छतागच्छतेति निगदशेषः॥ हे देवा ब्राह्मणोऽहं ब्राह्मणा आगच्छत त्रिरुतिरदृष्टार्था । वा एतयाचष्टे देवा हैवेति ॥ देवा: सुप्रसिद्धाः । वखादयएव वा देवाः ।।
अथ ह पुनः । एते वक्ष्यमाणा एव मनुष्यदेवा: ये ब्राह्मणाः परिहता: कोयन्त इति शेषः । अथ हैते मनुषादेवाः इत उक्तं शुश्रुवांसः श्रुतवन्त: अनूचानाः साङ्गवेदाध्यायिनी ये ब्राह्मणास्ते मनुषादेवाः । किं देवानां भागधेयं किं च ब्रामणानां तत्र दानेन प्रोणयितुं तानुभयानाबयतीत्याह-आहुतय एव देवानां प्रौणातौति देवादौनां वस्तादीना मित्यालय देवभागधेयं । मनुषादेवानां ब्राह्मणानां दक्षिणा गवादिरूपा भागधेयं तस्यैव विवरणम् । हि यस्मादाहुतिभि हि देवान्प्रौणयति यजमान: तथा मनुषादेवान् शुश्रुबुषुः श्रुतवन्तः शुश्रवण इति अस्मात् कसुः तस्य हितोयाबहुवचने वसोः सम्प्रसारण कृते रूपम् अनूचानान् साङ्गवेदाध्यायिनो ब्राह्मणान् दक्षिणाभि: प्रोणाति प्रीणयति ॥ १ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड़िश ब्राह्मणाख्ये हितोयब्राह्मणे
प्रथमाध्याये प्रथमः खण्डः ।
-
-
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष. ब्राह्मणभाषाम् ।
सुब्रह्मणेप्रत्युत्तरं सुब्रह्मणेप्रति स्तोलिङ्गसाम्यादृक् सुब्रह्मणा अयं सुब्रह्मणपा शब्दवायो मन्त्रः निगदभूत एव भवति निगदो नाम यजुर्विशेषः । तस्मात् यजुर्यथार्थः सामात्मामकारिण: सामगाः सामभिः सह कुर्वन्ति । एवं पठन्तितस्मात्सामगैः पठ्यमानत्वात्तस्मात्सर्वमेव ऋग्यजुः साम चेति ब्रूयात् । निगद सामात्मत्वे नमवदिप्रपठ्यपि स्त्रीपुनपुसकमित्यभिप्रायः एवं सुब्रह्मणवाहानं दर्शयित्वा ततो यत् कर्त्तव्यं तदाह तहा एतदिति सुब्रह्मणामाहूय तहा एतद्यजमानं वाचयति वाचयेत् सुब्रह्मणवाधिष्ठित रक्षणं सञ्चरतां अपहत्यै अपहननाय यजमानस्तुत्यर्थवाचनीयं तत्सर्व मेवेति ब्रूयात् यत् येनेन्द्रपर्जन्यः वर्षामुखी मेघः सन् पुरोगामी भूत्वा अभिप्रेत् तान् देवान् तेन पुरूप पर्जन्यात्मकत्व न पुमान् यत् येन वा ऽशन्या असुरानबधीत् तेन च स्त्रीरूपथ्याऽशन्यात्मकत्वेन स्त्रो भवति यद्येन विष्णुना अहन् विद्युच्छब्दो नपुंसक स्त्रीलिङ्गोऽपि औणादिकः विप बहुलवचनानपुंसकलिङ्गो भवतीति तेन नपुंसकेन विद्युतात्मकत्वेन नपुंसकं तस्मात् सुब्रह्मणा सर्व मेवेति भव तोति ब्रूयादिति सर्वमेवार्थे सुब्रह्मणप्रायोगित्वविषयत्वेनापि स्त्रीपुनपुंसकात्मकत्व व्युत्पादयितु विमर्शपूर्वकमृग्यजुःसामात्मकं दर्शयति यदाहुळंगिति तत्र सुब्रह्मणघानामधेयत्वे न सुब्रह्मणपाकिमक् अथ यत्र प्रनूद्यामनूद्य व्याचष्टे सासि सुब्रह्मणप्रति। हे सुब्रह्मणे त्वं सा प्रसिद्धा सर्वमेवात्मकेन्द्रसूयासि भवसि तस्यास्ते पृथिवी प्रथमः पाद इति यजुर्नाम आह यजमान: पठेत् । तेन मन्त्र पाठेन
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः ३ खण्डः ।
यान्येवासुररक्षांसि असुराश्च रक्षांसि च पृथिव्यां सन्ति तानि सर्वाणवापहते विनाशयति । एवमन्यदपि व्याख्यायते । बत्ते तव परोरजाः रजस: लोकात्परः उत्कृष्टो ब्रह्मणोलोकः स परोरजाः स एव पञ्चमः पाद इति। तदाह रजस: परं ब्रह्मणः स्थानं तदेतत् स्थान परोरजा इत्येतत्पर माह तथा सा प्रसिद्धा त्वं नोऽस्मभ्यं इषमूजितं तसं चक्षुप्रसूरय इति यदाह तेन सा देवता अस्मै यजमानाय इषमूर्जं व धुदुग्धे किं च त्वं वौयं बलं वानाचं अनादिकं धनं च धेहि प्रयच्छेति यदाह तेन सा अम्मै यजमानाय वीर्यमनाद्यं दधातौति निगद प्रशंसा पूर्वकं सुब्रह्मणा वानस्य कालं दर्शयति । ब्रह्म श्रीवै इति अयं सुब्रह्मणा निगदो ब्रह्मणा ब्रह्म श्रीन वैम वेद वै न थीयते ब्रह्म वेदं श्रयतौति वा ब्रह्म श्रोरेव । किञ्च सुब्रह्मणेप्रति यत्साम प्रसिद्ध सामगैः क्रियमाणत्वात् यस्मादेव तस्मात्यातरनुवाक उपाकृते प्रातरारब्धेविसंस्थिते समाप्ते च यन्ने प्रत्यहम् अहर्गणेषु सुब्रह्मणा: सुब्रह्मणा माह्वयति । प्रशंसापूर्वकं सुब्रह्मणपाय अनडुक्त स्याऽनसो दानं विधत्ते एव वै इति एष वै यजमानो ब्रह्माग्निं सुब्रह्मेन्द्रच्चाप्नोति योय मनबुझायां एतदन: मुब्रह्मणप्राय ददाति । यथोक्तलक्षणाया: सुब्रह्मणपाया वेदितारं प्रस्तौति सुब्रह्मणोवै इति यः सुब्रह्म एवं यथोक्तप्रकारेण वेद जानाति सोऽस्य यजमानस्य यज्ञम् ऋग्यजु:सामात्मकवेदेनैव श्रिया पशुपुत्रादीनां समृध्या च समईयति समृद्धि करोति। पुनरपि सुब्रह्मणवां प्रशंसति अधोखल्वाहुरिति अथो इति अवान्तरवाक्योपक्रमाथैः
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष. ब्राह्मणभाषाम् ।
आहुः खलु प्रायश्चित्तविदः यच्च यदप्यवगतं परिजातं यच्चानवगतं यच्चानवगत मपरिजातं तस्य सर्वस्यैषैव प्रायश्चित्तविदुषा सुब्रह्मणेान कृतं सुब्रह्मणावान मेव प्रायश्चितं तस्मादेवं विदं यथोशाप्रकारेण ज्ञातार ब्राह्मणं सुब्रह्मणं कुर्वीत यजमान: अन्यथैवं विदं कुर्वीतेति ॥ २ ॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाश षड्विंशवाणाख्ये हितीयवाह्मणे प्रथमा.
ध्याये द्वितीयः खण्डः ॥ २ ॥
अथ ढतीयखण्डः । प्रथ सर्वयत्रस्य विजेयानि दर्थयितुं प्रथमं प्रातः सवने विधेयं दर्शयति । एकच्छन्दः प्राय इति । प्रात: सवनमेकछन्दः । एकं गायत्रमेव छन्दो यस्य तत्तथोताम् । बहिपवमानीयानामाज्यस्तोत्रीयाणां च ऋचा सर्वासां भवति अपि गायत्रच्छन्दस्कत्वात् तस्मात्सत एव पुरुष एकपाद्भवति कथमेकयात् पुरुषो हिपात् सर्व तत्र दृश्यते श्रूयते च हिपाई पुरुष इति अत इत्ययुक्तम् । यद्यपि हिपात् पुरुषस्तथापि पथि गच्छन् अग्रमेकपादमन्यत्र पुरोदेश हरति प्रक्षिपति अन्येनेकपादेन भूमौ प्रतिष्ठति अत एकपात् पुरुष इति ।
अथ माध्यन्दिने सक्ने विज्ञेयं दर्शयति विच्छन्दा इति । माध्यन्दिनो माध्यन्दिनसवनसम्बन्धी पवमानः । त्रिच्छन्दास्त्रीणि गायत्री-वृहती-त्रिष्टुबाख्यानि छन्दांसि यस्य तथोक्तः अवाञ्चः प्राणास्त्रयः एको मूत्रविसर्जनस्य हेतुरपरः
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक ३ खण्डः ।
१
पुरोषविसर्जनस्य भन्यो रेतीविसर्जनस्य तयो अर्वाञ्चो रे. तसो मूत्रपुरीष इति श्रुतेः। तत्रैव विज्ञानान्तरमाह है गायनयामिति। माध्यन्दिने पवमाने गायनयां गायत्रछन्दस्काय हे सामनौ गायत्वया महीयवनामनी क्रियेते। तस्मात्तत एतदयं प्राणनमपाननं चेत्येव च हयमुत्तरेणोर्ध्ववर्तिनः प्राणेन करोति पुमान् । यद्यपि रेती विसर्जन हतीयमपि धमाधर्मेण प्राणेन करोति । तथापि रेतोमूत्रयोरेको करणेन इयमपरेण करोतीत्युच्यते। तत्रैव विने. यान्तरमाह हे हत्या सामनौति । वृहत्यां वृहतौच्छन्दस्कायां ऋची हे सामनी रौरवयोधाजये नामधेये क्रियेते। तस्मात्तत एव इयं प्राणनमपाननं चेति एतद्यमुत्तरणोर्ध्ववर्तिना प्राणेन करोति पुमान् । विशे यान्तरमाह एक त्रिष्टुभौति। तत्रैव विष्टुभि त्रिष्टुपच्छन्दस्काया मृचि एक सामौशनाख्यं क्रियते. तस्मात्तत एव एकै नाभि मध्यवर्ती प्राणः । नव वै पुरुषे प्राणा नाभिर्दशमीति श्रुतेः । सत्व क एव इतरमाणवत्तस्य वृत्तिभेदाभावात् नाभः किं कर्मेत्यबाह । प्राणानामिवेति नाभिस्तु प्राणानां मूर्खा अधोभाग वर्तिनामुभयेषामपि वितिर्विधारिका यथा करणानां प्राणधारणादन्यकर्मास्ति तहदस्य कर्मान्तरं नास्ति किंतु प्राणधारणमेकमेव कर्मेत्यभिप्रायः । एवं पुरुषविधस्य यजस्य प्रातः सवनम् । प्राणस्थानीयो माध्यन्दिन एव इत्यभिहितम् ।
अथेदानी तत ऊर्द्ध क्रियमाणानि चत्वारि स्तोत्राणि किमात्मकानीत्यवाह अथ यदेवेति । पुनस्ततोर्माध्यन्दिना
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२
ष० ब्राह्मणभाष्यम् ।
त्यवमानादूर्द्ध यदेव स्थोत्र' क्रियते । यच्छब्देन सर्वस्तोत्राणां सामान्येन निर्देशाद यानि स्तोत्राणि क्रियन्त इत्यर्थः । तानि पृष्ट मध्यदेहस्य पञ्चाद्भाग: तस्थानीयानि । कथमित्याह बार्हतानीति । तानि पृष्ठानि बार्हतामि वृहतौषु भवानि । तत्र बृहद्रथन्तरयोर्हव्हतीप्रमुखत्वात् श्यैतनौवसकालेयानां पुनर्व्वहतीष्व वोत्पन्नत्वात् किञ्च तान्ये कगायत्रीकाणि । वृहत्यएव कोकसाः पृष्ठमभिसमावन्तीति तानि पृष्ठानि बार्हतानि वामदेवनामकस्यैकस्य साम्नो गायत्रयामुत्पन्नत्वात् । यस्मादेवं तस्मात्परपुरुषपर्थवः पार्खास्थीनि । हत्य एव भूयस्यो हृहत्य: पार्श्वयोनि यास्तथा वृहत्येव कौकसाः पृष्ठास्थावयवाः तत्स्थानीयाः पृष्ठमभिसमायन्ति पृष्ठस्थानीया एव गायत्रीं समागच्छन्ति । तत ऊर्ध्व क्रियमाणं किमात्मकमित्यत्राह अथ यदेव तत इति ।
अथ पुनस्ततो माध्यन्दिनः पवमानादूर्ध्वं यदेव क्रियमाणं स्तोत्रं स आर्भवः पवमानः पुरुविधस्य यज्ञस्य मुखं भवति मुखे सम्भूतत्वादित्यर्थः । मुख्यादीनां गायत्रप्रादीनां प्राणादिरूपतामाह प्राणो गायत्रीति । मुखरूपे आर्भवपवमानविद्यमाना गायत्री प्राणस्थानीया प्राणापानव्याना स्त्रिवृत्प्राणः ॥ Treat fruदेत्यतो गायत्राः प्राणसाम्यम् उष्णिक्ककुभौ श्रोत्र अनुष्टुब्वाग्वाक् जातीया । वाग्वा अनुष्ट बिति श्रुतेः । जगतौ चक्षुः । यदतानुक्तमनुदाहृतमक्षरपंत्यादिषु विकृतिषु क्रियमाणं छन्दः तत्किमा - त्मकमित्यत्राह पुष्टिर्यदन्यदिति । यदन्यदुदाहृतेभ्यो व्यति
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक ३ खण्डः ।
रिक्तमक्षरपझ्यादि तत्पुष्टि गायत्रयां मुख्यानामपि पुष्टिहेतुः ॥ छन्दोविभागं दर्शयित्वा इदानीं साम्नां विभागं दर्शयति । गायनयामिति । गायत्रमा मृचि गायत्र संहिताख्ये सामनी क्रियेते तस्मात् पुरुषः प्राणेन इयं प्राणनं चापाननं च करोति तस्यैव विवरणं प्राणिति चापानिति चेति ककुबुष्णिहौ हे अपि एकमेव छन्दः ॥ हयोरप्यष्टाविंशत्यनरात्मकत्वात् तत्र ककुभि हौ प्रथमटतीयौ पादावष्टाक्षरौ मध्यमः पादो हादशाक्षरः। उष्णिहि तु प्रथमटतीयावष्टाक्षरौ हतीयो हादशाक्षर इति विशेषः। तत्र हे सफपौष्कलाख्ये सामनी क्रियेते । तस्मात् पुमान् समानमन्येन सच्छोत्रमेकेनैव श्रोत्रेन्द्रियेण देधेव पुरस्तात् पश्चाचाशृणोति। अनुष्टुभि हे श्यावाखान्धीगवनामकेस्तोमनौ भवतः तस्मात् पुरुषोदयं सत्य मनृतं वा करोति वदति। तस्यैव विवरणं सत्यं चानृतं च वदतीति । जगत्यां कावाख्यमेकं साम भवति । तस्याधिष्ठानं तदा अक्षिणी हे सती समानसर्वेण लक्षण्यन पुरस्तादायान्तं पश्यत: करणे कर्ट वोपचार: । ननु पश्चात्पृष्ठत आयान्तं भावं येऽतु वा पुमान् पश्यतीति यया श्रोत्रण पृष्ठतः। शव्दं शृणोति तहदित्यर्थः। अवशिष्टस्य यज्ञायज्ञीयस्य मूर्धात्मकत्व दर्शयति अथ यदेवति अथ पुनस्तथान्तो यथोतोभ्यो गायत्रादिभ्यः सामभ्य अटुं यत्साम भवति। तद्यज्ञायचीयमू पुरुषविधस्य यज्ञस्य शिरःस्थानमुत्तमत्वात् । यथोक्तं यज्ञायनीयविदः म्तीति। यः पुमानेवं यज्ञायज्ञीयं मूर्द्धानं वेद अङ्गानां मध्ये
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष. ब्राह्मणभाष्यम् ।
मूर्दा श्रेष्ठो भवति एतदेव विवृणोति अध इवेति । मूर्धा अन्यान्यङ्गानि अधइव वा एव पुरस्तादेव भवति खलु मूर्खा तु एषामुपरि एव पर्येव भवति यः पुमानेवं यज्ञायनीयं मूर्धानं वेद अस्मादेव विदुषोन्येवाज्ञातयोऽध इव वा ऽधरा भवन्ति विहास्तु स्वाना मुपरीव श्रेष्ठो भवति अथ यज्ञप्रतिपादकस्य वेदस्यार्थतो ज्ञानं तच्च वचनञ्च प्रशंसति यज्ञो वा अध इति ॥ ___ अथ शब्दो वाक्यादौ समन्वेति । यज्ञो वै यजनहेतुत्वाद्यन्न: अयमेव यन्न इति । यन्त्रमाहुस्तहिदो व्याहरन्ति । यः पुमाननेवं यज्ञप्रतिपादनमेवं विदित्वा अनुब्रूते प्रवचनं करोति। एष वा अयमेव खलु जात: सफलजन्मा भवति अन्यस्तुजातोऽग्न्यावहतः इत्यभिप्राय: । किञ्च एष वावलुप्तजरायुगर्भवेष्टनं तत्स्थं स्थानमाच्छादकं वेदं तदर्थविषयमज्ञानं जरायुशब्देन विवक्षितम् । तदव्यलुप्तं यजस्य स तथोक्तः। किञ्चैष खेव मार्खिजीन: ऋत्विकर्माह: अनुष्ठानस्य ज्ञानपूर्वकत्वात् । अपि च यदा वैन्नेव काले यज्ञप्रतिपादक एतं भेद मनु ब्रूते ।
अथ इह तदैव खलु एव मनुब्रुवाणं अन्ये रणन्ति । असावन्धवोचत सम्यगनुवचन मकार्षीदिति प्रसृतकौतिः भवतीत्यर्थः। यत्रैव यदायं विख्यातो भवति तदा खलु सा न वक्ता जायते पुणजन्मा भवति यज्ञेषु यज्ञप्रदेशेषु गायत्रवादीनां छन्दसां न्यूनाक्षरत्वमस्तु । तत्र प्रात: सवनसामान्येन गायत्रया जनाक्षरत्वं स्तोति जनाक्षरा इति। प्रातः सवने गायत्री जनाक्षरा तयथा बहिष्णव
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक: ३ खण्डः ।
१५
माने उपास्मै गायतानर इत्येषा गायत्री जनाक्षरा प्रातः सवनं प्रजानां प्रजात्यै । पवमानायेन्दव इति हितोयपादस्य सप्ताक्षरत्वात्तथा तत्रैव दविद्युतत्यारुचेत्येषां गायत्री न्यूनाक्षरा। तथा आज्येष्वपि होतुराज्ये तन्वासमिद्भिरगिर इत्येषा गायत्री। तत्र सहच्छोचायविध्येतिः हतीयः मप्ताक्षरः । आनोमित्रा वरुणेत्ययं पादः सप्ताधरः अच्छावाकस्यापि इन्द्राग्नी आगतं सुतमित्येषा गायत्री। तत्र गौर्भिर्नभोवरेण्यमिति द्वितीयः पादः सप्ताक्षरः एवमन्यदपि उदाहायमेतत्रयायहुः जनाक्षरत्वं प्रजानां प्रजात्यै प्रजननाय भवति। तथाहि लोके प्रजाः सर्वाः जनादिव गुह्यप्रदेशात् न्यूनादेव देशात्परिच्छिनदेशाः प्रजायन्ते। एवं सामान्यत: प्रातः सवने गायत्रया न्यूनाक्षरत्व प्रशस्येदानों तत्रैवामहीयवं गायत्रयां यौधाजयञ्च साम भवति । जनाक्षरा इति प्रामहीयवे साम्नि गायत्री न्यूनाक्षरा। तद्यथा उच्चातजात मन्धस इति एषा गायत्री न्यूनाक्षरा दिविसद्भूम्याददइति द्वितीयस्य सप्ताक्षरत्वात् । तथा एनाविश्वान्धर्य इत्येषापि आद्या द्वितीययोः सप्ताक्षरत्वात् प्रजानामित्यादि पूर्ववत् । माध्यन्दिनसवने पृष्ठे षु वामदेव्ये यजमानलोक एव स मध्ये हि यज्ञस्य यजमान इति। जनाक्षराइति । अन्यैश्वानाक्रान्त एव हि देश यजमानस्तिष्ठति न त्वन्यैराक्रान्ते अतस्तत्स्थाने गायत्रमा न्यूनाक्षरत्व गुण एव वा वामदेव्यस्य यजमानस्थानत्वोपपादनम् । तथाहि यतस्य मध्ये वामदेव्य क्रियते स यजमानस्य दान्तनी यज्ञस्य मध्ये एव वर्ततइति
C
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष. व्राह्मणभाषाम् ।
तृतीयसवन आर्भवपवमान संहितसानि गायत्रया न्यूनाक्षरत्वं प्रशंसन्ति जनाक्षरा इति। संहितनामधये साम्नि प्राणापानयोः परिरोध वा धनं न प्रतीयात् न कुयादित्यर्थः। तस्मादिदं न हि विष्टदेत करकान्दि नाल शुराध्य मावर्त्तदभौष्टा उपरुपानादाहीयेतेत्यर्थः । पूर्वमेव करकादिकं टडाद्यपनयनायोपधर्म तथा वायोः सञ्चरणाहडपनयो भवति तत्रापि न्यूनाक्षरत्वमेव यज्ञायज्ञीयं प्राणानामुत्सृष्टौ गायेदित्यर्थः । गायत्रो न्यूनाक्षरा पर्षिराधोमधोमित्यत्र टतीयस्य सप्ताक्षरत्वात् यदेतं न्यूनाक्षरत्वं गायत्रास्तत् प्राणापानयोरुचारे सञ्चारणे तस्मिनिमित्तमेव भवतीत्यर्थः । तथाहि प्राणापानौ जनादिव परिच्छिन्ना देवता सा देशानुचरत: सञ्चरत: अतो गायत्रया न्यूनातरत्वात्तथास्तमित्यर्थः। तत्रैव यज्ञायज्ञीये सतो बृहद गायत्रया न्य नाक्षरत्वं स्तौति । ऊनाक्षरं यज्ञायजीयमिति । यज्ञायज्ञीयं साम जनाक्षरं तदीयप्रगाथे अर्जीनपातमित्येषां सतो वृहती न्यूनाक्षरा टतीयपादस्यै कादशाक्षरत्वाचतुर्थस्य सप्ताक्षरत्वात् तस्तत्र गोयमानं यज्ञायजौयं न्यूनमित्युच्यते तदेतत् न्यूनत्वं प्राणानामुत्सृथ्यै भवति । एवं प्रकारा एव यत् प्राणानां गतिर्नाम तत्र ऊनाक्षरत्व गुण एव तदेतत्मोदाहरण मुपपादयति यो हि पूर्णमिति । पाहि य: पुमान् योगेनालाद्यन्तवैतडपनयनायोदकपूर्ण. करकादिकं ययुपधभेद्यदि च तदुपधन् प्रतीयात् प्रति गच्छेत् । न हि उपाध्याता विपतत् विपनो भवति व्यर्थप्रयासो भवतीत्यर्थः यथापध मनक्षरत्व स्तौति विष्वपि
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः ४ खण्डः ।
सवनेषु गायत्रधा न्यूमाचरत्व' प्रशंसति तदाहुरिति । इति तत्रैव सर्वमाहुर्वह्मवादिनः सवनाना मेव खश्वेते गायवा दिरूपाः प्राणा उदानाः सञ्चारहौनास्तिष्ठन्ति तेषां सवनसम्बधिनां गायत्रप्रादीनामुनाचरत्व ेन प्राणानामुत्सृष्टिरेव भवतीति
इति श्रीसायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे षड्विंशव्राह्मणाख्ये द्वितीयब्राह्मणे प्रथमाध्याये तृतीयः खण्डः ॥ ३७
अथ चतुर्थखण्डः ।
ज्योतिष्टोमे सुत्येहनि प्रातरनुवाको ब्रुवं विश्वरूपमानं विधातु तत्र कथित् प्रकारमादौ विधत्ते श्रध्वय्यवित्याहेति हे अध्वयों मे मह्यं उहात्रे मा मनिवेद्य वेदन मामन्त्रण मकत्वा होवे प्रातरनुवाकं शस्त्रं मा स्मोपाकरो: उपाकरणं माकार्षी रित्यध्वनाध्वर्युं प्रत्याह वदेदित्यर्थः इति शब्दान्तरवाक्यपरिसमातिद्योतनार्थः तथाच द्राचायणः । न माननामन्त्रा प्रातरनुवाक सुपाकुया इत्यध्वर्यु ब्रूयादिति । ततः किमित्यवाह सोध्वर्युः प्राहेति । सरएव मुहावोक्तोध्वर्युः प्राह । प्रातरनुकोणकरणात् पूर्व मेन माश्रयेदित्यर्थः । ततः किं कुर्य्यात् उद्गातेत्यत्राह । सहत इति । स उहाता इतोऽध्वर्युणामन्त्रितः सन् हविद्दानमडपं गच्छेत् गत्वा स पूर्वया द्वारा हविधानमण्डपस्य पूर्वेण द्वारेण हविहाने सोमात्मकस्य हविष आधार भूते हे शकटे
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प. ब्राह्मणभाष्यम् ।
प्रपद्यते प्रपद्यत अत: हविहानदयं प्राप्तस्य उगातुः सनियम विश्वरूपगानं विधत्ते सदक्षिणस्येति। उदन खो मित्रवर्ग मुपविश्य विश्वरूपा: विश्वरूपशब्दवती पु वायु शतपदी मित्ये तस्यां पडती गायत्री प्रगाथ प्रगाथनेनोत्पन्नानि स्तोत्राणि गायति । तथाच द्राह्यायण: पूर्वया द्वारा प्रपद्योत्तरेण हविद्धाने पूर्वेण चक्रे उदमख उपविशेतूष्णीमिति । अस्यार्थः । पूर्वया हारा हविद्वानं प्रपद्यान्तरेण हविहाने शकटयोर्मध्ये पूर्वेण चक्रे चक्रयोः पुरस्तादुदमखस्तूष्णीं स्तोत्रधर्ममात्र मास्ते मन्त्रवत् कृत्वा उपवेशनं हि त्वोपविशदिति विश्वरूपगानविधिर्न नित्यः षोड़शिग्रहवत् वैकल्पिक: तथाचीपपादितं द्राह्यायणेन पूर्वोत्तरपक्षोपन्यासेन विश्वरूपाणां गानं यजमानेनोक्त: प्रत्याचक्षीत । चतुष्टोमस्तोमसम्पदतिरेकादग्रहशस्त्राभावास वसतीवयोंग्रहः प्रातरनुवाकः शास्त्र मासाञ्च न सम्पत्कोपो यथान्यैः परिसामभिर्गायेतिचैव ब्रूयादिति अस्यार्थःयजमानेन चोदितेऽप्युहाता विश्वरूपाणां गानं प्रत्याचक्षीत न कुर्यादन्यथा चतुष्टोमस्याग्निष्टोमस्य स्तोतुः स्तोत्रीया अतिरिच्येबिति। किञ्च प्रातरनुवाक मेकससृजासामभि विश्वरूपाभि सम्पन्नत्वादिवाहं राहीत्वा चमसश्चीन्द्रीय स्तोत्र मुपाकुयादिशं सपतीति ग्रहात् । शस्त्रयोरावश्यकत्वात्तयोरत्राभावात् । विश्वरूपगानं न कुर्यादिति मायननिषेधः । अथ तदनुपादनवसतीवर्यएव ग्रहः। प्रातरनुवाक एव शस्त्रमासा मिति विश्वरूपाभिः सम्पन्नत्याविरोधोपि नास्ति सोमस्य तद्देवतानां वास्तुरेरभावात् । यधान्यैः सम्पविरोधी नास्ति
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक ४ खण्ड: ।
१८
तहत्तदीयगानेन तत्र यजमाननियोगः प्रधानं किन्तु यथोक्तग्रहशस्वक्तृप्तिः । तथा सति यदिच्छेत् तर्हि यजमानो नानुक्तोऽपि गायेदिति विवक्षित मिति। अतो विधिनिषेधयो रुभयोरपि सूत्रकारेण दर्शितत्वाईकल्पिकोऽयं विधिरित्य वगम्यते। विश्वरूपागानं प्रशंसन्ति। क्षत्रं वै इति प्रगौतमन्वसाध्या स्तुति: स्तोत्रम् । क्षत्रं वै क्षेमं यागरक्षाहेतुत्वात्। अप्रगीतसाध्या स्तुति: शस्त्रं । विद्यागसम्पबेतुत्वात् । यदि विश्वरूपां गायेत् अस्य यजमानीयक्षत्रेण विश मनुपुष्टि मनुसृज्य वीर्य मनुवत्मत्तनि सन्ततगामिनां करोति । अथो अपि च स्तुतशस्त्रयो रेव समारम्भाय सम्यगुपपत्तय एव व्यवस्रंसाया विच्छेदासन्तत्यै विश्वरूपागानं भवति। विश्वरूपागानस्य कर्तविशेषादर्शनात्परीक्षया कर्तव्यतां दृढ़यति एतच स्माहेति। मित्रयुसुतो ग्लावो ग्लावनाम कश्चिदृषिः एतदक्ष्यमाण माह उक्तवान् किल अद्य प्राङ्ग वै प्रातरेव पापवसीयसं व्याकरिषयामीति अश्रेष्ठ मह्य मिदं श्रेष्ठमिति विभागं करोतीति । एवं शुद्धः स ग्लाव: उपवसथ्ये अग्नीषोमौयेऽहनि अपररात्रे प्रातरनुवाकात् प्रागित्यर्थः । सदस्येवोदमख आसीन उपविष्टो विश्वरूपां गार्यात आसीत्। सदसौत्ये तत्समीपस्थ हविडानमण्डपं लक्षयति । स पूर्वया द्वारा हविद्दाने प्रपद्यत इति पूर्वत्र विद्यमानान् सदसि हविर्द्ध (नयो रभावाद विश्वरूपागानेन ज्योतिर्गानं दर्शयितु कश्चिदुपवादं दर्शयति । तदुपवाद इति तत्रोऽपवादोऽन्योऽन्यसंवाद कश्चिदस्ति तस्यैव प्रदर्शनं हे अध्वर्यो स्तुतं स्तोत्र मनुहोता प्रातरनुवा
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प. ब्राह्मणभाषाम् ।
केन शस्त्रेण किं प्रशंसौत शंसन मकार्षीत इत्येवमुपतृप्तिः । पृष्ठतोवयं ब्रूयाद्यम्मम कम्म तदह मकार्ष मकारिषं तोसारं पृच्छतेति तेन प्रत्युत्ता उपवतारी वदेत् होतः त्वं स्तुतं स्तोत्र अनुहोता प्रातरनुवाके शस्त्रेण किममंसदिति तैरुदितः सन् उहाता ब्रूयात् यन्मम कम तदह मकार्ष तस्म प्रदर्शनं यहेयं तदगासिषं ततः किमित्यत्राह तच्चेयुरिति । तमुहातारं चेदुपवतार मेवं ब्रूयुः तेन प्रसिद्धेन हे उहास: तमो वै तम एव ज्योतिर्विरुव मेव साम स ब्रूयादिति । स एवं तैः पर्यनुयुक्त: उडाता एवं ब्रूयात् । तेन प्रसिद्धेन येन ज्योति: सूधात्मकं तेजो ज्योति: प्रकाशक मभूत् तेन येन ऋगपि ज्योतिर्निरव्यक्ताक्षरा भवति । यहा ऋशब्देन तदधिष्ठानानि लक्ष्यन्ते । किञ्च तेन येन गायत्री ज्योतिः किञ्च तेन येन छन्दोमात्र ज्योतिः तथा तेन येन सामापि ज्योतिः तथा तेन येन तेजो वै सामरूप्यमिति श्रुतेः । तदपि सामान्तदविशिष्टता सूर्योपलक्ष्यते किंबहुना तेन येन सर्वापि देवता ज्योतिरभवत् । तज्जयोतिज्योतिराख्य नाम सामवाह समासिषं न तमइति किञ्च युमासु प्रतिधतषु युष्मानेव पापमना पापरूपेण तमसा विध्यानि बाधन्त युष्मानेवाऽज्ञान् करोमोत्याह ब्रूयात् । तत्रैवं सति तान् एव वक्तृन् पाप्मनैव तमसा विध्यतीति एव मपि पुरा कृत्वा विश्वरूपागानं पक्षे ज्योतींषि गायेदित्यर्थः । यस्तूयते तदहितीय इति न्यायेन स्तुत्यविधिकल्पनस्य युक्तात्वात् अत एव द्राह्मायणो विश्वरूपागानपक्षे ज्योतिर्गानं तस्य कालप्रकारं च दर्शयामास विश्वरूपाचेहायेज्जोतीए.
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक: ४ खण्डः ।
थपि गाये परिहिते प्रातरनुवाके अपोनत्यौयं नाम मूक्त पुरा तस्माहोतार मारमयि त्वाग्रयणस्य वानु हिङ्कारं यवित्र धान्नयन्त्रास्तावं वा प्राप्य पुरा स्तोमयोगादग्निज्यौं तिर्योति रग्नि रिन्द्रोज्योतिरिन्द्रः सूर्योज्योति:ज्योतिः सूर्य इत्येतेषु पदेषु त्रिस्त्रिीकैक मभ्यासं मनसा गायत्र गायेदिति । अस्यार्थः विश्वरूपां गायेदिति तत्तहि होत्रा प्रातरनुवाकाख्ये शस्त्रे समापि ते सति तेनैव वक्तव्यम् अपोनप्तोयं नाम किञ्चित् सूता मस्ति तदनुवचनात् पूर्व होतार मेत्युउका सतनि ज्योतीष्यपि गायेत् अथवा आग्रयणं ग्रहतोवोहि कारवेलायां दशापवित्र धाग्यन् तानि गायेत् । अथवा आस्ताव बहिष्यवमानस्तुतिदेशं प्राप्य स्तोमयोगात् पूर्वमग्निोतिर्योतिरग्निरित्येव प्रथमः पादः । इन्द्री ज्योतिज्योतिरिन्द्र इति दितीयः। सूर्यों ज्योतिज्योतिः सूर्य इति टतीयः । एवमेतान् बीन् पादान् प्रत्येक विरभ्यस्य प्रथम पादे निरभ्यस्तेन मनसा गायत्रं निरुक्तं गायेदेवमुत्तरयोरपि विश्वरूपागानाश्रयस्य ऋच: प्रथमं पाद मनूद्य व्याचष्टे युञ्जेवाचमिति । शतपदीवाचं युञ्ज साम्ना युनजमोति। यदाह तु वाग्वाव वागेव शतपदी वहुपादयुक्ता ऋगिति शतपदौति गायत्रधादिभेदेन वहुपादोपता। तत्तदा तया शतपदा आत्मानं यजमानञ्च प्रात: सनिं सनिर्दानं वहुदानं वोहाता करीतौति । हितीयपाद मनूद्य व्याचष्टे । गायेति सहस्रसनिस्तोभाहिदन बहुवर्त्तनि साम गायेदिति साम वै सहस्रवर्त्तनि तदा तेन साना आत्मानञ्च यजमानञ्च सहस्रसनि
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष. ब्राह्मणभाष्यम् ।
मेवोहाता करीतौति । तृतीयं पाद मनूद्य व्याचष्टे गायत्र त्रैष्टुभमिति । चतुर्थ पाद मनूद्य व्याचष्टे विश्वारूपाणीति विश्वा सर्वाणि रूपाणि निधनानि संभृतानि सवनानि । संभृतैः संभृतानि सम्पादितानि तेष्वेव समस्त कार्य करणादिति । यदाह तत्तेन विश्वमपि सर्वमेव वित्तमात्मने यजमानाय च मम्भरति। उद्गाता सम्पादयति पञ्चमं पाद मनुवदति देवा श्रीवासौति देवा इन्द्रादयश्च एतानि सवनानि श्रीकासि चक्रिरे कृतवन्त इति वैदितारं प्रशंसति प्रोकोहास्मिन्निति । यः पुमानेवमुक्तप्रकारण विश्वरूपागानं वेद अस्मिन्यजो ज्योतिष्टोमादिः उत्तास्थान मेव कुरुते तत्रैव प्रतितिष्ठतौत्यर्थः । पुनराख्यायिकया विश्वरूपागानं स्तौति असितमृगाहोति। पुरा पूर्व कश्यपा: तद्गोत्रोत्पबा ऋषयः असितगुण: सन्तो मृगा उद्गायन्ति स्म खलु ।
अथ पुनस्तत्पनानं सामवेदाध्यायिनम् औद्दालकि मुद्दालकस्या पत्य कुसुरुविन्दनामानमृषि ब्राह्मण: कश्चिदुगौथाय उद्गीथ भक्ति गानाय च चन्द्रे वबिरे वृतवन्तः । ततस्ते ब्राह्मणा ऊचुः । परस्परमेव मवोचन किल अयं कुसुरुविन्दो नोऽस्माकमग्रणीरित्यर्थः । ऋत्विकम्मपर्यायादतएव हन्तेति प्रश्ने। इमं कुसुरुविन्द अनुव्याहरामः वयं किञ्चित् प्रतिष्ठाम इति ते पुनरनुव्याहरिष्यन्तः सन्तस्त मुपनिषेदुः समीपं प्राप्ताः स पुनस्तेषामभिप्रायं ज्ञात्वैव मुवाच । हे ब्राह्मणा: वो युमभ्यं नम: नमस्कारोऽस्तु । प्रारू वै प्रातरेवाहं यजनमस्थापयं परिसमापयामि यथा
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः ५ खण्ड: ।
वै
तु खलु एतस्य ग्रामस्य शीर्णं कोटराद्युपहतं वा गृहादिकं अनुसमादधे किञ्चित् समर्थः समाधत्ते । एवं वै वदत् सैवाहं यज्ञस्य वैकल्पपरिहाराय अर्थिनानेन यजमानेनाधि करिष्यामि नियुक्तोस्मीति तेनोक्तास्ते ब्राह्मणास्तस्मै कुसुरुविन्दाय मनसि स्थितमभिप्रायजातं कः कश्चिदवोचदिति ब्रुवाण: हिं कृत्य हिंकारं कृत्वोत्तस्थुरिति इति शब्दो वाक्य समाप्तिद्योतनार्थः ॥ ४ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षडि' शब्राह्मणाख्ये द्वितीयब्राह्मणे प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
२३
अथ पञ्चंमखण्डः ।
वाङ्मनसः स्वरूपविदं खलु विश्वामित्रायैव कथमुवाच । वसिष्ठाय ब्रह्मेोक्तवान् कथं चोक्तमिति । विश्वामित्राय मन इति । एवं ब्रह्मेति वशिष्ठाय तद्वैतस्मादेवैतद्दृ वाशिष्ठ' वासिष्ठस्यैवावधारणं स एव ब्रह्म विन्दति एवं वाङ्मनसयोर्वेदितारं वाशिष्ठञ्च प्रशस्येदानीं तद्दिदं वाशिष्ठ वा ब्राह्मणं कुर्वीर्तेति विधत्ते श्रपि हैवमिति । अपि ह स्वत एव एवम्विदं वा यथोक्त प्रकारेण वामनसयोर्वेदितारं वा वशिष्ठ गोत्रोत्पन्न वा त्रयोविदं वा ब्रह्माणं कुर्वीत । सोदाहरणं वाङ्मनसयोर्यज्ञनिर्वाहकत्व दर्शयति तद्यथेति । तत्तैव सति यथा लोके कचित्समर्थ: उभयवर्तनिना रथेन उभौ वर्त्तन्यौ चक्रे यस्य तेन रथेन यां
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४
ष० व्राह्मणभाष्यम् ।
यां दिशजन्तु प्रार्थयते तां तां दिशमुखं प्राप्नोति एवं तथैवउभयवर्तनिना उभे वामनसे वर्त्तन्यौ चक्रस्थानौये यस्य तेनैतेन यज्ञेन यं काममिष्ट पदार्थ कामयते यजमानः तं काममभ्यश्च ते अभितः प्राप्नोति । तथा च बहुच ब्राह्मणे प्रठ्यन्ते--
अथ केन ब्रह्मत्वं क्रियत इति बयोविद्ययेति ब्रूयात् अयं वै यज्ञो योयं पवते तस्य वामनश्च वर्तन्या वाचा हि मनसा च यज्ञो वर्तत इति। अथाति अधेति ब्रह्मकर्तव्य विध्यपक्रमे प्राणानामिन्द्रियाणां मध्ये मनोयज्ञस्थाई भाग्वै तहतन्यात्मकत्वात्तथासति स ब्रह्मा यहाचा व्याह इति वाग्विसर्जनं करोति तत्तदा वाचि मन: प्रतिष्ठापयति वामनसे एकीकुर्यादित्यर्थः । मनु पूर्वकत्वाहाक्यबहते। तत्रैव सति यथा कश्चिदेकवततिदा एक चक्रेण रथन न काञ्चन कामपि दिशं न व्यश्नुते न प्राप्नोति। यावदिति ऋग्यजु:सामभिर्होत्रधर्युरुद्गातारी यावत्म कम्म कुयुः । तावत्तावन्तं कालं ब्रह्मा वाचयमी वाग्यमनवान् बुभूषेद्भवत् । अत्र विशेष माह सूत्रकार:प्रणीतासु प्रणीयमानास वाचं यच्छेत् । आज्ञानां विमीचनात्तात्रेव प्रणीयमानाखाह विष्कृतस्तम्बयजुषश्चाध्यासमिधः प्रस्थानौयायाइति वा यत्र वा ध्वर्युवकची चेष्टे तां यत्र वा न चेहेतां वाग्यत: प्रायस्त्येव स्यादिति । अस्याः प्रणीतां प्रणयनमारभ्य तहिमोचनपर्यन्तम् ।।
अध वा प्रणीताप्रणीयमानासु आरभ्य आह विष्कृतः हविकृदेहीति संप्रेषपर्यन्तं । यहास्तं यजुरारभ्य आ
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः ५ खण्ड: ।
समिधः प्रस्थानीयायाः प्रस्थानीयायाः प्रस्थान मनुयाजप्रचारस्तदर्था समिधस्थानौया तस्य आधानपर्यन्तम् श्रथ वाध्वर्यु होत्रो: कर्माभावेऽपि ब्रह्मवचो न कामचारः किन्तु तत्रापि ब्रह्मा प्रायेण वाग्यतः स्यादिति ऋग्वेदविहितकमेन्यूनातिरेके प्रायश्चित्तत्वेन ब्रह्मणा कर्त्तव्यं व्याहृतिहोमं विधातुमादौ वेदत्रयसारत्वेन च व्याहृतौः प्रशंसन्ति प्रजापतिर्वा इति । प्रजापतिर्ब्रह्मा इमान् प्रसिद्धान् त्रीन्वेदानसृजत । तेन सृष्टास्ते वेदा एनं प्रजापतिं नां धित्वन्नाप्रीणयन् ततः प्रजापतिस्तेभ्यः सारजिष्टचया तानभ्य पीड़यत्तेभ्यः पौड़ितेभ्यः भूर्भुवखरिति व्याहृतित्रय मतरत्किसनिरगच्छेत् । तस्य विवरणम् । ऋग्भ्यो ऋग्वेदाद्भूरित्यचरत्सव्याहृतिरूपश्च । स सोऽयं भूलोकोभवन् । यजुर्भ्यां यजुर्वेदाद्भुव इत्यचरसरसोऽन्तरिचलोको भवेत् । सामभ्यः सामवेदात् स्वरित्यवरस: स्वर्गोलोको भवेदिति । प्रथमं व्याहृतिहोमं सस्तुतिकं विधत्ते । तद्यदिति । तत्र यदि ऋग्वेदविहितात् कर्मणः उल्वणं न्यूनमधिकं वा होत्राकं वा होत्रादिभिः क्रियेत । तत्तर्हि गार्हपत्यमग्निं परेत्य भूः खाहेत्यनया व्याहृत्या जुहुयात् । अयं वै अयमेव भूर्लोको गार्हपत्यं अयमेव लोकऋग्वेदः । तद्वैतेनैव होमेन इमं लोकञ्च ऋग्वेदञ्च खेन स्वकीयेन रसेन सारेण समईयति समृद्द करोतौति । द्वितीयव्याहृतिहोमप्रशंसां विधत्ते अथ यदीति । अथेत्यवान्तरवाक्योपक्रमे यजुष्टो यजुर्वेदविहितात् कर्मणो यद्युल्वणं न्यूनमधिकं वा श्रध्वय्यादिभि:
३
२५
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६
ष० व्राह्मणभाष्यम् ।
AM
क्रियेत तर्हि अन्वाहार्यपचनमग्निं परेत्य भुवः स्याहेति । ब्रह्मा जुहुयात् । अन्तरिक्षलोको वै अन्तरिक्षलोकएवान्वाहार्यपचन: अन्तरिक्षलोकएव यजुर्वेदस्तहैतेनैव होमेन अन्तरिक्षञ्च यजमानं च खेन सारेण समईयति ॥ ढतीयव्याहृतिहोमं प्रशंसन् विधत्ते अथ यदौति। स्पष्टमेतत् । एवं विशेषेण प्रायश्चित्तं विधायेदानों साधारण्येन प्रदर्शयति अतोवाव इति । अतोवाव अपिवा यतमस्मिन् क मस्मिश्चित् कर्मणि उल्वणं न्यूनमधिकं वा क्रियेत तदा सर्वदेवानु पर्यायक्रमेण जुहुव्याहृतिभिहा जुहुयात् । तथाचास्य यजमानस्य यज्ञ अस्कत्रः अन्याकतो भवति किन्तु स्वर्गालतः यथोक्तमार्गेणैव कृतो भवति ॥
हविषा स्वन्दने पात्रादौनाच्च भेदने प्रायश्चित्तं विधातुमादी दोषं दर्शयति प्रध: स्कबाहेति। अथ पुन स्कवाद. विष: स्कबाहा भिन्नात् पात्रादीनां भेदाहा परस्त्रेधा त्रि:प्रकारणोत् क्रमति कथं देवान् दिवं यदधिष्ठितन्दिवि लोके चेति दृतीयं गगनं त्रित्वसंख्या पूरकत्वात् । एव मन्यदपि वाक्ये यत्र प्रायश्चित्तं विधत्ते तदभिमशेदिति देवान् दिवञ्च यत्रो गादुदगमन्। ततस्त्वत्कारणं मा मान्द्रविणं तद् यज्ञफलं अष्ट आनोतु । एवमन्यदपि व्याख्ये यम्। देवानित्यारभ्य यत्र क्वच यज्ञो गात्ततो मा द्रविण मष्टिवत्यन्तेन मन्त्रेण स्कन हविभिन्न पात्रादिकञ्चाभिमुशेत् । ततेनैवाभिमर्शनेन आत्मानञ्च यजमानश्च स्वेन रसेन समईयतीति। यन्न हविषा वैष्णवं वारुणं र्वापा मुपनयनं प्रायश्चित्तले न विधातु तदर्थवादत्वे नेदमाम्नायते
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः ६ खण्डः ।
वारुणो वा इति वरुणो वै अपाम्पतिः वरुण एव एतल्लिङ्गव्यत्ययः एवं विष्णा वुपार्पयति स्थापितवानिति ।
अथ प्रायश्चित्तं विधत्ते यद्यत इति । यद्यदि यज्ञे उल्वणं क्रियते तर्हि परोरजसेत्यादिना स्कन्न हविभिन्नमप उदकानि तस्मिन् हविषि उपनिनयेत् पाकवेलायां हविरुद्गच्छेतेनैवापां उपनिनयेनात्मानच्च यजमानञ्च खेन खेन रसेन समईयतीति। वरुणेन यज्ञस्य विष्णोः समर्पितत्वात् वैष्णवानां वारुण्यानां वा पात्राणामुपनिनयने ते यजः समाहिती भवतीत्यर्थः । अस्य मन्त्रस्यायमर्थः । ययोर्विष्णुवरुणयो रोजसा तेजसा च रजांसि लोका: स्कभितानि यथावस्थापितानि। किं वयोभिः वीर्यै: तैरूरतमा अतिशयेन वीरौ । तथा शविष्ठा शविष्ठौ । अतिशयेन बलवन्तौ । अपि वयोभिः सहोभिरन्यदौर्बलैरप्रतीता अप्रतिगतवत्येते ईखरौ भवतः यत्पतिरेश्वर्यकर्मापूर्व हतौ पूर्व प्रथममाह्वातव्यौ विष्णू वरुणावुभयत्र द्विवचनं परस्परसाहित्यापेक्षया विष्णुवरुणावित्यर्थः । अवगन् यज्ञोगमत् । गमखंडि मोनोधातोरिति नकारे कृते रूपं स्वाहा सुष्टु, हुत मस्त्विति ॥ ५ ॥ इति श्रीसायणाचार्यविरचित माधवौये वेदार्थ प्रकाशे षड़िशब्राह्मणाख्ये हितोयब्राह्मणे प्रथमाध्याये
पञ्चमः खण्डः ॥ ५ ॥
अथ षष्ठखण्डः। विराजोऽतिरेके अनूनतायां प्रायश्चित्तं दर्शयितुमाह
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८
प० ब्राह्मणभाष्यम् ।
तहेति। तदेतदक्ष्यमाणं विहानाह सम्यगुक्तवान् किल यावहा यावत्काले होता ऋचा करोति शस्त्रादिकं पठति तावडोटष्वेव यजस्तिष्ठति यावदेवाध्वर्युर्यजुषा यजुर्वेदविहितं कर्म करोति तावदध्वर्युष्वेव यजस्तिष्ठति । यावदुहाता साना स्तोत्रादिकं पठति तावदुद्गाटष्वेव यज्ञस्तिष्ठति। यत्र यस्मिन् काले उपरता होत्रादयः कम्मरहितास्तिष्ठन्ति तावत् ब्रह्मण्येव यजस्तिष्ठतौति । अस्त्वेवं किं तत इत्यत्राह तस्मादिति । यस्मादेव तस्मात्तस्मिवन्तौं होत्रादीनां व्यापाराभावकाले ब्रह्मा वाचंयमी बुभूषेदेवत्यवधारणो भवेदेवेत्यर्थः । एवं वाग्यममं विधाय तल्लोपे प्रायश्चित्त माह । स यदीति यदि ब्रह्मा प्रमत्तः अनवहितः सन् व्याहरेत् मौनं परित्यजेत्तहिंभूर्भुवः स्वरित्येव वा व्याहृतोर्वा मनसानुद्रवेत् चिन्तयेत्। वा शब्दस्तबिमित्तं प्रायश्चित्तान्तर माह-वैष्णवीं वर्च मिति । यदि प्रमादादब्रह्मा तदा व्याहरेत्तर्हि इदं विष्णुविचक्रम इति वैष्णवीमचं वा मनसानुद्रवेदित्यनुषङ्गः । अथ सर्वप्रायश्चित्त तया महा व्याहृल्या होमं विधातु होम मुपक्रमते-राज्ञोहमिति । मितस्य मुष्टिभिः परिमितस्य राज्ञः सोमस्यांऽशून्वयवानादाय मर्कटवेषध रइन्द्रः उत्तरत्र मघवन्निति मर्कटस्य सम्बध्यमानत्वाद् वृक्ष मापुप्नवे उदपतत् । तत्र किमित्यत्राह--- स आरुणौति। पश्चात्स आरुणि रुद्दालकः प्रायश्चित्तं कत्तं आहुति मुत्पद्योवाच हे मर्कट त्वमेनानंशसुर्न विवपस्य सोति वा अपथत्वान्मृतः सन् अतो वृक्षादवपस्यसि । मर्कटस्योत्तरं दर्शयति-सहो वाचेति । पुनरारुणेर्वचनं
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक ६ खण्डः ।
दर्शयति-प्रायश्चित्तं होण्यामोति। पुनर्मर्कट आहकिमिति । इत्यारुणिरुत्तरमाह-सर्व प्रायश्चित्तमिति । पुन: मर्कट: पृच्छति-किं सर्वप्रायश्चित्तमिति । इत्यारुणिरुत्तरमाह-महाव्याहतौरिति । सहोवाचो मारुणेइति । स मर्कट: ओ मित्यङ्गीकत्यैव मुवाच है हे पारणे आहुतिमान् आहुतियुक्तस्त्व मर्कटोशूनाद आजहार अत: सर्वप्रायश्चित्तं होयामीति यद्र्षे कथमिति तदिदाञ्च कथं कस्येदं प्रायश्चित्त मिति कथमन्नासीरित्यर्थः । पुनरारुणि रुत्तर माह-सहोवाचेति । स एव मुवाच यच्च कम्मणो न्यूनत्वम् अधिकत्व मवगतं ज्ञातं यद्यपि चानवगतं तस्य सर्वस्य ज्ञातस्याऽञातस्य विहितविशेषप्रायश्चित्तस्यैषैव महाव्याहतौरव प्रायश्चित्तिरिति शास्त्रतोऽवगच्छतौति । अस्तु प्रकृते कि मायात मित्यत्राह तस्मादिति । यस्मादेवं तस्मादेतां महाव्याहृती मेव सर्वप्रायश्चित्तार्थ जुहुयात् । तत्रैव प्रायश्चित्तान्तर माह अपि वेति । अपिवाऽथवा अज्ञात मनवगतं यन्य नत्व मधिकत्वम् यदपिवाऽज्ञातं यज्ञस्य सम्बन्धि मिथ ऋत्विग्भिः मिथः क्रियते। हे अग्ने अस्य यजस्य सम्बन्धि तदुभयं कल्पय। फलसमर्थं कुरु । हि यस्मात् त्वं यथाकथं कमणः स्वरूपं वेत्थ जानासि । स्वाहा सुहुतमस्तु इत्यनेन मन्त्रेण जुहुयात्। अपिवा इति । अपिवा प्राजापत्यां प्रजापत्यै इत्यस्य व्याख्यानं युक्तं नोऽस्माकं तदभीष्ट मस्तु किं तु वयं रयीणां धनानां पतयः स्वाहेति । अनेन मन्त्रेण प्राजापत्यां प्राजापति देवताका माहुतिं जुहुयात्। ततेनैव आत्मानं च यजमानं च स्वेनाभीष्टेन
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष० व्राह्मणभाषाम् ।
रसेन यज्ञफलेन समईयति समृद्धिं करोतीति । यज्ञेन मृण्मयपात्रभेदने प्रायश्चित्तं दर्शयति-अथ यहाविति । अथ पुनश्च य? किञ्च यदपि शरावीदञ्चनादिकं मृण्मयं पात्रं भिद्यत तद्भिन्न पात्रं भूमिभूमिरित्यादिना मन्त्रेणाभिमृशेत् । अस्य मन्त्रस्याय मर्थ:-भूमिविकारामिका भूमिः प्रकृतिभूतां भूमि मगात् अपि च माता सर्व स्य जगतोनिर्मात्री मातारं पृथिवी मेवागात् द्यौः पिता पृथिवी मातेति श्रुतेः वयं पुत्रैः पशुभिश्च समृदा भूयाम भूयास्म शत्रुरस्मान् दृष्टि स भिद्यतां विदीयंता मिति ततेनैव तदभिमर्शनेन आत्मानं च यजमानं च स्वेन रसेन समईयति ॥ ६ ॥ इति श्रीसायणाचार्य विरचिते माधवीये वेदार्थप्रकाश घडिशब्राह्मणाख्ये द्वितीयब्राह्मणे प्रथमा
ध्याये षष्ठः खण्डः ॥ ६ ॥
अथ सप्तमखण्डः। अर्थवादपुरःसरं सौम्यं चरु विधत्ते-नन्तीव वा इति । राजानं दीप्यमानं ओषध्यधिपतिं वा सोमं वन्तीव हिंसतीव । स च सोमस्तेन प्रमीयत इव भवति। यद्यस्मा देवं सोमं तदभिषुण्वन्तीति तस्याभिषुतस्य मृतप्रायस्य सोमस्य एतां प्रसिद्धाम् अनुस्तरणी मृतस्यानुस्वरणीन्तां कुर्वतीति यद्यस्मात् सौम्य सोमदेवत्यं चरुबिर्वपन्ति तस्मादत एव लोके पुरुषाय सर्वस्म मृतायानुस्तरणौ क्रियते ।
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक: ७ खण्डः ।
वैतरणी नद्युत्तारिका गौः दीयते । अत: सोमाभिषवनिमित्तं सौम्यं चरु निर्वपेदित्यर्थः । तथा चाध्वर्युशाखाया माम्नायते-घ्नन्तीव वा तं सोमं यदभिषुण्खन्ति यत्सौम्यो भवति यया मृतायानुस्तरणी नन्ति तागेव तदुत्तरार्दै वा मध्ये वा जुहुयाहेवाभ्यां समं दद्यात् दक्षिणा. जुहोतोत्यादि। हुतशिष्टे पात्रस्थिते सौम्य चरावाज्यं पूरयित्वोदवेक्षणमर्थवादेन विधत्ते साध्यानामिति । पुरा सत्र बहुकर्ट के द्वादशादिबहुदिनसाध्य यागमासौतानामनुतिष्ठति साध्यानामतनामकानां देवानामक्षसु चक्षुःषु केशराशिकता जजिरे ते देवा इन्द्रमुपनिषेदुः दुरपगमन् गत्वा चैवमवीचन् । तेषां सत्रमासीनानामस्माकं चक्षुःषु शर्करा कथं जायेरन् । हे इन्द्रचक्षुःषत्पन्नाः शर्कराः विद्याः जानौष । इत्येवं पृष्टमात्रस्तत्परिहार यातेभ्यो देवेभ्य: सौम्ये चरावेतत् प्रसिद्ध श्यावं मा वृद्धमाजा प्रायच्छत् । ततस्तदाज्यमवेक्ष्यन्त । तदवेक्षणेन ते देवाः प्राश्यन् तेषां चहुंथायतत शर्कराण्यभूवनित्यर्थः। कश्चित् पुमानेवं विहान् जानन् सौम्य चरुमाज्य पुनरवेक्षत इत्यर्थः । अत्र विशेषो बह चब्राह्मणे शूयते । प्रतिया सौम्य होता पूर्व छन्दोगेभ्याऽवेक्षेत हैके पूर्वाई छन्दोगेभ्यो हरति तत्तथा न कुर्यादषट्कर्ता प्रथमः सर्वभक्षान् भक्षयतीति ह स्माह । तेनैव रूपेण तस्माद्दषटकर्त्तव पूर्वमवेक्ष्येताथैनं छन्दोगेभ्यो हरतीति प्रशंसापूर्वकं सेतिकतं व्यताकं सौम्यं चम्पायनं विधत्ते योलमन्नाद्यायेति । यः पुमाननाद्याय अनादिभक्षणायालं समर्थः सन्नपि अथ शब्दः अप्यर्थे । अन्न नाद्याबालि
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२
ष० व्राह्मणभाष्यम् ।
शरीत्या स पुमान् सदृशो दक्षिणार्थ दिजातिगम्यत्वादेव होमविशेषहुतशिष्ट सौम्यं चर प्राशीयात् उद्गाता। तस्माद् भक्षणादनाद्यं तं जनं क्रामति प्राप्नोति यो जनो अवाद्याय समर्थः सवपि अब नात्ति किञ्च अस्मात् प्राशनापितरोऽपि हप्ता भवन्तीति शेष: अतो जन्येन जनहितेनानेन भक्षणासौम्येनैवानमत्ति अदनाददन सामर्थनैवानमत्तीत्यर्थः । न केवल मिहलोके किन्तु परत्राप्यन्नादो भवतीति ॥ ७॥ इति श्रीसायणाचार्यविरचिते माधवौये बेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे प्रथमाध्याये
सप्तमः खण्डः ॥ ७॥
॥ इति प्रथमः प्रपाठकः ॥ १ ॥
-
-
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अध हितोयः प्रपाठकः ।
प्रथमः खण्डः।
अथाग्रिमे वहिष्यवमाने धम्मा: कथ्यन्ते । तत्र तावदुपास्मै गायतानर इत्येतामाद्या मृचं साम्रा प्रच्छन्नां गायेदिति प्रशंसापूर्वकं विधत्ते प्रजापतिरकामयतेति। प्रजापतिर्विधाता पुरैवमकामयत बहुस्या स्थावरजङ्गमत्व न नानाविधोऽहं भवेयं तस्यैव विवरणं प्रजायेयेति। य एवं कामयित्वा रतस्या रेतस्या प्रथमाधूस्तदन्नं यादृगपि रेतस्या। तामुपास्म गायतेत्येतामृचं साम्बा प्रच्छन्नां व्या- . ताम् अगायत्। यदि कश्चिदृचमसानी सामरहितामगास्यत्तर्हि अनस्थिक अस्थिरहितं मां समजनिष्यत । तत् साम निराधारमजनिष्यत तत् साम निराधार अजनिष्यतेत्यर्थः तस्माद् यामृचं साम्नाप्रच्छनां गायति गायेदित्यर्थः । यस्मादेव तस्माल्लोके पुरुषो मांसेन त्वचा लोना च प्रच्छन्न सबजायत इति रेतस्यापान्त्रि: ग्रहणं विधत्ते त्रिरूदग्रहातीति । पवमानायेन्दव इत्यत्र यकारवकारवाकारेषु त्रिषु अक्षरेषु प्रत्येक प्ल तं कुर्यादित्यर्थः । तथाच ब्राह्मण: रतस्यायास्विरुद्ग्रहातीति ब्राह्मणं भवतीति पाश्वाश्मानायेन्दवा३ इति । तत् प्रशंसति त्रय इमे लोका इति इमे प्रसिद्धाः पृथिव्यन्तरिक्षधुलोकास्त्रयः एषां लोकानामवरुध्ये प्रात्यर्थ विरुदण्टलीयात् यत एव च त्रिभ्यो रेत:
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प. ब्राह्मणभाषाम् ।
सिच्यते। तत्रत्य हिङ्कारं निषेधति न हिं कुयादिति। हिङ्कारनिन्दया तहर्जनं प्रशंसति वची वै इति । निगदसिद्ध मेतत् । नियमान्तर माह रेतस्या इति। रेतस्या प्रथमा ऋक् छन्दसा गायत्री देवतया प्राजापत्या प्रजापतिना गौतत्वादित्येव सर्वं धारयतया रेतस्या गायेत् । हि यस्मादिदं सर्व रेतः। तथा च श्रूयते प्रजापते रेतोदा देवानां रेतो वर्षाः वर्षस्य रेत ओषधय इत्यादि । रेतस्यायाः सेतिकर्तव्यताकं गानं विधायेदानों द्वितीयाया मभिते मधुना पय इत्यस्यां गानं विधत्ते । द्वितीयायां गायतौति गायेदित्यर्थः । तत्र विशेष माह तस्मादिति। तस्या मृचि हे अक्षरे सशयनी व्यतिषजति व्यतिषत कुर्यात्। ते के अक्षरे इत्यत उक्तम् मध्यमस्य पदस्याथर्वाणो अशिथयुरिति । अस्य पादस्योत्तममन्त्यमक्षरमुत्तमस्य देव देवाय देवयुमिति अस्य च प्रथमं वाक्षरं तथा च द्राह्यायणेन गानमे व्यतिषङ्गं दर्शितवान् आथर्वाणो अशिश्रादे३ पूर्व देवायदा इति एतत् प्रशंसति व्यतिषक्ताविति । स्पष्टार्थः । गाने नियम दर्शयति गायत्रीच्छन्दसे ति। छन्दसा गायत्री देवतया आग्नेयौ। अत्यधिष्ठानरूपां पृथिवीं ध्यायत्रेतया गायेदिति । अथ सनः पवस्वशंगव इत्यत्र टतीयायां गानं विधत्ते रतीयां गायतीति। गाने विशेषमाह-तां बलवदिवौरसेव गायतीति । ता मृचं बलदिव प्रयच्छत्तदिव । उरःस्थाने नवोद्गायेदित्यर्थः। विशेषमाह तस्या इति । तस्या ऋच उत्तमा हे अक्षरे द्योतयतीति
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठकः १ खण्डः ।
३५ ब्राह्मणं भवति ये अर्ड्स हिङ्कारात्ते निर्बयादिति गौतमः षाधाइति धानञ्जय्य इति। हिंकारादूई यदक्षरं निरुक्तं गेयमिति गौतमस्य मतं हिदारात् पूर्व पाधा इत्यक्षरयं निरुक्तं गेयमिति तत् प्रशंसति चक्षुरिति । तत्तेन अक्षरइयद्योतनेन चक्षुरेव प्राणवे न युनक्ति । तस्मात्तत एव चक्षुर्युक्तं सम्बन्धमेव भवति अनापि गाने भिद्यमाहत्रिष्ट पच्छन्दसेति । पूर्व वह्याख्ये यम्। अथ दविद्युतत्या रुचेत्यस्यां गानं विधत्ते चतुर्थों गायतीति। अत्र विशेषमाह-तस्याश्चत्वारोति। विरम्य गायेदित्यर्थः । ततः स्तौति हादशाक्षरपदेति। तदेतदनूद्य मतभेदेन व्याचष्टे सूत्रकारः। तस्याश्च वायुतमार्द्ध ऽक्षराणि द्योतयतीति ब्राह्मणो भवति हिपुरस्ताधिकारात्तथोपरिष्टादिति गौतमः सोमाः शुक्राइति धानञ्जय्यइति स्पष्टार्थः। तत् प्रशंसति थोत्र मेवेति । तत्तेनाक्षरचतुष्टयद्योतनेन श्रोत्र मेव प्राणत्वेन युनक्ति । तस्मात्तत एव श्रोचव युत्ताञ्चतुष्टय संख्यया। कथं हे श्रोत्रे उपाधिभेदेन तथा प्रतिश्रवणे प्रतिधनि इत्येव मतः तस्मात्पुरुषः सर्वा दिशः शृणोति । सर्वासु दिक्षु वर्तमानशब्दान् शृणोतीत्यर्थः । तस्यैव विवरणं परागपि यदगच्छत् प्रत्यशब्दानपि सर्वतः शृणोति । गाने नियम माह जगतीच्छन्दसेति । हिन्वानो हे टभिरित्यस्यां गानं विधत्ते पञ्चमोमिति। वचनाच्चतुरवनर्दोपञ्चमी कार्या हिङ्कारादूर्ख म् एकः त्रयः पूर्व अवनहस्तित्र पूर्वेषु त्रिष्वप्यवमद्देष्वन्त्यक्षरं निनर्देदित्यर्थः । तत् प्रशंसति आह बहुतमादिति । य एवं विनइङ्गायति स
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६
ष. ब्राह्मणभाष्यम् ।
बहुतमापुरुषाबहुसन्ततिपर्यन्त मन्न मत्तीत्यर्थः किञ्च य एवं वेद सोऽपि अन्नादो भवति । तत्रैव विशेषोत्तर माह। निरुताञ्चेति। ता मृचन्त्रिरुताच गायेत् अयमर्थः। तस्य चत्वारी गीयते। अवनीः तात्रिनयन् क्रमण निरुक्त मनिरुक्तमिव व्यत्यासङ्गायेदिति । तथा च द्राह्यायणः-तस्याः द्वितीयं पादं नि यात्तृतौये चाक्षरे पञ्चम षष्ठे इत्यस्यार्थः । अस्या द्वितीयं पादं निरुक्तं गायेत् हतीये पादे प्रथमं चतुरक्षर मनिरुक्तम् । पुन: पञ्चमषष्ठे निरुक्त गायेत्। हिकारादूच पुनरप्यनिरुक्त मित्येवं व्यत्यासमिति तत्प्रशंसति निरुतेन वै इति। अस्या मृचि निरुकत्वेनैव अत्रयोक्तं निरुपनै निरुत्पनैः वाक्यालम्बनं भजते किञ्च अस्या निरुक्तं तत् कार्य मुपजीवन्ति यश्चैव वेद सोऽपि वाचं भुतो य एना मुपजीवति च । अत्र नियम माह अनुष्टुप्छन्दसा इति। एषां छन्दसा मनुष्टुप्छन्दचतुष्टं भूतभविष्यद वर्तमानस्य पादचतुष्ट मिति चतुष्टसाम्यादेव तया प्राजापत्या सर्व मेवध्यायन् गायेत् । हि यस्मादिदं जगत् प्राजापत्वं प्रजापतिसम्बन्धीति । अथ ऋधक सोमस्वस्तय इति। अस्यां गानं विधत्ते षष्ठों गायन्ति। अत्र विशेषं दर्शयति-तस्मात् । हे अक्षरे षडक्षरपर्यन्तम् उदासं गायेत् । तदेव मतभेदेन दर्थितवान् सूत्रकारः सञ्जम्मानोदायिवा कावा३ इति धानञ्जय्यः । कवा३ इति शाण्डिल्य इति तदक्षरसंख्यां गायति। तत् प्रशंसति षड़त इति । षट्स्वेवं वसन्तादिषु सर्व प्रतितिष्ठति । कोण विभिन्नस्य कालस्य सर्वोत्पत्तिमनिमित्तका.
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठक १ खण्डः ।
रणत्वात् । अत्रापि नियम माह पङ्क्तिच्छन्दसा इति । पूव वद् व्याख्य यम् । एवं सर्वास्वक्षु गानं विधाय किञ्चित्तदनुद्य फलदर्शनेन स्तौति इहेव च वा इति । गायत्रीच्छन्दोयुक्ते प्रातःसवने त्रिष्टुभं दृतीया मृचं गायति जगती चतुर्थी गायति अनुष्टुभं पञ्चमौं गायति षष्ठों पक्ति गायति । एवं सोम मि हैव चकारात्परत्रापि त्रिरुक्ति रादरार्था । मनसा गच्छति । सङ्कल्पनाभीष्टानि प्राप्नोति इत्यर्थः । गायत्रे गानं दर्शयति गायत्रे हे गायतौति । तत् फलं दर्शयति प्राणमेवेति । तत्तेन योर्गानेन प्राण मेवाभ्येति । हि यस्माद्गायत्रं यथा क्रत्वङ्गत्वात् वहिष्यवमानेपि विशेषान्तरं विधत्ते रथन्तरति। उत्तरा मृचं रथन्तरवर्णान्तां गायेत् । अत्र विशेष माह द्राह्यायण:-तस्या जड़ प्रस्तावाच्चत्वार्यक्षराण्यभिष्टोभेदिति । तस्यायमर्थः । तस्या रथन्तरवर्णोत्तमात् प्रस्तावादूर्द्ध मुद्गीथस्यादितश्चतुरक्षरं रथन्तरवद्भकारैरभिष्टोभेदिति। तत् प्रशंसन्ति इयं वै इति । इयमेव ऋक् रथन्तरं तद्धम्मकत्वात् । किञ्च अस्या मेव ऋचि सामनि च प्रतितिष्ठतौति यहा अस्यां गोयमानाया मेवं यजमानः प्रतितिष्ठतौति । यज्ञफलं भवेदिति । इति श्रीमायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
घड्विंशब्राह्माणाख्ये हितोयब्राह्मणे द्वितीयप्रपाठके
प्रथमः खण्डः ॥ १॥
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८
ष० ब्राह्मणभाष्यम् ।
or featखण्डः ।
।
अथैतावृक्षु विधास्यमानेन वहिष्पवमाने सामानु लोन्यं विधत्ते - ता वा एता इति । समर्था भवन्ति । यद्येनं पराय मानुलोम्येन गौयन्त इत्यर्थः । आज्यस्तोत्रेषु तासां प्रातिलोम्य' विधत्ते - प्रतीच्यइति । येन प्रतीय: प्रत्यङ्मुखाः प्रतिलोम्ययुक्ता भवन्ति तेन मनुष्यलोकाय युज्यते देवलो - कापेक्षया मनुष्यलोकस्य प्रत्यग्भूतत्वात् । प्रशंसापूर्व धूर्गानं विधत्ते - एष वा वजात इति । तस्य वहिष्यवमानस्य सम्बन्धिन्यो धुरो येन गीयन्ते गायत्री गौतरेव केवलविकारा धुरः । यद्योगाचोपि धुर इत्युच्यन्ते । एष वाव अय मेव जात: जन्म फलवान् । एष वाव अवलुप्तजरायुः । जरायुर्गर्भवेष्टनं तद्रहितः श्रज्ञानरहित इत्यर्थः । अत एत्र श्रविजीन: ऋत्विकर्माह: य: एवं विद्दान् जानन्धुरो गायति तं जानमेवैन मन्नाधाय परिवणत्येव उन्हातार मेवान्नभक्षणाय समर्थ करोतीत्यर्थः । किञ्च उभावन्रमत्त उहाता यजमानश्वोभावत्रमत्तः । तत्र प्रथमगाने विशेषण
माह या प्रथमा इति । तत्र या प्रथमा धूः ता मन्नाद्यं भूयादिति ध्यायन् गायेत् । तत्प्रशंसति रेतस्य इति तत्तेन ध्यान पूर्वकेण गानेन ऋत: सिक्काय मेकाचैव प्रजोत्पत्तिमेवेत्यर्थः । vari प्रति दधाति । धारयतीति । तत्रत्यं हिङ्कारं प्रतिषेधति नहिं कुर्यादिति । हिङ्कारनिन्दया तदर्जनं प्रशंसति यविष्णुर्य्यादिति । व्याख्यात मेतत् । तस्या इन्दो रेतस्या दर्शयति रेतस्या इति । छन्दोरेतस्या प्रथमा गायत्री युज्यते मनव प्रजापतिना प्राणत्वेन धीयते ॥
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठकः २ खगः ।
अथ हितोयस्या मृचि गाने विशेष माह ---या दियोया इति तस्य या द्वितीया तमागां गायत्वेन प्रामा गायत्री गायत उगाता तस्या ऋचो हे अक्षरे संशयनो व्यतिषजति: कथं मध्यमस्य पदस्योत्तम मक्षर मुक्तम् । अस्य पादं प्रयल अथर्वाणो अशिययुर्देवं देवाय देवबुरिति । अन्यत् पूर्ववत् । या स्त्रीया ता मिति । या त्रिष्ट भं गायन् तस्यान्तिमा इर्ने हिङ्कारादूड वा हे अक्षरे द्योतयति निरुक्तं गायेदि. त्यर्थः स्पष्ट मन्यत् । चतुर्थी विशेषं दर्शयति----या चतुर्थी तां जगती मगान् गायत्तस्या च वायु तमाक्षराणि द्योतयति श्रोत्र मेव तद् युनक्ति । जगतों गायन् तस्या हे उत्तमाः चत्वारि अक्षराणि हिद्धारात् पूर्व हे उपरि याद हे अक्षरे इति चत्वारि सोमाः शुक्राइति वा चत्वार्य - क्षराणि द्योतयति। अन्ययाख्यातं पूर्वखण्डे । अभिहिनस्यार्थस्यात्राभिधाने न पुनरुक्तिदोषः। विशेषान्तरविधा नायानूद्यमानत्वात् पञ्चम्यां विशेष माह---या पञ्चमी ता मिति। या पञ्चमी तां गायन् चतुड़ा याज्य चतुरवना माला गायेत् । यत एव लोके इदं प्रसिद्ध पुरुषचतुई। पादमध्यहस्तशिरीरूपैश्चतुर्भािगैः विकृतः सन्वीयाय जायते समर्थो भवति तत एवैना मनुष्ट भ मृचं चतुड़ा व्याज्य दोर्याय खेलाथ मेव गायति। किञ्च उचावचामिव एता मृचम् अंशभेदेन निरुता मनिरुता मिव गायेत् । हि यस्मात् वागुचावचा मिव व्यवहाराय भवति । अनि च मंना त्येव क्षातजने निमित्तमेव गायेत् । हि यस्माः पुरुषी लोके संक्षात्येव विग्यष्टमेव यया भवति तथा वारं
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष० ब्राह्मणभाष्यम् ।
वदति किं चात्रानुष्ट प् छन्दो युज्यते वाक्प्राणवे न धीयते । प्रजापतिनेति शेषः ।
अथ षष्ठया विशेषं दर्शयति या षष्ठी तामिति अत्र पङ्क्तिच्छन्दा युज्यते एषा ऋक् छन्दः पतिः सा ज्ञेयेत्यर्थ: समानो दानी प्राणवे न धीयते । शिष्ट व्याख्यातमिति । ___ अथ वहिष्यवमाने धुरी विधानानि कथ्यन्ते सदिति । इति प्रथमायां धुरः सदिति निधनं कुर्य्यात् । हि यस्माट्रेतसोपि हिषि शब्दः सप्तम्यर्थः द्योतनार्थः रेतसि स द्रवेण ज्ञायते । द्वितीयायां निधनं दर्शयति समिति। समिति निधनं द्वितीयस्या कुयात् । यद्यस्माद्रेतसो विश्वस्य सम्भव इत्यर्थः। टतीयायां निधनं दर्शयति स्वरिति । स्वरिति टतीयाया निधनं कुयात् । तेन स्वर्ग लोकं प्रजानाति । चतुर्था निधन माह इडेति चतुर्था इति । इडे ति चतुर्था निधनं कुयात् पशवः खलु इडा भोग्यत्वात् तेन पशुष्वेव प्रतितिष्ठति पशुमान् भवतीत्यर्थः । पञ्चम्या निधनं विधत्ते ----वागिति। पञ्चम्या ऋचो वागिति निधनं कुयात् तेनास्मिन्निधनस्य कर्तरि सर्वाः प्रजाः पुण्याः स्वाभिरूपा वाचो वदन्ति यथोक्तस्य वेदितारं प्रशंसति---य एवं वेदेति । यः पुमानेवं निधनानि वेद सोऽपि यथोक्तफलं लभत इति शेषः।
अथ ताखेव धर्मान्तराणि कथ्यन्ते। तत्र प्रथमायां तहिशेषमाह-या प्रथमा तामिति। प्रथमा मायच्छन् प्लतोच्चारणेन विधारयन्निव गायेत् । हि यस्मादयं प्रसिद्धोवाङ प्राण अयत इव भवति। द्वितीयायां धम्मान्तरं
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठकः ३ खण्डः ।
विधत्ते या द्वितीया तामिति । घोषिणः घोषवतीमिव गायेत् । स्पष्ट मन्यत् । तृतीयायां धर्मान्तरं विधत्तेया तृतीया तामिति । उद्यच्छन्ति वोई गमयतीव व्याख्यातप्राय मन्यत् । चतुर्ष्या धम्मान्तरमाह - या चतुर्थी तामिति । व्याख्याततर मेतत् । पञ्चम्यां धर्ममान्तरमाहया पञ्चमी तामिति । अंशभेदेन क्वचित्रिरुक्तं क्वचिदनिरुक्त मिव गायेत् हि यस्मादयं समानः प्राणो निरुक्ताऽनिरुक्तानिरुक्तमिव क्वचित् स्पष्टः । क्वचित् स्पष्ट इव शरीरे वर्त्तते । षष्ठयां धर्ममान्तरमाह - या षष्ठी तामिति । उत्तमा मृचं रथन्तरवणीं रथन्तरस्येव वर्त्तमानचतुष्टयोपेतायेत्यर्थः एतत्सर्वं व्याख्यातमिति नात्र पुनरुक्तिः शङ्कनीया पूर्वखण्ड विवरणरूपत्वादस्य खण्डस्येति ॥ २ ॥
इति श्रसायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे षडि' शब्राह्मणाख्ये द्वितीयब्राह्मणे द्वितीयप्रपाठके द्वितीयः खण्डः ॥ २ ॥
४१
अथ तृतीयखण्डः |
आख्यायिकाधुरः प्रशंसितु मुपक्रमते – देवाच वा असुराश्चेति । पुरा देवाश्वासुराश्च एषु पृथिव्या लोकेषु विषयेषु स्यन्त तत्र तैः सुरेभ्यः स्पर्धमाना इन्द्रादयी देवाः प्रजापतिं मुपाधावन् ततः किमित्यत्राह - तेभ्यः एतामिति । स प्रजापतिस्तेभ्य एतान्वच्यमाणां धुरः । धूरात्मकान् प्रायच्छत् । तद्विशिनष्टि - प्रथमं मनः श्रथा
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४२
ष. ब्राह्मणभाष्यम् ।
नन्तरं प्राणः ततश्चक्षुः अथ श्रोत्रम् अथ वाचमिति । ततोऽपि किमित्यत्राह-ताभ्य इति। तेभ्यो मनादिरूपेभ्यो धुभ्यः पुरुषं पशूपश्च निरमिमौत उत्पादितवान् । अस्त्येवं किन्तत इत्यत्राह-तेन पुरुषेणेति। तेन धूभ्यों निर्निमित्तेन पुरुषेण देवा असुरानधूर्वन् अवधिषुर्यद्यस्मादधूर्वन्नती धुरां धूस्त्व मभूत् यत एवमुक्तरीत्या धुरः स्वरूपं वेद भाव्यं शत्रुरूपं पापमानं धूर्वति हिनस्तौति । पुनरपि प्रकारान्तरेण धुरः प्रशंसति---यो वै धुरामिति । यः खलु धुरां यथोक्तं धूस्त्वं वेद स भाव्याच्छनोः सकाशादाहृतया धुराः अनेकधनभारैर्वसीयान् अतिशयेन वसुमान भवति किञ्च ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षडिशब्राह्मणाख्ये द्वितीयब्राह्मणे द्वितीय
प्रपाठक तीयः खण्डः ॥ ३ ॥
अथ चतुर्थखण्डः। प्राञ्चमग्निमिति । यस्मादग्नेरुडेतारः शालामुखोयादुत्तरवेद्यां प्रति प्राञ्चमग्नि मुबयन्ति तस्माहोता प्राडासीन: प्राङ्मुख उपविष्टोऽन्वाह अनुब्रूहि तं प्रेष मनुवचनं कुर्यात्तथा प्राडासौनो यजति याज्यां पठेत् । प्राडासौन: शंसति शंसनं पठति। धर्मान्तर माह-असावादित्य इति। धम्मान्तरं दर्शयति अथैष चन्द्रमा इति ॥
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठक ५ खण्डः ।
४३
अथ शब्दोऽवयवोपक्रमे । यत एवं चन्द्रमा दक्षिणेन पथा एति गच्छति तस्माद्ब्राह्मणं दक्षिणतो दक्षिणदिग्भागे आसयन्ति उपवेशयन्ति । अन्यत् धर्मं दर्शयति अथैतस्या मिति । अत्यधिकं पर्जन्यो विद्योतते विशेषेण स्वं मूर्त्तिमान् प्रकटयति । तस्मादुहाता एतामुदीचीन्दिशं प्रति उदङ्म ुखः सन् उद्गायति । धर्मान्तरं विधत्ते - अथैष इति । भूतानां पृथिव्यादीनां मध्ये एष व्याप्त आकाशः सन्नवहितो भवति । तस्मात् सदसो मध्ये सदस्यं सप्तदशमृत्विजमासं जयति । धर्मान्तरं विधत्ते – उच्चावचा वा इति अत आप उच्चावचा न्यूनाधिकभावेन वर्तते । उतापि च ता आपो गाधाः कचिदपगतप्रतिष्ठा इव भवन्त्यत एव गम्भीरादस्माडोत्राशंसिनः । उतापि च ता आपो गम्भीरा अगाधा इव भवन्ति । तस्माडोत्राश सिनोपि पञ्चर्चेन शस्त्रेण स्तुतिं कुर्वन्ति । उतापि च भूयसा बहीभिः ऋत्वभिः साध्येन शस्त्रेण स्तुतिं कुर्वन्ति । धर्मान्तरं विधत्ते आदित्यस्यैवेति ॥ ३ इति श्रीसायणाचाय्र्यविरचिते माधवीये वेदार्थप्रकाशे षड़ि ब्राह्मणाख्ये द्वितीयब्राह्मणे द्वितीयप्रपाठके चतुर्थः खण्डः ॥ ३ ॥
|
अथ पञ्चमखण्डः ।
अथ चमसभक्षणेऽस्यापहवाः कथ्यन्ते । तत्र प्रथमं प्रात: सवनसम्वन्धिन उपहवां दर्शयति स प्रातः सवनेति । स चमसस्य भक्षयिता प्रातः सवने सवनमुखीयेषु चमसेषु
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४४
ष० ब्राह्मणभाषाम् ।
रश्मय
चमसाध्वर्युभिराहृतेषु तट्टच मनुज्ञातु मिच्छते इच्छेत् । कथमित्याशङ्क्य तत्र प्रथमं होटविषयोपहवप्रकारं दर्शयति अग्निहोतेति । मे ममाग्निरेव होता मनुष्यात्मको होता समुपह्वतयाम् अनुजानातु इत्युपाशूचा होत उपमाहयस्वाऽनुजानीहि इति तत्र भाग मुच्चै रुच्चारयेत् । अध्वर्यु - विषयोपहवप्रकारं दर्शयति आदित्येोमेति । मम आदित्यएवाध्वर्युः स मा मुपह्वयस्व स मा मित्युपांशूचा । उपमाह्वयस्वेति । मन्त्रभागमुच्चै रुच्चारयेदिति । ब्रह्मविषयं तत्प्रकारं दर्शयति चन्द्रमा मे इति । मे मम चन्द्रमा इत्येव ब्रह्मा शिष्ट पूर्ववत् । उद्गातृविषयन्तत् प्रकारं दर्शयति--- पर्जन्योमइति । एतदतिरोहितार्थञ्चम साधुविषयोपहवप्रकारं दर्शयति--- रश्मयो मे इति । आदित्यस्य किरणाः एव मेव चमसाधुवः । अन्यत् स्पष्टम् । यद्यदि होत्राश' सिनश्चमसाधुय्यैवः । चमसभाजिनो न सन्ति तथापि तदनुज्ञा लब्धव्येति नियमार्थन्तत् प्रकारप्रदर्शनमिति । अग्निर्मे होतेत्यादयो मन्त्रास्ते याजमानाः तथा चानुकल्प दर्शितम् । प्रथमः सवनमुखीयोनि मे होतेति याजमानमिति । यथोक्तं होत्राद्युपहवप्रकारं प्रशंसति---तावा एताइति । तावा एता अग्न्याद्या देवता एव ऋत्विजां सम्बन्धिभिरुपहवरूपाभिर्वाग्भिरुपह्वयन्ते अनुज्ञायते । ततः किमित्यत्राह -- स उपहतो इति । पश्चात्सु उपहते होत्रादिभिरनुज्ञातः सन् स चमसं भक्षयति । यथोक्तमनुज्ञानं प्रशंसति---प्राणो यजमानइति । यजमानः प्राणः प्राणमुख्यत्वसाम्यात् । अथो अपि च
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठक: ६ खण्ड: ।।
यत्र एतासामग्न्यादीनां लोकः । तत्र होत्रादिभिरग्न्यादि रूपैरुपहतो यजमानोऽनुज्ञातो भवतीति ॥ ४ ॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे षडविंशब्राह्मणे हितोयब्राह्मणे द्वितीयप्रपाठके
पञ्चमः खण्डः ॥ ५ ॥
अथ षष्ठखण्डः । अथ माध्यन्दिनसवनसम्बन्धिन उपहवान् दर्शयति-स माध्यन्दिनेति । पूर्ववद्याख्य यम् । कथमित्याशङ्ग्य तत्र कथंहोत्रादि। विषयोपहवप्रकारं दर्शयति–वा होतेति । मे मम वाक् होता मन्त्रोच्चारणरूपा वाचस्तत्कार्यत्वाञ्चक्षुरेवावयुस्तत्पूर्वक त्वात् सर्व व्याख्याताङ्गकम्मण: मन एव ब्रह्मा यथा प्राणानां मध्ये मनोऽई भाक् तथा ब्रह्मा ऋत्विजाम् अभाव । तथा चैतरेयक ब्राह्मणे "तस्माद्ब्रह्माईभाक प्लवो एव इतरेषामविजामिति । श्रोत्र मे उहाता गौतिप्रतीतिसाम्यात्। अन्यत् पूर्ववद्याख्ये यम् । अथ सदस्यादिविषयमुपहवप्रकारं दर्शयति । योऽयमन्तरिति । अन्तश्चक्षुषि चक्षुषोर्मध्ये योऽयमाकाशः स एव मे सदस्यः । अन्तश्चक्षुषि या इमाः परिदृश्यमानाः। त एव होनाशंसिनः। मे ममानान्येव चमसाध्वयंव: उपकरणसाम्यात् । अन्यत् पूर्बवद्याख्ये यम्। वाळे होतेत्यादयोऽपि मन्त्रायाजमानाः। तथा चानुकल्प: “वाने होतेति याजमानमिति। यथोतमुपहवरूपाभिर्वाग्भिरुपह्वयन्तः किं कुर्या
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
'ष. ब्राह्मणभाष्यम् ।
दित्याह-स उपहत इति । पश्चात् स उपहती होत्रादिभिरनुज्ञात: सबे व भक्षयति यथोतमन्यज्ञानं प्रशंसतिअपानो यजमान इति । यजमान अपानाख्यप्राणरूप अन्यत् समानम् ॥ ५ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे द्वितीय
पप्राठके षष्ठः खण्डः ॥ ६ ॥
अथ सप्तमखण्डः ।
अथ तीयसवनसम्बन्धिन उपहवान् दर्शयति-स टतीयसवने इति। पूर्ववव्याख्ये यम् । कथमित्याशङ्ग्य प्रथमं होत्रादिविषयोपहवप्रकारं दर्शयति-प्राणो मे इति। प्राणादय एव होनादय इत्येतावान् विशेष: समानमन्यत् । सदस्यादिविषयं तत्प्रकारं दर्शयति-योऽयमन्तःपुरुष इति । अन्तःपुरुषो देहस्य मध्ये योऽयमाकाशः त इत्याकाशमात्मा स एव मे सदस्यः। अन्तः पुरुषे इमाः प्रसिद्धाः आप: त एव होत्राशंसिनः। देवहीनि लोमानि एव मम चमसाध्वयंव: उपाङ्गत्वसाम्यात् समानमन्यत् । एते प्राणादयो मे होते त्यादयोऽपि मन्वा याजमानाः तथाच अनुकल्पः “प्राणो मे होतेति याजमानमिति । यथोतं स्तौति ता वा एता इति । पूर्ववत्तत्र कुयादिह स उपहत इति । स उपहत: सवने चमसं भक्षयतीत्यर्थः । यथोक्तमनुज्ञानं प्रशंसति-स उदान इति । यजमान: स उदानाख्यमप्राण.
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठक: ७ खण्डः ।
रूपः । शेषं पूर्ववत् व्याख्ये यम् । सर्वेषां वै इति। वषट्कर्ता होता सर्वेषामेव ऋत्विजां चमसम्भक्षयेत् न स्वस्यैव चमसमित्यर्थः। किं. वषट्कलोहाटचमसमपि भक्षयेत् । नेत्याह-देवानां वा इति। देवानामेव यज्ञस्यैतत् मुखं यदुद्गाटचमसान्तःस्थितं सोमात्मकं यत एव तस्मादुद्गाटचमसान्यो वषटकर्ता न भक्षयेत् । अथ उतार्थस्य वेदितारं प्रशंसति-एव विदुषो ह इति। एवमुक्तप्रकारेण विदुषी यजमानस्य यज्ञो न व्यथते व्यथारहितो अदुष्ट एव भवतीत्यर्थः । किञ्चैव विदुषो यजमानस्येष्टमभिलषितं वग्य यागफलभूतस्वर्गफलहितं भवति । अपिच, अथो यथोक्तादङ्गजाताद्यज्ञे एवं विद्वान् होनं कुर्यात् सोऽपि यज्ञ सम्पूर्णमेव कृतवान् भवतीत्यर्थः ॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे हितोयप्रपाठक
सप्तमः खण्डः ॥ ७॥
अथ अष्टमखगडः ।
अथावि ज्येषु ऋत्विजो यजमानस्य स विज्ञेयं प्रतिपाद्यते । यद्धोताजहातीति । आज्येि होता यत् कर्माविज्ञाय जुहोति यत्तेन कम्मत्यागेन वाक् च वागेव यजमानी जहाति वाने होता इति प्रागभिधानात्। तत्तस्मात् स होता यत् कर्म विज्ञाय करोति तदस्य यजमानस्य सम्बन्धी यज्ञ: वाचं यजमाने दधाति किं च होता स्वय
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८
ष. ब्राह्मणभाषाम् ।
मपि इहलोके वाचा विष्वक् सर्वव्यापी सर्वव्यवहारसमर्थः सन् अमुभिन् परलोक सम्भवति स्वमभीष्टफलं प्राप्तं समर्थो भवति । अतो होना स्वकर्म सम्यग् विज्ञ यमित्यर्थः । अथाध्वर्युविज्ञ यम्---यदध्वयु जहातौति यजमानं समानमन्यत् । अतोऽध्वर्युणा स्वकम्म सम्यग् विज्ञे यमित्यभिप्रायः। ब्रह्मवित्रं यं दर्शयति-यद्ब्रह्मा जहातीति । ब्रह्मा यत् स्वकोयं कम्म जहाति मन एव यजमानन्त्यजति मनो में ब्रह्मेत्युक्तत्वान्मनसा विष्णुत्वं मनसि स्थितं प्राप्तुं सर्वमभीष्टं पूर्ववत् । उद्गाटविज्ञेयं दर्शयति-यदुद्गाता जहातोति । यद् खौयं कर्माद्गाता जहाति तर्हि श्रोत्रमेव यजमानन्त्यजति श्रोत्रं मउद्गगातेत्युदितत्वात् । अतः स्वकम्म जानन् करोति च यजमाने थोत्र निदधाति स्वयमपि श्रोत्रेषु सर्व श्रोतव्यं सर्वतो जानन् परलोके स्वाभौष्ट लभत इति । अतः स्वीयं कम्म सम्यग् जानीयादित्यर्थः । सदस्य विजे यं दर्शयति-यत् सदस्यो जहातीति सदस्यः स्त्रीयकर्माज्ञाना ज्जहाति आत्म व यजमानं जहाति योऽयमन्तः पुरुष आकाश: स मे सदस्य इति सदस्यात्मनोक्तत्वात् स आत्मना विष्वगन्यनिरपेक्षेणैव सर्वव्यापो। शिष्ट' सामान्यम् । होत्राशंसिनां विजयं दर्शयति--यहोत्राशंसिनो जहतौति । यद्धोत्राशंसिनो जहत्यङ्गानि अङ्गान्येव यजमानन्त्यजन्ति यदि स्वौयं कम विज्ञाय कुर्वन्ति यजमाने अङ्गान्येव दधति ते विषयैरपि कालैरन्यैर्विष्वकं सर्वगा भवन्ति । चमसाध्वर्य - विज्ञेयं दर्शयति--यच्चमसायंवो जहतौति । यदि चमसाधुर्यवः स्वयं कम्माज्ञानात्ताजति लोमान्येव यजमानत्य
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
___ षड्विंशवायणभाषम् । जन्ति लोमानि मे चमसाध्वर्य व इत्युक्त्वात् यथोन मुपसंहरति-तस्मादिति। यस्मादेवंविद् यथोलप्रकारण खकर्म जानन् ऋत्विक यज्ञे होन मङ्गवैकल्य न कुर्यात् । अथ वा इति अथानन्तर मङ्गवैकल्य परिहारायैव ऋत्विजा कम्मास्य व यजमानस्य विज्ञान मुच्यते इति शेषः। विं नहिजेय मित्याशङ्कय तदुक्त मुपोहातमाह-पशवो हाव. युमिति। अथ यजमानस्य पशवोऽध्वर्यु मेवानुवर्तत इति तदीयकोतिरपि होतार मनुवर्तते । अस्य योगक्षेमः अलब्धलाभो योगः लब्धस्य परिपालनं क्षेमः तदुभयमपि ब्रह्माण मनुगच्छति आत्मा स्वयं यजमानः प्रजा च पुवा. दिका च उदगातार मनुवर्तत इति ॥८॥ . इति श्रौसायणाचार्यविरचिते माधवीये वेदार्थ प्रकाश
षडविंशवाहाणाख्ये हितीयवाचणे हितीयप्रपाठके अष्टमखण्डः।
अथ नवमखण्डः।
इनामौ मौपोहातिकमाह-स यदि पशुतो इति । सत्र स यजमानो यदि पशुत: पशुभ्यः व्याधीयेत मश्येतत्तहिं ममेद मनिष्ट मध्वर्यु: खकम्परित्यागेनाकार्षी दिति विद्यात् जानीयात् । अथ पुनः यद्येनं यजमानं पापिका पापसम्बन्धिनी कौर्तिरनूदियात् अनुगच्छेत् । ममेद्रं कष्ट होता स्नकम्मत्यागेनाकार्षादिति विद्यात् । अथ पुनर्यास्त्र योग मो व्यथेत नभ्य तर्हि भेद
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पू
द्वितीयप्रपाठके नवमखण्डः ।
कष्ट मकार्षीदिति विद्यात् । अथ यद्यसौ आत्मा ध्यासिकक्लेशेन प्रजाया पुत्रादिकमायान्धयेत्तवियं नो भवेसहि उममेद मतिष्ठ मकार्षीदिति । अथ नैमित्तिकान होमान् दर्शयति- प्राणदेवत्यो वै ब्रह्मा इति । ब्रह्मा प्राणदेवत्यो वै प्राणदेवत्यः खलु । व्यानो मे ब्रह्मेति व्यानाख्यप्राणात्मकत्वाद ब्रह्मणः इतरे होवादय ऋत्विजः यह वत्याः वाजे होतेति श्रुतेः । यत्र यदि स यजमानो ब्रह्मा मे मम यद मकरोदकार्षीत् इति मन्यत निश्विनुयात् तहिं हस्तिप्रार्थिताऽवयवोपष्टम्भा हरितवर्ण दर्शनाच्या प्रबध्य प्रथष्य सुववधाय श्रन्यः चतुर्ग्रहीत्वा नमः प्राणाय वाचस्पतये स्वाहेत्यनेन मह चोदितेन जुन्यात् अथ पुनर्वृदिव व इतरे होत्रादय ऋत्विजो ममय इदं हि इद मकार्षुरिति यजमानो मन्येत तर्हि नमो बाचे प्राणपना स्वाहेत्यनेन मन्त्रेण पूर्ववच्चतुर्ग्रहीत मान्य गृहीत्वा जुहुयात् । यदि वा इतरो ब्रह्मा यदि वा इतरे होत्रादयः सर्वेऽपि न्यूनमकार्षीरिति यदि यजमानो मन्येत तर्हि तेष्वेव गाईपत्योदिष्यविपय्यायं क्रमेण नमः प्राणाय वाचस्पतये स्वाहा : नमो वाचे. प्राणपवम् स्वाहेत्याभ्याम् मन्त्राभ्यां पूर्ववत् चतुग्ट होत मान्य गृहीत्वा जुहुयात् । सुचि ffects ferrस्य प्रतिपत्ति दर्शयति- अथ तहिरण्यः मिति । अथैनं हुवा पत्रात हिरण्य ब्रह्मणे दद्यात् । यथो प्रायवित्तहोमं पुनयइत्वोन स्तौति – अथ यदाहेति । अथ शब्दो वाक्को पत्र मे यशो वा पुनर्य-ज्ञा- एषः यक्षम
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
2+
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंश ब्राह्मणभाष्यम् ।
५२
प्रायवित्तिरिति यदाह यज्ञोकाव यज्ञस्य प्रायवित्तिरिति । पुनर्यज्ञ एवं स एते ऊहत्व बाहुतो बन्नविभ्रष्टस्य यदृहन् न्यूनत्वस्य प्रायश्चित्तिरिति ॥ 2 ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षडविंश ब्राह्मणास्ये द्वितीयब्राह्मणे द्वितीयप्रपाठके नवमः खण्डः ।
श्रथ दशम खण्ड: 1
अथ ऋत्विम्बरणं विधातु स्तौति - ते वा ऋत्विज इति । ते वै ते प्रसिद्धा ऋत्विजः स विख्यात एव यजमानः तत्र देवा देवरूपा ऋत्विजः तथा मानुषा मनुष्यसम्बन्धिनोऽप्यन् तत्र यं यजमानं देवा ऋत्विजो याजयन्ति स यजमानो दैवतैर्हेतुभिरवरुन्धे व्याप्नोति न मनुष्यलोकम् । अथ पुनर्मानुषर ऋत्विजो याजयन्ति स यजमानो मनुष्य लोकैरेव तैरवरुन्धे म देवलोकम् । अथ पुनर्ये यजमानं उभये देवा मामुषाश्च ऋत्विजो याजयन्ति स देवलोकञ्च मनुष्यलोकञ्च तैरुभयैऋत्विग्भिरवरुन्धे एवमुभयfaar ऋत्विजः प्रशस्य तव देवत्वि ऋग्बरणं विधत्ते - स एता न्देवानिति । स यजमानोऽग्नि में होतेत्यादिना प्रतिमन्त्र रे तान्देवानृत्विजो वृणीतेति । अथानन्तरं मानुष ऋत्वि वरणं विधत्ते – स एतान्दैवानृत्विज इति । स्वयं यजएतान्देवानृत्विजो यथोक्तप्रकारेण त्वा अथ
मान
पश्चादेतान्मानुषानृत्विजो वृणीत । ये
ऋत्विज एन
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२
द्वितीयप्रपाठके दशमखः ।
मभिराधयेयुः सम्यक स्वस्य कर्मानुष्ठानेन फलाते समर्थ कुर्यु: तवाय मृविवरणप्रकारः। एतबामकेतसंस्थेनैतत्पृष्ठे नै तावदक्षिणेन यज्ञे नाहं यक्षे तत्र मे त्वौं होता। त्व मध्वयु रित्यादि। अथ देवयजने विज्ञेय मुच्यते-तव प्रथमं क्षत्रिये प्रसिदेवयजनप्रार्थनां दर्शयति-अथ क्षत्रियमिति। अथ शब्दो वाक्योपक्रमे। क्षत्रियं राजान देवयजन देवा इज्यन्तेऽस्मिन् देश इति देवयजनं यागदेश याचेत् यजमानः । राजा देवयजने दत्ते यजमानम्तं कि ब्रूयात् इत्यवाह-स चेत्तस्माइति । स राजा यद् यसा देवयजन दद्यात् तर्हि त्व राजा त्वं देवयजनवान् भूयाइत्याशीर्वचनं ब्रूयादिति । विपर्यये वचनप्रकारं दर्शयतिन चेत्तस्म इति। अस्म प्रार्थयित्रे यजमानाय स राजा यदि देवयजनं न दद्यात्तर्हि यद्दे वयजन महं वेद अन्यतो विजानामि विन्दामीत्यर्थः । लब्धेऽन्यस्मिन्देश त्वां हृयानि छिनमीत्येवं राजानं ब्रूयात् । अथोक्त प्रशंसति-अग्निर्वाव इति । अग्निर्वाव अग्निरेव यहे वयजनम् । अन्यदप्येवं व्याख्ये. यम् । एते देवाग्निरूपेष्वेव मदातारं राजान माहश्चति अथो ह अतएवैन मपौरुषेयौं देवकर्ट का मेव नेति नयति तस्माद्राजा देवयजन याचितो दद्यादेव न निवारयेदित्यर्थः । एवं राजामं प्रति देवयजनप्रार्थनां दर्शयित्वा इदानी मृत्विज: प्रति तत्प्रार्थनां दर्शयति-अनिमें होतेति मे ममाग्निरेव होता सोऽग्निरूपो होता मे मद्य देवयजनं ददातु उपांशूचार्य होतम देवयजन देहीत्य च । मन्त्रयेत् । अथ देवेष्वेवं यथोकप्रकारं दर्शयति-तावा
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- षड्विंशब्राह्मणभाष्यम्
एता इति.। ता एता अग्न्यादय एव ऋत्विजां सन्दन्धिनीभिगिभिः प्रार्थिताः सत्यः देवयजनं ददति यजमानाय प्रयछति स च यजमानोऽन्यादिभिरेव दत्ते देवयजने यजन्तेन तमानुषेदत्त इत्यर्थः । कोश देवयजन मित्याशय तल्लक्षण दर्शयितु मुपक्रमते-यदुनतमिति । य तलं भूम्याः स्वसमीपस्थाया भूमरुन्नतं स्वय मेव न त्वसमीपस्थं प्रदेशान्तरम् उक्तं देवयजनवे ग्राह्य तथाच द्राह्यायण:-नचास्य स्थूलतर मदूरे स्यादित्यस्याथः । अस्य देवयजनस्य दूरे समीपे स्थूलतर मत्यन्नतं स्यात् किन्तु देवयजनसमोपे प्रदेश अत्यव्रतं भवेदित्ययः । किं च अनघरं अषर रहित मेव भूतलं देवयजनस्य एतस्यैव विवरगां यत्र यस्मिन् भृतले ओषधयो वहुला भवेयुस्त दनूषरम् ऊषरप्रदेश तेषा मनुद्भवात् । अपिच अत्र च देश चावालसारिण्यः। चाखालसारिण्य आपः स्यः तस्य चावाल देशस्य पुरः पुरस्तादाप: राञ्चरन्ति तहे वयजनं कार्यम् । विशेषान्तरमाह-तस्य न पुरस्तादिति । तस्य देवयजनस्य परिग्राह्यस्य हि पुरस्ताच्छम्याप्रासात् श. भ्यानिपातनाद्यावद्दे शोऽस्ति ततः पुरो देवयजनमानं देवयजनस्य यावत् प्रमाणं तावन्मानं प्रदेशं नातिशिष्यानाति वर्त. येत् अवशे षयेत् । तदवशेषण प्रत्यवाय माह-अवरपुरुषा हा इति। यस्य देवयजनस्य पुरस्ताद्भागे शम्यानिपातना, दागेवं देवयजनमात्र मतिरेचयन्ति अतिशेषयन्ति अस्मा त्तदवशेषादवरपुरुषा यजमानातिरिक्ता देष्टार इत्यर्थः । ते श्रेयांसः । अतिशयेन प्रशस्या भवन्ति। प्रसङ्गाहे वयजनस्य दक्षिाभागे तद्योग्य देशस्थिते न दोष इत्याह-काम
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४
द्वितीयप्रपाठके दशमखण्डः ।
दक्षिणत इति । दक्षिणतः कामं यथेष्टं श्रभिचरेयुः तन' यजमानं दक्षिणा आगामुकाभवन्तीति । पश्चिमभागे तावद्देभावशे षणे प्रत्यवायमाह - कामं पश्चादिति । कामं इच्छया पचादागे यदि तावन्मात्रं शेष मवशे षयेयुः अस्यादतिरेकादवरपुरुषाः श्रेयांसो भवन्ति । उत्तरभागे तावन्मात्र देशावशेषणे श्रयः प्राप्ति दर्शयति- काम मुत्तरतइति । उत्तरत: काममिच्छयातिरेकः कामन्तर्ह्यनं यजमानम् उत्तरा अन्यापि पुनर्यागप्राप्तिः देवयन्धोपनामुका भवति प्राप्नोतीत्यर्थः । किं चास्य श्रीरुत्तरोत्तरिणौ परम्परया बडा भवति । धर्मान्तरं दर्शयति-यस्य पुरस्तादिति । यस्य पुरस्तात्तविनाय आदित्य इति त्रीणि जयोतींषि दृश्येरन् तद्दे वयजनं काय्र्यम् । एवं सति तत्रिकं शुक्र शुक्र ज्योतिः त्रिज्योतिष्कं भवतीत्यर्थः । तव देव यजनस्य पुरस्ताद्भागे अपामेवावस्थानं विधीयते । अग्न्यादित्ययोरवस्थान मनुद्यति । पुरस्ताद्भागे आहवनीयस्योपस्थाननियमादित्यवस्थानस्य प्रत्यक्ष सिद्धत्वात् । अपा मभावे न्यग्रोधादि नापि भवितव्यमिति दर्शयतिपुरस्तादिति । देवयजनं पुरस्तात् परेभागे चित्रं यो वनस्पतिन्यग्रोधादि तच्छक्रमेव कार्य्यम् । तथाच द्राह्यायणः तदभावे महावृक्ष उदपानो महापथो वेति । तस्यार्थः तरङ्गिणीतटकादीना मभावे वृचः । उदपानः कूपः महापथो बा ग्राह्यइति । पश्चाद्भागे महावृतावस्थाने प्रत्यवाय माह :- पथा चित्रमिति । यदि देवयजनं पश्चाचित्रं भवेत्तर्हि श्मशानकरणमेव स्यात् । धर्मान्तरमाह - प्रागुदकप्रवणमिति । पूर्वोत्तरो देशः प्रवणो निम्म्रो यस्य तत्तथा देवयज:
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवायभायम् ।
५५ मन्तै राप्यम्। अन्यप्रवणतां निन्दति-पश्चादक्षिणाइति यथोक्तलक्षणं देवयजन' स्तौति---यथा वै दक्षिण इति। यथा वै दक्षिण: पाणिः सर्वेषु पुण्यकर्मसु श्रेष्ठः एवं देवयनन' श्रेष्ठम् । श्मशानकरणं निन्दति-यथा सव्य इति । यथा सव्यः पाणिः पुण्यकर्मसु गर्हितः एवं पश्चाञ्चित्रवादिलक्षणं श्मशानकरण मप्रशस्त मित्यर्थः । अभिचार. यभेष देवयजनलक्षणमाह-यथा श्मशानकरणमिति । अभिचारीणां श्ये नादीनां यागानां देवयजनं यथा श्मशानकरणं पश्चाचित्रत्वयुक्त भवति तथा कुर्यात् । तथा द्राहा. यणः । विपर्ययस्याभिचरणीयेषु स्थलादन्यद्द वयजनमावाचे ति। अस्यार्थः अभिचरणेषु क्रतुषु स्थलादुन्नतलाहे वयजनमानात् पुरस्ताहे वयजनमानाऽवशेषा चान्यत्सर्वमूषरत्वादिकं विपर्यस्य कुऱ्यांजिति। एतदुक्त भवति अपरं विषमं पुरस्ताज्जलशून्यम् । पश्चाचित्र दक्षिणा प्रत्यक् प्रवणं देवयजनं कुर्य्यादिति ॥ यथोक्तलक्षणदेशानाभयं कञ्चिद्दे शं परिग्यो तेत्याह-अप्युहैकइति । अपि शब्दस्त्वर्थ अन्य एव माहुः । यस्मिन् कस्मिंश्चिद्देशे श्रद्दधानो अत्र अव फलं भवत्येवेत्यास्तिकः सन् यजते स ऋनोति। यथोत फलं प्रापोत्येवेति ॥ १०॥ इति श्रीसायणाचार्यविरचित माधवीये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीय ब्राह्मणे
हितीयप्रपाठके दशमखण्डः । इति हितोयः प्रपाठकः ।
-
-
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तीयप्रपाठके प्रथमखण्डः ।
अथ तृतीयः प्रपाठकः।
प्रथमखण्डः। अथावभृथधर्मा उच्यन्ते तत्र प्रथमं यज्ञावशिष्टस्य द्रव्यस्यान्यस्य विनियोगप्रदर्शनपुरःसर मप: प्रतिनियम विधत्ते यावान्यज्ञे इति । यजे यावान् रसः सारभूतं यष्टव्यद्रव्येषु तेन द्रव्येण अतोऽवभृथात्पूर्वमेव प्राचीनं प्राङ्मुखतया प्रचरन्ति । चोदितानुसारेण प्रक्षिपति जुहोतोत्यर्थः । अथ पुनर्यद् यातयामं गतरसं तदेतत्य रिषिच्यते अवशिष्टम्भवति तत्परिशिष्टं भवति परिशिष्टं द्रव्यम् । ऋजौषं तबाह। विद्वान्तृतीयसवनस्यापि समाप्तत्व न रसग्रहणार्थ त्वाभावात् किं च वृथैव त्याजयेयुरिति यत्तस्मादपि न भवति वृथा त्यागायापि न भवतीत्यर्थः । अपिच अग्नावनुप्रहरीयुर्जुहुयुरिति यत्तस्मादपि न भवति पुन)मार्थमपि न भवतीत्यर्थः । तेनान्यत्रोपयोगनाप एवाभ्यवयन्ति । या: प्रतिज्ञावशिष्टस्य नयनं ता अपः प्रशंसतिआपो वै इति । सर्वस्याप एव शान्तिः शान्तिकारिखः । किं च सर्वस्य जगत एव प्रतिष्ठा। अद्भाः पृथिवौति श्रुतेः । तत्रैव प्रशंसापूर्वककत्वं दर्शयति--पाप्मानं हैष हन्तीति यो यजमानो यजते एष पाप्मानमेव हन्ति तमिमं पाप्मानं हतं पापस्य हन्तारं यजमानमप: प्रतिहाराणोति। प्रस्तोता तेनान्तरेणेति। चावालञ्चोत्करं चान्तरेण चात्वालोकरयोर्मध्ये तेन यथा प्रतिपद्यन्ते ।
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवाहापभाष्यम् । अपः प्रतिगच्छ युः । यथोक्त प्रशंसति-एत इति । एतद्दे देवानां यथोक्तमार्गस्य रूपं देवानां तीर्थ सर्वपापनिवारकत्वात् यदि । उक्तार्थ मन्त्रसम्मति माह-तदैत इति । ऋषिरतौन्द्रियार्थदर्शी सन्नाम ऋषिधर्मोस्थ वह आसानं व्यापकं तीर्थ मिह लोके कः प्रवोचत् । तस्य महिमानं को वदतीत्यर्थः । येन तीर्थरूपेण यथामार्गेणागत्य सुतस्य सुतं सोमं देवा प्रपिबन्ती प्रकर्षण पिबन्ति इति शब्दो मन्त्रसमाप्तिद्योतनार्थः । प्रकारान्तरेण तदेव प्रशंसतिएतद देवानामिति । एतदेव देवानां सम्बन्धि तीर्थम् अतोऽस्मादन्यद्यतस्य सम्बन्धि तदतीर्थमवेति । यथोक्तामर्थमुप संहरति-तस्मादेतेनैवेति ! यस्मादेव तस्माद्यथा तेन मन्त्रगव प्रसूते प्रवेश प्रपद्येत तथा एतेनैव पथा निष्कामत् अवभृतार्थ निर्गच्छनिर्गमनकाले रक्षोन मवभृथं साम गेयमिति दर्शयितुमाख्यायिकया तत् प्रशंसति तान् प्रच्य - तानिति। देवयजनान् प्रत्य तानिर्गतान् अप उदकान्य. प्राप्तान् देवानेतस्मिन्नवका मध्ये मार्ग रक्षांसि राक्षसान् अपघ्नन्त्रपौड़यन् तत्र स यः प्रसिद्धो रक्षोहा रक्षसां हन्ता अग्निष्टपतोत्यस्या मृचि गेयं या मपश्यत्ततस्तानि रक्षांसि एतेन साना अग्निरपाहतावधीत् । तानि रक्षांसि अमुहि संग्रामे अप हननानि सत्यभूवनिम्ने देवा अकुवन् अभिमन्यन्त इत्यर्थः । इत्येवा एवै एतदिदानीमपि रक्षांसि अपसेधति तेन साना हिनस्तीत्यर्थः । तत्र स्तोमे किञ्चिहिशेषमाह-तस्याहावोहाव इति। तस्य सान अहाव इत्येवं रूप स्तोमं स्तोभति कुर्यादित्यर्थः । अतः
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८
हतीयप्रपाठके प्रथमखण्डः ।
एवैतदिदानी अहावीस्त अहावस्त्वित्ये व वाक्ये रक्षांसि अपमेधति निराकरोति । सामाश्रेयस्य मन्त्रस्यामु पाद: मनुद्य व्याचष्टे--अग्निष्टपतीति अग्निष्टपतिद्रुतं प्रकाशन रक्षांस्य व तत् प्रतिदहति भस्मसात्करोति। प्रतिपादं स्तोभानुत्पत्तिं दर्शयति पादायेति । यथोतास्तीभाः पादायं पादाय प्रतिपाद मनुवर्तन्ते । रक्षसा मपहननायेति तथैव पादोत्तर मनुद्य चाचष्ट-विखमिति। विश्व सर्व अत्रिणं मांसादेरत्तारं राक्षसे सन्दह । हिरुक्तिरावृत्तिद्योतनार्थी इति पदा तेन अनिव रक्षांसि राक्षसानेतद्रूपं पाप मेवापगेधति । यथोतांसामनिधने विराहत्ति दर्शयति-तस्य निरिति। तस्य साम्रो यं निधनं तत्ति स्त्रिार मावर्तयेदित्याहुबद्यवादिनः । उतां त्रिरा वृत्ति स्तौति-यं वै सुहतमिति । इयं निधनविरात्ति रेव राक्षसं सुहतघ्नन्ति । वचनव्यत्ययः । अथ राक्षसः पुन!गुतो उत्तिष्ठे दित्यर्थः । यथाह यथा खलु सुष्ठ तं हन्तव्य मुपद्रवकारिणं पुरुषं पुन: पुनरायुधमादाय किन्तु हन्यात् । एतत्रिविधेनोच्चारणेनापि ताकाक्षसहननायेत्यर्थः । तस्य सान अतिच्छन्दसि गानं दर्शयति तदा इति । तदेतत् सामाति च्छन्दःसु भवति । बहुवचन मध्वर्यु प्रैषभेदाय आकृत्यपेक्षया न तु स्वरूपण एकत्वाचः। यथोक्ताति च्छन्दः प्रशंसति-वारणमिव वा इति । एतच्छन्दः वारणमिव वै राक्षसानां निवारक मेव खल यद्येनातिच्छन्दा अयं मन्त्र अतएव रक्षसां वारणानीव निवारणीयान्ये - वारण्यायतनानि अरस्य पहामि भवन्ति तत्तस्माद्रचो.
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशबाणभाष्यम् ।
गणः । स्व स्वीय मरण्य मतएव. वारण्येन यथा नि:कामं गच्छन् एतदतिच्छन्दोऽपि तादृताया रक्षसा मरण्यप्रापक किं तदतिच्छन्दः यस्मिन्बेतत् अवभृथं साम गायेदित्य वाहतबै सप्तेति । सप्तपदासु सप्तपदोपमेयास्वक्षु एतत्साम भवति। बहुवचनं गानाहत्यपेक्षया। यथोक्तमख्यां स्तौति-सप्त वै छन्दांसौति । चतुरुत्तराणि उत्तरोत्तराधिक्य नाक्षरचतुष्टयोपेतानि गायनवादीनि छन्दांसि सप्त वै सप्तव। तत्तेन यथा लोकः सर्वैः छन्दोभिरभयेन भयराहित्येनातिक्रामत् सर्वदुरितम् एतदपि तादृग्रक्षोनिवारकप्रशंसापूर्वक मवभृथसानः विर्मानं दर्शयति-तस्य निर्ववचन इति । अग्निष्टपत्यस्यां सप्तपदाया मृचि साम निराह विर्गायेत् । तस्य विवंचने सति पदानि पदा एकविंशतिः सामानि बौणि भवन्ति। तत्तथा सति चतुर्विशतिः संख्या सम्पदाते । अतः त्रिर्गानं प्रशस्तमित्यर्थः । यथोक्तसंख्या मुघ जीव्य पुनस्तत् संवत्सरानानं स्तीति-चतुविशतिरिति । चतुर्विशतिरईमासाः अतः सामापि चतुर्विशतिसंख्यासाम्यात् संवत्सरः। संवत्सरसाम्य सान उपपादयति तस्य ह वा इति। तस्यै तस्य संवत्सरामकस्य सानो हिद्वार एवाऽहोरात्राणि प्राथम्यसाम्यात्। आदिराद्या भक्तिरेव मासाः श्रेष्ठत्वसाम्यात् । उद्गीथ एव वसन्तादयः मुख्यत्वसाम्यात् । प्रतिहार भक्तिरेव पौर्णमास्यः प्रतिहार. साम्यात् उपवाख्या भक्तिरेवाष्टका। निधनमेव साम्यात्। समभक्तिपक्षे संवत्सरसाम्यमुपपायेदानों पञ्चभक्तिपक्षे तत्साम्य मुपपादयति-तस्य वा एतस्येति। तस्यै वस्य संव.
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बतीयप्रपाठके प्रथमखण्डः ।
लसरात्मकस्य सानो हिबारादय एव वसन्ते तस्माई. मन्त प्रजा निधन ऋता इवासते निधनरूपमिवैतर्हि तस्मादेता एतं हेमन्तम् ऋतुः प्रजाः सार्वनिधनकता निधनकारिण्य उपसंहत्य व्यापार इवासते एतहिं एवं सति निधनरूपामिव हेमन्तस्य रूपं व्यापारोपरतिसाम्यादिति । एवं रक्षो वसवभृथसाम्य दर्शयित्वा इदानी प्राथादिषु दिच्चे केक मैच्छिक विकल्प न प्रभपूर्वक मवभूधगमनं दर्शयितु वृद्धानां प्रश्न तावदुपशिक्षति-तदाहुरिति। तदाहुः कान्दिप मभि लक्ष्यावभृथ मभ्यवेयुः ऋत्विजः प्रगच्छन्ति । तत्र प्रथमं कल्प सप्ररोचनमाह-प्राश्चोऽभ्यवेयुरिति । प्राञ्च; प्रामभिमुखाः सन्नोऽभ्यवेयुरव भूधार्थमेव प्रतिगछ युः । या एषा दिक देवानां सम्बन्धिनी खलु । यद यां प्राची या देवानान्दिक प्राचीनोऽस्माकं यज्ञः स्वान्दिय मनुसतिष्ठादौ तिष्ठतेर्लिट् । एत ऐ इत्ये कारः प्रतिष्ठते । भवविति प्राचौगमनमित्यर्थः । द्वितीयं कल्प सप्ररोचनं दर्शयति-दक्षिणाभ्यवेयुरिति । दक्षिणा दक्षिणतोऽध्यवेयुः अतएष एव यजमानः पाप्मानं मे हन्ति यो जनः ते तमिमं पामानं हतं नि:पापं यजमान दक्षिणाया पितृणां दिलाबोनु यजः सन्तिष्ठाता इतौति दक्षिणाहराणि नयानौति प्रस्तोता ब्रवीति सा एषा दिक् पितृणां सम्बन्धिनौ खल या दक्षिणा । तोयं कल्प प्ररोचनं दर्शयति-प्रत्यश्चोऽभ्यः वेयुरिति । तथा च मृत्यन्तरं देव पितर मनुष्या दियो व्यभजनं प्राचौं देवाः दक्षिणां पितरः प्रतौर्षों मनुष्या इति स्पष्टमन्यत् । कल्पान्तरस्तारोचनमाह-उदवोऽभ्य
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंश ब्राह्मणभाष्यम् ।
वेधुरिति । उदङ्मुखाः श्रवभृथमभ्यवेयुरेषा दिग् नक्षत्राणां स्वभूता या दिवि नचत्राधिपतेः सोमस्यासम्बन्धिरेव स्पष्ट मन्यत् । यथोक्तानां दिशां मध्ये यस्यां दिशि भूयिष्ठा आपो भवन्ति तत्र गच्छेयुरिति । नियमं दर्शयति- अतोवावेति । अतो वाव यतमथा कतमथा यस्यां कर्त्यां दिशि बहना दिमां प्रकृतत्वान्निर्द्धारणे डतमच् । आपो भूयिष्ठा स्युस्तत्राभ्यवेयुर्गच्छेयुस्तत्र प्राचां दिशि दिनियम इत्यर्थः । यथोक्तार्थविदं प्रशंसति - यह विद्वानिति । अस्माक मंणः इदं श्रेयो भवतौति विद्दान् जानानः की करोति तेन तेन कर्मणा वसोयामति शयेन वसुमानेव भवति । नद्यां तड़ाकादिषु वावभृथगमनमिति विचारपूर्वकं व्यव - स्थितविकल्प' दर्शयितुं विचारं तावदाह - तदाहुरिति । तदाहुर्ब्रह्मवादिनः स्रवन्तीषु चला स्वप्सु अभ्यवेयुः श्रवभृथार्थं गच्छेयुः स्थावरा अचलाखप्सु वेति । तौ विचारार्थी तत्राद्यं पक्षं प्रशंसितुं दर्शयति- स्रवन्तीष्विति । हतपापमयः प्रतिहतं यज्ञं प्रथयत्विति । स्रवतोषु गामगमित्यर्थः । स प्रशंसं पचान्तरमाह या: स्थावराप इति । या: स्थावराः याः अचलाः भैवत्यः शैवालयुक्ता आपः सन्ति ता अभ्यवेयुरवभृथार्थमितोऽस्माकतोऽद्धयो यज्ञाविक्षुब्धः सन् प्रत्युपतिष्ठते मागच्छति । शैवाल्यास्वम गमनमित्यर्थः गमनमित्यर्थः । असम्भवासम्भवाभ्यां विकल्पो व्यवस्थितो द्रष्टव्यः । नदीतटाकयोर्मध्ये यत्त्रापो भूयिष्ठास्तत्र गच्छेयुरिति नियममाह - श्रतो वा व इति । अथो अपि च यतरथा कतरथा चैव यत्र कुत्रचित्प्रचयस्य पूर्व
1
·
wh
For Private and Personal Use Only
६१
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रयाठके द्वितीयखण्डः।
मुपन्यस्तत्वाद हयोरेकस्य निहारणोऽपरत्र आपी भूयिष्ठाः स्य स्तत्रैवाम्यवेयुः । उतार्थविद प्रशंसति-यह विहा. निति। व्याख्याततरमेतत् ॥ १॥
इति श्रीसायणाचार्यावरचिते माधवीये वेदार्थप्रकाशे चिशमाह्मणाख्ये द्वितीयवासाये ततीयमपाठके
प्रथमः खण्डः।
अथाभिचरणौयज्ञेषु एकस्यैहिङ्करोत्याद्यः पञ्चानुवाकाः विवदादीनां विणवपर्यन्तानां विष्टुतिचोदनाः तत्र त्रिहत् स्तोमेष संज्ञके हे विष्टती स्तः इति तद्विधायकं ब्राह्मणमेव मानायते एकस्यै हिङ्करोति स प्रथममुहाता एकस्यै एका मृचङ्गातु हिङ्कारं कुर्यात्। क्रियार्थोपपदस्य कर्मणौति सवत्र चतुर्थी। स हिवता प्रथमया ऋचा गायेदिति शेषः ।
तौयया पञ्चततस्तेभ्यस्तिस्र ऋची गातुहिरोति समयमया ऋचा। कृत्वो गायेदित्येका विष्टुतिः। अतएवैकस्यै हिङ्करोति स प्रथमयेति पूर्ववद व्याख्येयम् । तिसभ्यो हिकरोति स पञ्चभिस्तिमृभि ऋम्भिरानुलोम्येन गायेदित्यर्थः पञ्चभ्यो हिकुर्यात् स प्रथममेकया गायेत्ततः स एकया हितोयया गायेस हिङ्कर्ता उहाता तिसृभिस्तृतीयया ऋचा त्रि
येदिति एवं विकृत इषु संगका विष्टुतिरिति द्विवि. धेत्यर्थः । अनया कर्तव्यतां दर्शयति-अभिचरविति । एतया विविधया विष्टुत्याभिचार कम्म कुर्वाणः, स्तुवौतेत्यर्थः । अस्था विष्टुतंरिष साम्य दर्शयति-अनीकं प्रथ
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंशवाणभाष्यम्।
मे विति। उभयत: पर्याया प्रथमा ऋगिति अनौक मिषधाराख्यानीया मध्यमे पर्याये यतो यास्तिस्रोगौतिनिष्पना ऋच: सन्दधाति । ता इषुस्तदा सनं ज्या मौवं पेति। तिन एतत्स्थानीय इत्यर्थः । एताभिः शरं शरा. शनं ज्या दधाति खलु पञ्चभिरभिरक्त: अपशन्त अाया मस्थाभिर्विसजते धनुःषु, संहिताम् इष मलक्ष्य देश प्रति. विसृजतो अशनोकादिवि सजनान्ताः पञ्च संख्याः शरेऽपि वर्त्तन्त इति तत् साम्य हिविधाया विष्टुतेयु समित्यर्थः । तत् प्रशंसति-स्तृणुते माव्यमिति । य एतया विष्टुत्या स्तुते भ्राव्य सपन्न स्तुणते हिनस्ति हि हिंसायामिति धातुरात्मना म्वे नैव अन्ये निरपेक्षणवसौयानतिशयेन वसमान् भवतीति ॥ २ ॥ इति श्रीमायणाचार्यविरचिते माधयीये वेदार्थ प्रकाये , बहविंचवाझयाख्ये हितीयबाझपे हतीयप्रपाठक
हितीयः खण्डः।
अथ रतीयखण्डः।
पञ्चदशस्तोमस्य विष्ट तिविधायक ब्राह्मणमेव मामायते-तिमृभ्यो हिकरोतीति। अदावुभौ पर्यायौ परा. चौभिः आनुलोम्ये न पराचौभि ऋम्मिः कार्यों बतौयः पर्यायः एकैकस्या ऋचः विराहत्या कार्य इत्यर्थः । पञ्चदशस्थ विष्टुतिरिति। अथ कर्तव्यत्व दर्शयति-अ. भिचरविति। उक्त पञ्चदश स्तौति-वचो वै इति ।
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तीयप्रपाठके चतुर्थ खण्डः ।
वची वै वन एव त्रिहत् स्तोमः त्रिणवस्तीमोऽपि वचः तस्य वचस्य विहदेव त्रिणव एव वचस्य वचत्व वित् खभावात् । एतावता किं कृतमित्य तम् । यद्येव त्रिवृत्तिसवाभ्यां स्तोमाभ्यां पञ्चदशस्तोमं विदधाति-तिमृभिस्तितो विधानं न नवभिस्त्रिण वयेति तत्तेन वज ये सम्यक समोचीनं सन्दधाति । अवयविनं वजं वजावयवे सन्दधातीत्यर्थः । वजस्य त्रिचिणवसादृश्य दर्शयति-एकमिव वै इति। एवमेव खलु वजः साधुः शत्रूणां साधको भवति प्रहरणतः प्रहरणतः प्रदेशेऽशन्य व यस्मादयं वजस्तारम्भणत: ग्रहणप्रदेश अणीयान् अणुतरो भवति स्थवीयान् स्थूलतरो भवति अवापि प्रथमसंख्यानसंख्यापेक्षया अल्या नवसंख्या अधिका। अन्यसंख्याया अनभिहितत्वात् । तत् प्रशंसति-तेन पामानमिति। यतो वा तेन पामानं माहव्यं स्तुणते हिनस्तौति । शिष्टं स्पष्टम् ॥ ३ ॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थ. प्रकाशे षड्विंशबाधाणाख्य हितोयब्राह्मण
वतीयप्रपाठके हतीयः खण्डः ।
अथ चतुर्थः खण्डः। सप्तदशस्तोमस्य विष्टुत्याः कर्त्तव्यतां दर्शयति-एत यैवाभिचरन् स्तुवीतेति। एतया वक्ष्यमाणया विष्टुत्याभिघरन् शत्रुजिघांसः स्तुवौत सप्तदश स्तौति-वजो वै वि. दिति वनः पञ्चदशो वस्त्रिणवो यचित्पञ्चदश त्रिणवैः
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशव्राह्मणभाष्यम् ।
सप्तदर्श विदधाति-वजस्य वचत्व सुप्रसिद्ध वजः पञ्चदशः एतस्यैव तथात्वात्। वस्त्रिणवं यद्यस्मात्तिदादिभिः सप्तदश विदधाति । तिमृभिस्तितो विधानं पञ्चभिः पञ्चदशस्य नवभिस्त्रिणवस्य । एतदुक्तं भवतितिमृभिः पराचीभिः प्रथमः पर्यायः पञ्चभिर्मध्यमः नवभिरुत्तम इति । तत्ते न वजमेव वजावयवे सम्यक सन्दधातीति ऋम्भिराचं पर्यायं गायेदिति शेषः । उत्तरी एकस्या ऋचस्त्रिराहत्या कार्यावित्यर्थः । अभिचरंत् स्तु वीत। अनया विष्टुत्या अभिचरन् पुरुषः स्तुवीतेति शेषः । उक्त मेकविंशस्तैाति-वजो वै इति । यद्येव विह. त्तिणवाभ्यां स्तोमाभ्यां एकविंश विदधाति तिसृभिः त्रिवृती विधान नवभिस्त्रिणवस्येति । वजस्य त्रिदादि सादृश्यं प्रशसनञ्च करोति-एवमिवेति। एतया एकविंशस्तोम विष्टत्या स्तुते। शेषं व्याख्यात चरम् ॥ ४ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड्. विशब्राह्मणाख्ये द्वितीय ब्राहाणे हतीयप्रपाठक
चतुर्थः खण्डः ॥ ४ ॥
॥ अथ पञ्चमः खण्डः ॥
अथ त्रिणवस्तोमस्य विष्टुतिविधायकं ब्राह्मण मेवामा मायते । नवभ्यो हिरोतीति । उहाता नवभ्यो नव गातु हिङ्क र्यात् स हिङ्क त्रीनपि पर्यायानेकैकस्या ऋचस्त्रिरा. वृत्या तिसृमि ऋभिः कुर्यादित्यर्थः । अभिचरन् स्ववी.
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके प्रथमखण्डः ।
तेति । अनया त्रिणव स्तोमविष्ट त्या अभिचरन् स्तवीतेति शेषः। उक्तत्रिणवं वजस्य सादृश्य न प्रशसति-वजी वै त्रिणव इति। विणव एव वजः तिसृभिस्त्रिणवत्वात् । त्रिवृती वज एव प्रसिद्ध तत्तस्माद् वज़ एव परागञ्च न प्रवर्त्त यति । यः पुमानतया त्रिणवस्तोमविष्टुत्या स्तुते स आत्मनैव वसौ. यान् वसुमत्तमो भवतीति ॥ ५ ॥ इयि श्रीसायणाचार्यविरचिते माधवौये वेदार्थ प्रकाशे षड्विंशवाह्मणे हितोयब्राह्मणे वतीयप्रपाठक
पञ्चमः खण्डः। इति तृतीय प्रपाठकः।
अथ चतुर्थः प्रपाठकः ।
प्रथमः खण्डः । चतुर्थाध्यायस्य प्रथमानुवाके पञ्चविंशवाह्मणोक्त हादशाहादिकृतस्य व्य ढ़हादशाहस्य धम्मा निरूप्यन्ते। तत्र प्रथम माद्यन्तयोः प्रायणीयोदयनीययोरहोः सर्वयज्ञस्य साधारणत्वादवशिष्टाना महां मध्ये दशमस्याप्यविष्कियात्तत्रापि न किञ्चिहक्तव्यमस्तीत्य वशिष्टस्य नवरात्रस्य धम्मभेदा अनुवण्यन्ते । तत्र प्रथमनिरावस्य धर्मविशेषमाह-खरान्तः प्रथम इति। प्रथमस्त्रिरात्रः खरान्तः खरित मक्षर मन्ते यस्य स तथोक्तः त्रिरातसम्बन्धी यः पवमान: स्वरान्त इति भावः । तथा च पञ्चविंशवाह्मणे पवमानसामविधानानन्तरमाम्नायते स्वरमुख्य नेति तथा
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
छन्दो गायत्री प्राणो वै गायनौति तत्र छन्दो गायत्री प्राण एवा प्राणापानव्यानै: त्रिवत् प्राणः गायत्रापि त्रिपादिति अतो गायनयाः प्राणसाम्यम् अथवा मुखे प्राणः गायत्रापि मुखाटुत्पन्ने ति प्राणसाम्यं द्रष्टव्यं तस्मात्तेन छन्दसा यजमानः सर्वमायुरेतौति शेष: स्वरः प्रजापते रेव तयो स्तादात्मा शास्त्र सिद्ध मैवं तेन स्वरेण देहान्ते यजमानः प्रजापति मेवाप्नोति। हितोयं त्रिरावधम्म माहनिधनान्त इति। हितोयं त्रिरात्रो निधनान्तो निधनमन्ते यस्य स तथोक्त: द्वितीयपवमानो निधनान्त इत्यर्थः । तथोक्त पञ्चविंशब्राहाणे निधनान्ताः पवमाना भवन्तीति । तथा त्रिष्टप् जगतौच्छन्दो व्य हेन त्रिष्टुपमामुखम्। तदुभयं प्रशंसति-वौयं वै त्रिष्टु विति । त्रिष्ट प वीर्य मेव इन्द्रेण महोत्पन्नत्वात् पुरुषः चतुष्यायी वीर्यवान् निधनं निधानं तदाश्रितः तेनाश्रयाप्रविसम्बन्धन पुरुषशब्देन निधनं लक्ष्यते तथाच निधनं त्रैष्टुभमित्यर्थः । तेन यजमानं पुरुषं पुत्रपौत्रादिक माप्नोति । दृतीयं विरावधर्ममाह-इड़ान्त इति । तीयस्त्रिरात्र: इड़ान्तः इड़ा अन्तो यस्य स तथोक्तः तदीयाः पवमाना इड़ान्ता इत्यर्थः । तथाचोक्तं पञ्चविंशब्राह्मणे इड़ान्ताः पवमाना भवन्तीति जगतो ढतीयं छन्दी व्य हेन जगतीप्रमुखमित्यर्थः । तदुभयं प्रशंसति-पशवो वा इति अतिरोहितार्थमेतत् । ननु यदि गायत्रः प्रथमस्त्रिरात्रस्तहि प्रथमे विनियुक्ता एव गायत्या दितीय तृतीययो रहोः प्रयोगाच्च तस्य यातया. मत्वमावेत् इति अत आह - प्रसूतच्छन्दा इति। सत्य
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके प्रथमखण्डः ।
तथापि प्रथमस्त्रिरात्रः प्रस्तच्छन्दाः प्रथमः कृतानि विस्ती णानि गायत्यादौनि छन्दांमि यस्मिन्निति तथोक्तः । प्रातःसवनस्य गायत्रत्वान्मध्यन्दिनसवनस्य त्रैष्टुभत्त्वात्ततीयसवनस्य जागतत्वात्तेनैव छन्दोभेदेन सोऽयं त्रिरात्रः आयातयामा गतसारो भवतीत्यर्थः । अथ द्वितीय विरात्रस्य छन्दोविभागन यातयामव दर्शयति-अथोत्तरस्येति । अथशब्दोवाक्योपक्रमे उत्तमस्य हितोयत्रिरात्रस्य छन्दांसि व्य हन्ति व्य हेन भिन्नानि कार्याणि तथैव विव. रणं जगतीच्छन्दस्काः ऋचः प्रतिपद्यन्ते प्रारभ्यते आभिऋ गभिः प्रतिपदा या भवन्ति तत्र वहिष्पवमानानामाज्यानां तरुतानाञ्च गायत्री गायत्राणां स्थाने जगत्यो भवन्ति जगतौनां स्थाने त्रिष्टभो भवन्ति त्रिष्टभां स्थाने गायत्यो भवन्ति तेनैव छन्दोव्य हेन साम्यमयातयामा । अथ हतीयविरावस्यापि छन्दोव्य हलेनायातयामत्व दर्शयति-अथोत्तमस्येति। अथ उत्तमस्य वतीय विरा. वस्य छन्दांसि व्य हन्त्य व कथम् । तत्र बहिष्यवमानाज्य षु त्रिष्टुभः प्रतिपदो भवन्ति। त्रिष्टुभां स्थाने जगत्यो भवन्ति लेनैव च सोऽयं वतीयस्त्रिरात्रोऽयातयामा भवेदिति । यथोक्तामर्थ स्तौति-अभिचारत इति । एता विच्छिन्नच्छन्दस्का ऋचः । अन्योन्यस्य लोक व्य हेन परस्परस्थान मध्यायन् अधितिष्ठन्त्ये व एता विभक्तिपरिणामः एताभिः परस्परलोकं प्राप्ताभि ऋग्मिः काम मभीष्ट मेव यजमानी गमयति गच्छति । एतस्य व विवरणं यस्म कामायैष आङ्गि यत इति । यस्म कामायैष कामं प्रामुमेष हादशाहः
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंशब्राह्मणभाष्यम् ।।
आङ्गियते। अनुष्ठीयते तं कामें मानोति । अथ प्रथमतिरात्रस्य प्रस्तछन्दस्व स्तौति-तस्माद्यजौ इति। यतो यज्ञात्मकस्य रथस्य वाहनस्थानीयानि गायत्यादौनि छन्दांसि वैषम्ये ण भवन्ति । तस्माद्युजी विषमवलौगजावेकत्र युत्तो सन्तौ सट्टक्समानं न वहत इत्यनेन प्रथमेत्यत्र हे नववयस्य यज्ञ वहन हारा प्रथम छन्दस्तुतं भवति। तस्माछन्दांस्यन्योन्यस्य स्थानप्राप्तान्येव यजहारोणि वहन्ति । तत्तस्माल्लोके विपरीतौ कालभेदेऽन्योन्यस्थान प्राप्ती पूर्वाह्न दक्षिणतो युक्त मनडवाहं विमुच्य मध्याहे तत्स्थाने उत्तरतोऽवस्थिते युक्त स्थानेऽपि दक्षिणतःस्थिते युक्त सति उभावपि वहां सौबोद्ध तरौ भवत इत्यनेनोत्तरयोस्त्रिरात्रयोश्छन्दसा व्य हनं भवति । यस्मान्नवरात्र स्थ छन्दांसि विलक्षण. स्थामावस्थितानि तस्मादेव उभयोरन्तोऽश्वादयः सचन्ते एकतोदयी गवादिभ्योऽधिकं गच्छतीत्यनेनीसरयोस्त्रिराव. योग्छन्दसां व्य हनं भवति । यस्माब्रवरात्रस्य ऋक्छन्दसौ स्थानवैषम्य स्तुतं भवतीति वाक्ये त्रयस्थाप्यर्थवत्ता । इदानीं प्रतिभूते हादशाहे परितोषिच्चतासुतम् अभिसोमास आयव इति साध्यासयोः प्रगाथयोः प्रगाथांश प्रग्रथनेन त्रिष्ट बेक साम गोयते । अध्यदध्यास्यायां हिपदायाम् । अत्र हाद. शाहे विकतभूतेन तथा अध्यायाम युक्त चतुऋचे साकमेव माम गेयमिति दर्शयितुमाह-तचे वा इति। वसिष्ठादन्ये क्षयः । बचे ककुबत्तरापदत्वया अतीते प्रगाथे विराज तवाद्या बहती चतुष्पदा उत्तरे ऋची प्रत्येक विपदे इत्यः नेन प्रकारेण पादाङ्गतो दशसङ्ख्या मपश्यन् । दशाक्षरा
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके प्रथम खण्डः ।
विराजिति श्रुतेः । वसिष्ठस्तु साध्यास्ये चतुऋ' चे विराज मपश्यम् भवत्वे वम् । अनेन चतु चसामकरणं कथं सिध्य तौत्यत्राह - तेन स चतुऋ' ची इति । इति चेम्यत् साम । एक एकस्यामृष्यन्यसाम भवतोति यत्तेन सविवक्षित चतुऋचो भवति । किञ्च चतसृष्वेकमेव एकं साम भवतीति यमएवात्र विवक्षितश्चतुऋच इति । यदुक्त ं चतुऋचे साम गेयमिति तत् प्रशसति - सामभूयांस मिति । तत्रैव गौयमानं साम भूयांसं पोषं महतीं पुष्टिं पुष्यति प्राप्नोति साम्म्रः पोष मनु पश्चाद् यजमानः पोषुकः पुष्टिमान् भवतौति । तदेतसाम्प्रदायिक मित्यामा श्रुतिः स्वयमेव पूर्वाचार्याणां सम्मतिं दर्शयति-- एतदस्माह मुच्च इति । सामश्रव सः सानश्रवाः कश्चिदृषिः तस्यापत्यं सामश्रवसो मुच्जनामा श्रोत्रियः । एतद्दक्ष्यमाण माह स्म तस्यैव प्रदर्शनं यच्चतुऋचे साम एतमेव साम्रः पोषं वयं विद्म जानीमः इति यस्मात्तस्माद्दय मप्रति गृहन्तः ऋतेपि धनादिपरिग्रहं निरपेक्षाः सन्तः सहस्रपोषाद परिमिताया: पुष्टेऽनव्यचामहे प्रचुरता न भवेमहोति शब्दो मुजस्य वाक्य समाप्तिद्योतनार्थः । यथोक्तस्य दाढर्यार्थ माचार्यान्तरमतं दर्शयति-तदु ह माहेति वासिष्ठो वसिष्ठ गोत्रोत्पन्नकितानेयो नामतस्तदेवाह । कथं साम हैव चतुॠ चे क्रियमाणं सामैव ननम् अपश्य भूयांसं पोषं पुष्यति तं सान्नः पोषमनु यजमानोऽपि पोषको भवति किं चतुर्थी अध्यायस्था ऋक् असाम्नीति सा ऋक् सामरहितेति पदेतु विधवाया गतभर्त्तृ काया जन्म निरर्थक मेवेत्येव मेव एते
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवाह्मणभाष्यम् ।
७१ चतुचे साम गायन्ति श्रोत्रिया विदुः जानन्तीति। अपिच यस्माच्चतुर्थी चाश्रितसामकरणं विधवाजन्मसदृश तस्मादेतेषां चे अन्यदध्यास्यायामन्य साम। एवं कुवतां कुले श्रोत्रियाश्रिताचारसम्मन्ना युवानश्च सन्तो मानुषाः पुनः । शतसंवत्सरलक्षणात् पुरा पूर्वमेव प्रमायुका मरणशीला भवन्ति । अतएव तेषां जायाः सत्यः विधवा भवन्ति तत्रैव हेतुप्रदर्शनम्-हि यस्मात् टचेऽन्यत्साम एकर्च मध्यास्थाया मन्यद्भवतीति अतो यदेव चतसूक्ष एक साम क्रियते स एवात्र विवक्षितचतुचः इति शब्दः वैकितायने वाक्य समाप्तपर्थः । एतञ्चतु चे सामगानं पृष्ठयः षड़हस्य बताये ऽह्नि छन्दोगाना मङ्गां मध्यान्तिमयोरङ्गोमाध्यन्दिनपवमाने वेदितव्यम् । एवं चतुरूंचे साम विधायेदानी अस्मिन्नेव हादशाहे सवनीया एकादशिन आग्नेयकणग्रोवायाः पशवः प्रत्यह मेकैकश आलभ्यन्ते। उत्तमेऽहनि एकः पशुरालब्धव्यः एकः सवनीय इत्यपेक्षायां विकल्प नालभ्य पशु दर्शयित प्रथमं पदं तावदुपन्यस्थति-पशुरतिरियत इति । उदयनीयेति यः पशुरालब्धत्वे नातिरिचते स ऐन्ट्राम्न आलभ्यः इ. तोन्द्राग्नी देवता यस्य स तथोक्तः । यथोक मर्थ प्रशंसतिइन्द्राग्नो इति। देवानां मध्ये इन्द्राग्नी पोजिष्ठौ ओजस्वितरौ ता वयातयामा वप्रति हतसामर्थ्यावव तत्तस्मात्तावेव तानक्ति यागेन यजमानः स्वर्गस्य लोकस्य समध्ये प्रास्य । पक्षान्तरमाह -सौर्य मिति । यो ब्रह्मवर्चसकामः स सौर्य सूर्यदेवत्वपशुमालभेत। तत्पश सति-एतस्यामिति एतस्यां प्रसिद्दायां पशुसम्बन्धिन्या मेकदेशिन्यामादित्वाः स वै सूर्य
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके हितोयखएटः । मजनयत् सूर्यस्तस्था तत्तेजः प्रकाशं ब्रह्मवर्चसञ्चावारुधन्यदधात् अतो यएवं वेद स तेजस्वी ब्रह्मवर्चसौभवति । कल्पान्तरं दर्शयति-अथोखल्विति। अथो अथवा ब्रह्मवादिन एव माहुः । इदानीं येऽन्त्येऽह्नि आग्ने यो ऽग्निदेवत्य बालम्भा उ खल । यस्मादग्निव अग्निरेव सर्वा देवताः तत्सम्म खत्वात्तेन सर्वासां देवतानामन्तरा मध्ये काञ्चन अन्यां देवतां न कुर्थ्यादिति शषः। इति शब्दः पक्षान्त. राभावद्योतनाथः। अतएव भगवानापस्तम्बः-आम्नीय मुदयनौये ऐन्द्रोग्न वा सौर्य ब्रह्मवर्चसकाम इति ॥१० इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाश षडविंशवाह्मणाख्य द्वितीय ब्राह्मणे
चतुर्थप्रपाठके प्रथमः खण्डः ।
अथ; द्वितीयः खण्डः । प्रत जईमनुवाकचतुष्टयेन व नादिनामकाश्चत्वार आभिचारिका यज्ञाः विधीयन्ते । तव प्रथमं श्यन यागं विधातु प्रतिजानीते-अथैषेति। अथ विकृतिभूतव्य डहादशाह धम्म निरूपणानन्तरं प्रसङ्गादेष वक्ष्यमाण: श्ये नस्य विकृति. भूतश्ये नाख्यो यागो निरूप्यते। एवं प्रतिज्ञाय श्ये नयाग विधत्ते-अभिचरन् भाव्यहिंसां भावयेदित्यर्थः । ननु भवेदेवं यदि ये न शब्दः कर्मनामधेयं स्यात् नवे वं पतिविशेषेऽत्यन्त निरूढत्वादतो ज्योतिष्टोमादौ गुणविधिः । यद्यपि तनोत्पत्तिशिष्ट सोमादि द्रव्यमस्ति तथापि काम्य
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
त्वादनेन तस्य बाधः गोदोहनेन वा चमस्य । श्रथवा श्येनविशिष्ट कमान्तर मत विधीयते श्ये नवता यजते किमर्थ लक्षणाया असिद्धार्थकल्पनातो मत्वर्थलचणापि श्रेयसी । यद्यपि यथा श्ये न आददीतेत्यादिवाक्यशेषप्रति• पादित सादृश्येन कर्मणि गौणी वृत्तिः श्ये नशब्दः सम्भवति तथापि तस्याऽत्यन्तविप्रकृष्टार्थत्वात् स्वार्थपरित्यागे श्रुतिबाधाच्च मत्वर्थलचणैव युक्ता । अतः सोमेन यजेतेति सत्यपि गौरवे गत्यभावाद्दिशिष्टविधिरेवेति तदनुपपत्रम् | गुण विधिपरत्वे एव गुणो विधीयते स एव स्तोतव्य इति श्वेन द्रव्यस्यैव खतिः स्यात् न चात्र यथा श्येन श्राददीतेत्यादि वाक्यशेषे तस्य स्तुतिः खेनैव स्वस्योपमानेन खरयुक्तत्वादतः व्यपदेशात्मक वाक्यशेषनैरर्थ्यापरिहाराय विप्रकृष्टार्थ - यापि गौ हत्या श्येन शब्दः कम्मैणि वर्त्तते । अतः सति सम्भवे गौरवात् सोमादिवद्दिशिष्टविध्यङ्गीकरण मयुक्त मित्यलमतिप्रसङ्गेन | अतः श्य ेननामधेयेन यागेन शत्रु हिंस भावयेदित्ययमेवार्थः । श्येनशब्दस्य यागे प्रवृत्तिनिमित्त' दर्शयितुं स प्रसिद्ध श्ये नसादृश्ये न यागं स्तौति—श्य नोबे इति । वयसां पक्षिणां मध्ये श्येनाख्यः पची चेपिष्ट: चिप्रतमः किञ्च श्य नो निपत्य पच्यन्तराणि हन्तु माददीत स्वीकरोति एव मेवाभिचरन् एनं भ्राढव्य मेतेन यागेना. दत्ते । यद्यथा आदाने मरणकरणता प्रतीयते । तथापि तदादानस्य हिंसार्थत्वादभ्राढव्य हिंसाकरणतैवात्र विधेया । ततः पवमानेषु प्रशंसति विवृत् स्तोमं विधीयते - विद वै स्तोमानामिति । यद्यस्मात् स्तोमानां मध्ये
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७४
चतुर्थप्रपाठके हितयखण्डः ।
विकृत् स्तोमएव क्षेपिष्टः फलदाने क्षिप्रतमः तस्मादाशीयः ।
आशुरस्तुणु वे हिंसायां भादव्यं हिनस्तीति विवाद भव. न्तीति त्रिदेव स्तोमः कार्यः पवमानान्यः प्राकृतः पञ्चदशादिस्तामः कार्य इत्यर्थः। प्रकृतिता विशेषान्तरं विधत्ते - रथौ हवि ने इति। अत्रत्य हविर्वाने रथौ भवतः। यथा च प्रकतो हवि ने शकटाकारे न तथाकिन्तु रथाकारे कुर्य्यादिति। तत्रासति अस्मै माटव्याय वजं चतुर मायुधं परिकरेण रथात्मकं हिंसा साधन मेव प्रवर्तयति स्तुत्यै माटव्यस्य हननायेति। तत्र साम विधत्ते-वषटकारणिधमिति । पुनानः सोमधारयेत्येतस्याभूचि वषट्कारणिधनं साम कुर्यादित्यर्थः । तत्प्रशंसति - एष वै वचाणामिति । वज्राणां हिंसासाधनाना मायुधानां मध्ये एष अयमेव पोजिष्ठ: अजिवितमः । अयं सामात्मको वच: किच्चामु वषटकारं वहवी होता. दयो वषटकुर्वन्ति प्रयुञ्जते। सर्वे निधनमुपयन्तीति वचनात् । सोऽयं वज्रः तमेव भयात्मकं वज़ मम्मै माटव्याय प्रहरति साना वषटकारण निधनेनेति शेषः । स्तत्व माव्यहननायेति। सप्रशंसं विशेषान्तरमाह-उभे वृहद्रथन्तरे चित इति। ब्रह्मासाम वृहद्रथन्तरं होतुः पृष्ठं ते. उभे. अत्र भवतः । ताभ्या मुभाभ्या वृहद्रथन्तराभ्यामेवास्म वज हिंसासाधनं प्रहरति स्तत्यै । तस्येति उक्त वृहद्रथन्तरे पराचौष्वेव कुर्यादिति । नियमयतिपराचौविति। यदा पृष्ठ स्थाने रथन्तरं क्रियते तदा पृष्ठविकत्वादनभ्यस्तासु तिसृष्वा रथन्तरं साम भवति ।
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंश ब्राह्मणभाष्यम् । - ७५ एतद्ग्रहण मुपलक्षणम् । बहदपि पराची वेव कुादित्यर्थः । अथोतार्थ प्रशंसति-पराञ्चमेवास्म इति । तथा सत्यम्म माटव्याय पराञ्च मनावर्तमेव वज प्रहरति तस्य स्तुत्य । एवं भाटय हिंमाकारस्य होतुः पृष्ठं रथ. न्तरं ब्रह्मसाम वृहदिति दर्शयित्वे दानों जीवत एवं मारव्यस्य पवादिराहित्य मिच्छतो यजमानस्य प्रयोगं दर्शयति-यं कामयेति। यं नाटव्य जीवन्तं जीयन्तं यवादिभिर्डी येतेति यो यजमान: कामयेत तस्य होतः पृष्ठं वृहत् कुर्यात् । ब्रह्मसाम रथन्तरं यतः क्षत्रं बोर्यमैव वृहत्स दृहत्त्वात्पशव एव रथन्तरः । कार्यकारणभावात्तस्मात् अत्रेणेवास्य भार व्यस्य पशून् हन्ति । तथा सति भाटव्योऽपशुः पशुरहितो भवति। अन्तः क्षीयते क्षयं प्राप्नोति । अथ जौवत एव माव्यस्याप्रतिष्ठाका. मस्य यजमानस्य प्रयोग विधत्ते-यं कामयेतैत्ति । 'यं भ्राटव्यं परम्परागतमिति दूर मियाहच्छ ब्रापि प्रति तिष्ठेदिति यो यजमानः कामयेत तस्य पवमाने रन्तरं माम कुर्यात् तदेतदाह द्राथायणः पवमाने रवन्तरं कुर्य्यादिति। हत्या मेकर्चानां स्थान . स्याटेक तधि वाहतानां स्थान मिति। अस्वार्थ:-श्ये नकल्प ये हत्या एकर्चाः कल्पकारेण कप्ताः पुनानः सोमधारयेति वषट. कारनिधनमकस्वां रौरवमेकस्यां यौधाजयमेकस्यामिति तेषां स्थाने रचन्तरं कार्य तद्दि बाहतानां साम्नां स्थाने रथन्तरञ्च वृहत्यामुत्पनमिति। तथा महत्पृष्ठ कुर्य्यात् ब्रा साम वं साम कुर्यात्ततश्च एनं माटव्यं वृहद्रव
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थ प्रपाठके हिसावखहः ।
तराभ्या मेव एभ्यो लोकेभ्य उहत्य प्रवेन साना नावबति गमयति अप्रतिहं कुर्यादित्यर्थः । सोऽपि पर पराবন অনিকুনি আনি ন সনিনিনি। নামहिंसाकामस्यैव प्रयोगविशेषं दर्शयति-वार्षाहरे इति । पवमानमुखे माध्यन्दिना वयोः पवमानयोर्मुखे वार्षाहरे एनं नामधेये सामनौ भवतः। गायत्रसाम अई वार्षाहरयोः साम्रोः सर्ववाप्यच्च तत्वात् कथं माध्यन्दिनपवमाने अर्षासोमधुमत्तम इति एकस्यां गायत्र परस्यां वार्षहर माभवपवमाने तु यस्ते मदोवरेण्य इति मायनवार्षाहरे एकस्यामेवेति कल्पकारवचनं निश्चीयते । तथा सफौपमवे सामनी एव पवस्वे न्द्रमच्छे ति अनयोऋच. यो नदं पुरोजितीवो अन्ध इति अस्यामृचीति क्रुराणि शव हिंसकानि सामानि सम्भरन्ति उहातारः सम्पाद. यन्ति स्तुत्यैश्चातव्यस्येति। अथानुवाकशेषे यूपादौनां श्ये नयागे प्रवतेभ्यो विकाराभिधीयन्ते । तत्र प्रकारधर्मों यूपस्य विकारं दर्शयति-तैखको वा इति। तैरुषको नामाग्रक्षीरः कश्चित् क्षविशेषः । तहिकारी बाधको वा माम राजवृक्षः तहिकारी यूपः कर्तव्यः । तत्रास्थान हमनसाधनं पक्षायुधं तदाकाराग्रसदृशञ्चषालं यूपं कुर्य्यादित्यर्थः । तथाच द्राह्यायणः-यूपस्याग्र इति। अचपालः स्यादिति वा । अधिषवणफलयोर्विकारं दर्शयतियेन शकटेन शवं नयति तस्य च फलयोर्मध्यमे फलके प्रवनभ्य नाभिशब्दस्य नभादेशश्च । तेऽधिषण फलके कुर्यात् । तथाच दाबायण:-येन यागेन मृतं निह.
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्किंश ब्राह्मणभाष्यम् ।
७७
रेयुस्तस्य नभ्ये अधिषवणफलके कुयु रिति । सपनौयपशी विशेष दर्शयति-अग्नये रुद्रवते इति। योऽग्नये रु. वते सवनीयः। पशुः स लोहित वर्णो भवेत् । उपांखन्त
मौ ग्रहयोः सादनविशेष दर्शयति-सादयन्तौति । उपांश्वन्तर्यामाख्यौ ग्रही प्रकतौ होमानन्तरं सादयन्ति । अत्र न तथा किन्तु होमात् पूर्व सोमग्रहणानन्तरं सादयन्ति सादनं कुर्युः। वहिर्विशेष दर्शयनि-शरमयमिति । शरः ससुददण्डो गुणविशेषः तन्मयं बर्हिः कार्य शौयतिव्यहिंसाथै शी. इति शरस्तुतिः । भयोरपि शृणातिनिष्पनत्वेन शब्दसामान्य मिधाविशेष दर्शयति-वैभौतक इति। विभीतको कौक्षदारुः तहिकारी वैभीतकः स इधः कार्य: । विभीत्य भ्रातव्यस्य । अवापि शब्दसाम्यादिमीतकश्रुतिः । ऋत्विक्षु धम्मविशेशमाह-लोहितोष्णीषा इति। येऽत्र ऋत्विजस्ते लोहितवर्णमुष्णोषं शिरोवेष्टनं तेषां ते तथोक्ताः तथा लोहितवाससः परिधानीयञ्च येषां ते तथोक्ताः तथा निबीता: कर्णलम्बिताः ब्रह्मसूत्नोत्तरीयाः सन्तः प्रचरन्ति कम्मानु तिष्ठे युरित्यर्थः । स्तुत्यै भ्रातृव्यस्येति । ऋत्विग्दक्षिणादिशेष माह-नव नवेति । नव नव दक्षिणा इति नव वर्गान्यथोत्साहं दद्यादिति तत् प्रशंसति-नावयन्तीति। तत्र न यथोक्तदक्षिणादानेन एनं भ्रातव्यं नावयन्ति शरीरान्तरप्रापणेन न्यनतमं कुर्वन्त्ये वेत्यर्थः। श्ये नप्रयोगं सविशेष कल्पसूत्रकारो दर्शयामास । पवमानस्य जिघ्रतः । पुनानो अक्रमौदभि। पवमानस्य से कवे। अम्बिईवाणि ज
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके हतीयखण्डः ।
नत् । मित्र हुवे पूतदक्षम् । उत्त्वा मदन्तु सोमाः । ता हुवे ययोरिदम् । अर्षा सोम द्युमत्तम इति गायन मेकस्याम् । वार्षाहर मेकस्याम् । शाकरवर्णमे कस्याम् । पुनानः सोमधारया वषटकार निधनमकस्याम्। रौरवमे कस्याम् । यौधाजयमेकस्याम्। ओशनमन्त्यम् । रथन्तरञ्च वामदेव्यञ्च वृहच कालेयञ्च। यस्ते मदोवरेण्य इति गायत्रवार्षाहरे पवखेन्द्रमच्छ ति सफौपगवे पुरोजितो वो अन्धस इति नानन्दान्धौगवे काममन्त्य यज्ञायज्ञीयमग्निटोमसाम त्रिवतः पवमाना अग्निष्टोम साम च तिभिराज्य पृष्ठानोति। अस्थायमर्थः -तिमृभिराज्यानि इति पृष्ठानौति ॥ २॥ इति श्रीसायणाचार्यविरनिते माधवीये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये हितोयब्राह्मण
चतुर्थप्रपाठके दितीयखण्डः ।
अथ तृतीयखण्डः। एवं श्येनयागं सविशेष प्रतिपाद्य इदानौं त्रिवदग्निष्टोमं निरूपयितु प्रतिजानीते-त्रिपदग्निष्टोम इति । उच्यते इति विशेषः । इदानीं विधत्ते--तस्येषुमिति । तस्य त्रिदग्निष्टोमस्य इषु संज्ञका विष्टुतिं कृत्वाऽभिचरन् भातव्यजिघांसस्तेन हे इषु संज्ञके विष्टुती प्राक् प्रदर्शिते अन विशेषश्रवणात्तयोरन्यतरा ग्राह्या । यथोक्त प्रशंसति-इषु बधो वै इति। यतः इषुबधः इष्वाख्य
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंशब्राह्मणभाष्यम् ।
हननसाधनं अथायुध मायुधः शतवर्षलक्षणात् पुरा पुरस्तादेवं हन्ति। तस्माद्यदिषु इष्वाख्यौं विष्टुतिमत्र करोति कुर्यात् तानं भ्रातव्य मायुषः पुरैक प्रवृत्ततया विष्टत्या प्रकर्षेण छिनत्ति। तत्रिहत्स्तोम प्रशसन् विधत्ते-त्रिवहस्तीमानामिति । यस्मात्स्तोमानां स एव क्षेपिष्टः अत आशीयः अत आशुतर मातव्यं स्तुणवै हिंसानौति त्रिदेव सोमो भवति नान्य इत्यर्थः । सामविशेष दर्शयति-वषटकारनिधनं भवतीति । व्याख्यातचरम् । यद्यपि समानमितरं तेनैव वषटकारनिधनं सिद्ध तथापि न वचनं पवमाने रथन्तरं कुर्यात् बृहत्पृष्ठ प्लवं ब्रह्मसामेति विहितस्य धर्मविशेषस्याप्राप्तपर्थम् । सामविकारं प्रशसन् विधत्ते-सप्तहं भवतीति त्वामिदिहवामह इत्यस्यामचि सप्तहं समहं नामकं साम भवति । पृष्ठस्य तेन साना सप्तहात्पुरुषादभिविधावाङ् सप्तपुरुषपर्यन्त सोऽनायतनो भवति। अनायतनो भवति अप्रतिष्ठितो भवति। यद्भातव्य मेतेन यागेनाभिचरन्ति । अनेनास्य सानः सप्तहनामकत्व दर्शितं भवति सप्तपुरुषहननसाधनत्वप्रतिपादनात् । यहा तस्य स्वामिडिहवामा इत्यस्यां गानेन सप्तहकारसम्पत्तेः सप्तहनामकत्व द्रष्टव्यम् । एवं विशेष मत्र उक्त्वा इदानीं श्ये नवैशेषिक. धम्मानतिदिशति-समानमिति। ये .श्य नयागे वैश. षिकलोहितोष्णोषत्वादयो धाविहिताः ते सर्वेऽप्यच कार्या इत्यर्थः । नन्वितरशब्दस्य सन्निहितत्वाच्छे नवैशेषिकधर्माणाञ्च सत्रिहितत्वे न तहाचकत्व मयुक्तम् । किन्तु
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८०
चतुर्थप्रपाठके चतुर्थखण्डः ।
अतिदेशतः । प्राप्ता ये ज्योतिष्टोमधास्ते श्य नेऽपि विद्यमानाः तत्सादृश्यमत्रा पादयन्तौति तदनुवादो युक्त इति चेत् न सत्यमितरशब्दः सनिहितपरः न तु तम्मावपरः । वसुः अपितु यत्पूर्वोतसदृश सनिहितं तदेवेतरशब्द आचष्टे । तथा सति यञ्चोदक प्राप्त ज्योतिष्टोमिकं धर्म माननत्पूर्व निर्दिष्टं सप्तहादिधर्मसदृशमेव प्रकता: लोहि. तोणिपादयः श्ये नवैशेषिका वैशेषिकधर्मत्वेन सदृशास्तेन सनिहित मपि ज्यौतिष्टोमिकं धर्मजातं परित्यज्य साहः श्यमादाय श्ये नवैशेषिकाणा मेवं लोहितोणिषत्त्वादीना मभिधानमिति युक्त उद्दिश्यामः इति ॥ ३ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षड्विंशवाहणाख्ये दितीयब्राह्मण
चतुर्थप्रपाठके तृतीयखण्डः ।
--
-
अथ चतुर्थ खण्डः। अथ सन्दंशाख्य यागं प्रतिजानौतेप्रथैष मन्दंश इति । अथानन्तरमेष वक्ष्यमाण: सन्दंश: आदानग्रहणसाधनले न सन्दंशसाम्यात् सन्दंशाख्यो यन्न: उच्यत इति । विशेषत्वं विधत्ते-अभिचरनिति । तेन सन्दंयागेनाभिचरन् जिघांसुर्यजेत तत्मादृश्यादयं क्रतुः सन्दंशः तेन क्रियत इत्यवाह यह दुरादानमिति यहादानं तप्तायः पिण्डादि तत्सन्दंशेन प्रादत्ते लोहकारः। किमत्र सन्दंशसादृश्य कथं च सन्दंशवदनेन क्रियत इत्यवाह-यत् हौ हौ
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवाहाणभाष्यम्। ८१ स्तोमाविति । हे विहती स्तोते है हादर्श है एकविंश हे चतुर्विशे हे विणवे इत्येष ही हौ स्तोमो समानौ यत्स ह भवतस्तेनायं क्रतुः सन्दंथसदृशः ततब यथाह-यथा सनु दुरादानमादातुमशक्य सप्तायः पिण्डादि सन्दंशनानुहायस्य पर्यायादविहितं रणव एनं मारव्यमेतेन यागेनादत्ते अस्मिन्यागे सर्वेषां स्तोमानां त्रिहत्तोमसम्पत्तिं तदीयानां स्तोत्रीयाणां बहतीसम्पत्ति चानूद्य प्रशंसति त्रिहतं स्तोमं सम्पद्यत इति। अतः स्तोमगणस्त्रिवत्त स्तोमं सम्पद्यते स्तोत्रीयाणां गणोबहतीच्छन्दः सम्पद्यते । तत्विवहयो वै वन एव । हहती पशव: सेनास्य पशून् वजेचैव हन्ति तथा सति माव्योऽपशर्भवतीत्यत्र विहतः सम्पत्तिरेव हे विहती स्तोत्रे इत्यादिना प्रदर्शितानां स्तोमानां विचिणवयोश्चास्म विकृत इति त्रिहत् सम्पत्तेरसिदत्वात् । न वक्तव्या विचितयोश्चास्म ३६ चत्वार स्त्रिहता इति। हादश पञ्चदशा एकविएश चतुर्विश हाभ्यां हादशाभ्यां हाभ्यां पञ्चदशाभ्यां नवतिरित्यती दश विहतः सम्पद्यत इति हहती सम्पत्तिस्तु यथोत्तरया चतुविशति सङ्ख्या विद्धिः स्तोत्रीयाणां षोड़शोत्तरया शतहयेन २१६ षट्वहत्यः सम्पद्यत इति । स्तोत्रविकारं प्रशंसन् विधत्ते-वैयख भवतीति । पुनान: सोमधारयेत्यस्या मृचि वयश्वम् । वियवः कश्चिदृषिः तेन दृष्ट साम वैयव भवेत्। सेन एनं मातव्य व्यश्वविगतान मेव करोति शब्दसाम्यात् स्तुतिः । तदेव प्रकारान्तरेण स्तौति-परिष्ट बेहं भवतीति। वैयखमेव साम यतः
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पर
चतुर्थप्रपाठके चतुर्थखण्डः ।
परिष्ट बै डेति निधनं यस्य तत्तथोक्ता योऽन्याया भूचि इडेति निधनं अतस्तेन , एनं मातृव्य परिश्वत्येव । पुनः प्रयोगविशेष दर्शयति-वार्षा हर इति। पवमानमुखे माध्यन्दिनाभवयोः पवमानयोर्मुखे वार्षाहरे सामनी भवतः। माध्यन्दिनपवमाने अर्षांसोमद्युमत्तम इत्येकस्यां. गायनवार्षाहरे आर्भवे तु यस्तोमदोवरेण्य इत्यत्र वार्षाहर मिति वचनात्तथा पवस्वेन्द्रं गच्छे त्य. नयोः ऋचोः काशीतोपगवे सामनी पुरोजितीवो अन्धस इत्यत्र नानदं साम कराणि हिंसाकारोणि सामानि सम्भ. रन्ति उगातार उत्पादयन्ति सम्पादयन्ति स्त त्ये प्रव व्यखेति। तत्र प्रतितः प्राप्त सप्तदशस्तोमं निषेधतिसप्तेति । अयं सन्द शाख्यो नि:सप्तदशः सप्तदशस्तोमेन होन: कार्यः तेन पशव्यः सप्तदशस्तोमराहित्येन करः कार्य: मातव्यस्य पशून्विकरोतीति। अत्र श्ये नवैशेषिकान् धर्मानतिदिशति-समानमिति। व्याख्याततरमतत् । अत्र कल्प:-श्ये न माज्य बहिष्यवमानमर्षासोमधुमत्तम इति गायत्रवार्षाहरे पुनान: सोमधारयेति वैयखमकस्यां वषट्कारणिधनमेकस्यां रौरवमेकस्यां यौधाजयं तिसृष्वौशन मन्त्यं रथन्तरं च वामदेव्यं च सप्तहं च कालेयं च यस्तेमदो. वरेण्य इति गायत्रं वार्षाहरे सत्रासाहीयं पवस्वेन्द्रमच्छति काशीतोपगवे पुरोजितौवोऽन्धस इति नानदान्धोगवे साम• बयाणां यत् प्रथमं काव मन्त्यम् यज्ञायज्ञीय मग्निष्टोमसाम हे त्रिवृत्स्तोत्रे हे हादशे हे पञ्चदशे हे एकविंश हे चतुविशे हे त्रिणव इति अत्र सामत्रयाणां यत्प्रथममित्यस्य
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
वाक्यशेषस्याय मभिप्रायः । उऽ३ । अस्३ । फठ्३ । मृस्३ । हस्३ । प्रायश्चक्रमिति योनावुत्पत्र पुरोजितीवो अन्धस इत्यस्मि स्तुचे ॥ ४ ॥
इति श्रीमायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे षडविंशव्राह्मणाख्ये द्वितीयब्राह्मणे चतुर्थप्रपाठके चतुर्थखण्डः ।
८३
अथ पञ्चमखण्ड: ।
अथ प्रतिज्ञापूर्वकं वजयागं दर्शयति - श्रथैषष इति । अथानन्तर मेष वक्ष्यमाणो वजो वज्रसादृश्यादज्राख्यो याग उच्यत इति शेषः । एतेन बज्रेणाभिचरन् म्रातृव्यजिघांसुर्यजेत वज्रसङ्घातात्मकत्वादयं वज्रो यज्ञः सङ्घातिनां स्तोत्रीयाणां वज्रात्मकत्वात्तेन वज्रेणैव वय म भ्रातृव्याय प्रहरति स्तुत्यै तस्य हितार्थम् । के पुनः समुदायिनो वज्रा यत्समुदायो वज्र इत्याशङ्कय तविक्षुराह-- सर्वः पञ्चदशो भवतीति अस्य सर्वाण्येव रूपाणि स्तोत्रीयाणि पञ्चदशानि । तेन सर्वोऽप्यवयवी पञ्चदशो भवतीति । किं तत इत्यत्राह -- जो वै इति । पञ्चदशो वज्र एव ऐन्द्रत्वसाम्यात् श्रतस्तदवयवानि स्तोत्राण्यपि वज्र रूपाणि । तेन तं प्रसिद्ध हिंसा साधन मेवाम भ्रातृव्याय प्रहरति सुत्यै । तर्मविशेष दर्शयति-उक्थ्यः षोडशिमान् भवतीति । उक्थ मईतौतित्युक्थः । उक्थाह: उकथवान् भवतीत्यर्थः । किञ्च षोड़शमान् भवतौति तदुभयं स्तौति । पशवो वा उक्थानीति । उक्
वै
1
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतर्थप्रपाठके पञ्चमखण्डः ।
धानि पशवो वै पशव एव तत्साधनत्वात् षोड़शी वजः षोडशिमानुष्टुप् कुर्वन्तीति वचनात् षोडशिना सानु टुप् वै वाग्वा अनुष्ट व्वाचि वज़ इति प्रशंसनात् । षोड़शिनो वजत्वे न तेन वजे ण वज़ मम मातृव्याय प्रहरति स्कृत्यै भ्रातृव्यपशूनां रथानां पशुरूपत्वेन श्रुतेरर्थवत्वात् येभ्यो गन्तव्य तत्र षोडथिसामः । शक्करौषु गानं दर्शयति-तस्य महानामा इति । तासु षोभिणम कुर्यादित्यर्थः। तदेतत् प्रशंसति-वजो वै महानामा इति। महानायो वजः। ऐन्द्रत्वसाधात् । सनः पर्षदति द्विष इति लिङ्गाद्रक्षोनत्वसाम्याहा षोड़शी वजः । षोड़शिनी वजत्व प्रागेवाऽदर्शि। तस्माद वजेणैव वज मसमें मातृव्याय प्रहरति स्तुत्यै। तस्य सन्दयवैशे षिकधर्मान् अतिदिशति-समानमितरत् पूर्वेणेति। पूर्वेण अनन्तरीकेन सन्दंशेन इतरत् गानं सन्दंशे ये विशेषधर्मा विहितास्ते अन कार्या इत्यर्थः। अव कल्पः-पवखेन्दोहपासुतापनत्यवते मृध इति पुरस्तात्पर्यायस्य तच उपरति। सवासाहीयं पुरोजिती वो अन्धस इति नानद मेकस्वां तस्या मेवान्धौगवं श्यावाख मेकस्यां सामकस्थां बयाणां यद हितीयं प्रमएष्टीयमोपगवमुहशीयं महानाबः षोडशि साम समानमितरत्पूर्वेण सर्वः पञ्चदशः कृतो ज्योतिष्टोमः प्रतिभूतज्योतिष्टोमः कार्य इत्यर्थः ॥ ५ ॥
इति श्रौसायणाचार्यविरचिते माधवोये वेदार्थप्रकाश पड्विंशबाह्मणाख्ये द्वितीयवाहणे
चतुर्थप्रपाठके पञ्चमखण्डः ।
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
अथ षष्ठखण्डः ।
सव
↓
अथ पञ्चदशोक्तब्राह्मणाभ्यां त्रयोदशाहं वैश्वदेवाख्य' निरूप्यते - तत्त्राह:क्ल प्रिं दर्शयति- अतिरात्रं इति । अतिरात्रं चतुर्विं स्तोमयुक्त प्रायसोय महरिति । एते प्रथमे अहनी अभिनिदायो विश्वजिदन्तो मध्यमो नवरात्रः महव्रत मतिराच इत्यत अन्तिम पहनी इति । तदेतत्सर्वं विश्वजिदेव कर्तृत्वेन च प्रशंसति - विश्व - देवा इति । राजा दौप्तेन सोमेन गृहपतिना सह विश्वदेवाः सत्र मासतः एवं ब्रुवन्तोऽस्माकं सर्वच सर्वेष्वपि सोम एव राजा विभवेद्विशेषे भूयादिति । अतएवं तस्मात् सोमो राजा सर्वाणि नक्षत्रास्य पैति प्राप्नोति सोमो हि । किञ्च हि यस्मात् सोमो रेतोधाः रसात्मकत्वं लोहितादि परिणामद्दारेण रेत आधाने हेतुरसावपि सोमो ग्रहपतिः किं शस्तमित्यर्थः । तदीयं मध्यमनवराचमित्यनुवदतिनवाहमिति । य एतत्सत्र मुपेयुः ते संवत्सरस्य प्रकृतिभूतस्य संवत्सर साध्यस्य गवामयवस्य विकृतित्वात्चयो - दशाहं सचमपि संवत्सरनाम्नोच्यते । तस्य यर्भ मध्यमं नवाह मुपयन्तीति । अनुदितमर्थं स्तौति - नवाहो वै इति । नवाहो वै श्रयं नवरात्र एव संवत्सरस्य सवस्य प्रतिमासहथः तत्र श्रन्यानां सर्वेषां स्वोमानाचावातिदेशतो विद्यमानत्वात्तथा नवमाः । अथ नवाहो नवसङाकाः प्राणाः सप्तशीर्षस्याः प्राणाः द्वाववाञ्चेति श्रुतेः । य एतं नवाह मुपेयुः ते नवप्राणानवरुन्धन्ते प्राप् वन्ति ।
८
८५
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६
चतुर्थप्रपाठके सप्तमखण्डः।
प्रकारान्तरेण स्तौति-प्रजावन्तो इति । य एता रात्रौः । नवरात्रमित्यर्थः । उपयन्ति ते प्रजावन्तः । पुत्रपौत्रादियुक्ताः रेतोधा न हेतुसोमरहतिकयागानुष्ठाना जीवाः शतवर्षलक्षणपुरुषायुषश्च सन्तः प्राणात्मकनवरात्रीपायना ज्योति प्रकाश कौर्ति मग्न वते प्राप्त वन्ति। फलान्तरस्या धिकस्वात्रविधानादेत देव फलं रात्रिसत्रन्यायेने त्यव. गन्तव्यम् ॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थ प्रकाशे षड्विशब्राह्मणाख्ये हितोयब्राह्मण
चतुर्थप्रपाठके षष्ठखण्डः।
अथ सप्तमखण्डः।
वैखदेवं सत्रं निरूपवितु मादौ तत्प्रशंसार्थ देवादि. विषया माख्यायिकामाह-प्रजापतिस्तपोऽतप्यत इति । प्रजापतिर्विधाता पुरा तपोऽतप्यत चकार। तस्य तप्यमानस्य विशुद्धस्येदानों देवान् सृजेयमिति मनोबुद्धि: अजायत। ततस्त इमे प्रसिद्धा इन्द्रादिदेवास्ते वासृज्यन्त । कथं दिवा अहनि देवान् नत रात्रौ असुरान् यद्यतो दिवा देवान मुजत प्रजापति: तहेवानां देवत्वमिति तेषां तदाप्तिमत्व यद्यतो असूर्य न विद्यते सूर्यो यत्तस्मिन् तदसूर्य नत कालावनोरत्यन्तसंयोग इति यान् अस.
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
जतेत्यनुषङ्गः तत्तेनासुराणा मसुरत्त्वं कम्मणि प्रकाशराहित्यं यद्यत: पापान इति तत: पीयन्त इति कतरि तिम् । तेषां भाव: पीतत्वं कव्यस्यामृतस्य पीतवं तत्तेन पितां पिरत्वम् । सन्त्वे तादृशादेशः किन्तत इत्यत्राहदेवा वै स्वर्गकामाः। ततस्ते देवा अग्निहोत्रात् स्वर्ग कामयमानाः सन्त: तपः अतप्यत तेषां तप्यमानानां तेभ्यस्तप्यमानेभ्यः पृथिव्यन्तरिक्षं द्यौरिति लोकत्रयात्मको रसोऽजायत। तत्सारभूताः पृथिव्यादयो लोका अपि अभ्यतपन् । ऋग्वेदादौनुद्दिश्य तपश्चक्रुः तेभ्यः तम्यमानेभ्यः ऋग्वेदात्मको रसोऽजायत। कथं पृथिव्या ऋग्ब दो रसः समजनि एव मुत्तरवापि ते ऋग्वेदादयः अभ्यतपन् । तेभ्यो माह पत्यात्मको रसोऽजायत । कथं ऋग्वेदाहाहपत्योऽजायत । समान मन्यत्। गार्हपत्यादयोऽपि अभ्यतपन् । तेभ्यस्तप्यमानेभ्यः सहस्रशोषीः अपरिमितमूची सह. साक्षः असङ्ख्यातनयनः सहस्रपात् अपरिमितपादः पुरुषो रसोऽजायत। एवं चतुर्थरसात्मकत्वात् प्रशस्तः ततोऽयं पुरुष, इत्यर्थः। भवत्येवं तत: किमित्यवाहते देवाः । ततः ते देवाः प्रजापतिं नष्टार मुपाधावन् उपेत्य च वेदशरोरखे दाद्यात्मकैगाईपत्यादिभिर्यदमृतशरीर मुत्पन्न तदिदं मृत्योर्न समाप्मात समाप्ति न प्रा. मोतीति शब्दस्त्वे तावद्द्योतनार्थः । स पुरुषः को नामकः खल्वासे व्येवं प्रजापति मब्रुवन् । अन्तिम इतिकारी देवानां प्रश्नपरिसमाप्तिद्योतनार्थः । प्रजापतिरुत्तरमाहसहोवाच । स तैरेवं पृष्टः प्रजापतिरुवाच । यज्ञो नाम
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८८
चतुर्थप्रपाठके सप्तमखण्डः ।
अग्निहोत्रं यज्ञाना मग्निहोत्रं यज्ञ एव सोऽयं पुरुष स्ततोऽन्यत् किञ्चिन्नास्तीति तदिदं विधित्सति अग्निहोत्रं सद्यो यज्ञसंस्थात्वेन प्रशंसति-तेषाम् । तेषा मुपसवानां देवार्थे प्रजापतिः सद्यो यज्ञसंस्थामुपैति । सद्यः समाप्यमानयज्ञकाग्निहोत्रप्राप्नोतीत्यर्थः। अतएव एषोऽग्निहोवरूपो यज्ञ स्था समाप्त मुपैति प्राप्नोतीत्यत्र दौक्षणीयादौतिकर्तव्यताया अभावात् कथ मस्य यजत्वमित्याशय प्रसिहज्योतिष्टोमादि यज्ञसादृश्य सिध्यर्थमित्रादीक्षणीयादि इति कर्तव्यता सम्पादयति-यहाई पत्यम् । यहाईपत्य मम्नि प्रादुःकरोति अग्निहोत्रार्थ प्रादुर्भावयति सा दौचणीया दीक्षणीयाख्यो ष्टिः उपकारत्वसाम्यात् । यत्समिधोऽभ्यादधने समिदाधानं कुर्वन्तीति यत्तदुपसदः उपस. दाख्यो होमः । अथाग्निहोत्रे उत्पूताज्यस्कन्दने प्रायश्चित्त' दर्शयति-अथ यस्याः अथ यस्याज्य मुत्पूतं स्कन्दति सा वैस्कन्नानाम हुत्या यजमानः प्रमायुर्भवति मरणशीलो भवतीत्यर्थः । तस्मिनिमित्त वरो देयः गोरूपां दक्षिणां दद्यादित्यर्थः । सेव दक्षिणा तस्यास्कन्दस्य प्रायश्चित्तिरिति प्रत्यवाय परिहारार्थ कमत्याहुः ब्रहवादिनः। अनुसूताज्यस्कन्दनप्रायश्चित्तमाह-अथ यस्याः। अथ यस्य यजमानस्य सम्बन्धि आज्य मनुभूतं उत्पवनरहितं स्कन्दवि पावमसावस्कवाना मस्कन्नरूपा भाज्याहुतिः ततस्तेन चाहुल्या यजमानस्य वित्त प्रमायुर्भवति तबिमित्तं नानाविधं द्रव्य देय सैव तस्या अनुत्पूतस्कवप्रायश्चित्तिरिति । अग्निहोत्रे सवनत्रय सम्पादयति-यहाहपत्ये। गार्हपत्ये.
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड़विंशब्राह्मणभाष्यम् ।
८८
ऽम्नी जुहोतीति यत्तदेव प्रातः सवनम् । प्राप्तव्यसाम्यात्। एवमन्यदपि । यन्मार्जयते सोऽस्यावभृथ इति तत्रैवोदयनीयादि सम्पत्तिं दर्शयति-यदन्नाददाति अनादि हवींषि अदना ददाति यत्ने नोदयनीयस्य तदाख्यस्य कर्मण उदवसानीयस्य च समात्य कृतं भवतीत्यर्थः । अग्निहोत्र एव मन्यने अनुत्पादे विकल्प न प्रायश्चित्त दर्शयति-अथ यस्याग्निः। अथ पुनर्यनस्य यजमानस्य अग्निमथ्यमानो न जायेत तर्हि अन्य माहृत्य लौकिक मग्नि मानीय अन्यस्मिन्नवकाशे आहवनौयाग्नौ व्याहृतिभिर्जुहुयात् । लौकिकाग्ने रप्यभावे ब्राह्मणस्य हस्त जुहुयात् । एवमन्यदपि व्याख्येयम् । तथाश्वलायन:-अग्निहोत्रकाले अग्नावजाय माने अन्यमानीय जुहुयात् पूर्वालाभे उत्तरोत्तरं ब्राह्मणपाण्यजकणदर्भस्तम्बाप्स इत्याद्यग्निहोत्रे । स्वय' होमस्तुत्यर्थ गौण कत्तुं पुरःसरमुत्तरोत्तराख्यान् कर्तृन् दर्शयति । अन्यः शत अन्य : शिथादिव्यतिरिक्त: । शताहुताच्छतशी हुतान् कृतान् होमा नपेक्ष्याशिष्य उक्त शिष्य ण कृत एको होम वरः उत्कृष्टः । एव मन्यान्यपि व्याख्येयम् । नन्वे वं किन्तत इत्याह-स्वयं होता। यत एवमात्मकतो होमः प्रशस्तः तस्मात् स्वयं होता। देवाना माहाता स्वयमेव दोहीत्यग्निहोत्रार्थ पयसां दोग्धा च स्वयमेव यजमानः स्वयमेवाग्निहोत्र मुपतिष्ठेत। तत्र दक्षिणां दर्शयतिहोम्योषम् । होम्यशेष हुतावशिष्टं हविरेव दक्षिणा नान्यदित्यर्थः ययोतमग्निहोत्रं प्रगंमति-सह वा । य एवोक्त रीत्या विहान् जाननग्निहोत्रं जुहोति । एतस्य सर्वयं
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ه م
चतुर्थप्रपाठके द्वितीयखण्डः ।
ऋतु रग्निष्टोमादिभिरेवेष्टं भवति सर्वे क्रतवः कता
भवन्तीत्यर्थः ॥ १ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड्विशब्राह्मणास्य द्वितीयब्राह्मणे पञ्चमप्रपाठके
प्रथम खण्ड: ।
er feataखण्ड: ।
I
यदुक्त मग्निहोत्रमात्रेणैव सर्वक्रतुभिरिष्टम्भवति तदेतदाख्यायिकयोपादयति - प्रजापतिवी । यतः पुरा प्रजापतिः खलु एतत् प्रसिद्ध सहस्रसंवत्सरः वत्सरशब्दो दिनपरः शतायुः पुरुष इति श्रुतेः । सहस्रसंवत्सरञ्जीवितुं मनुष्यस्य कस्याप्यभावात् । गन्धर्वादोनां सहस्रसंवत्सरजीवनेऽपि तेषामत्युपसंहारायासामर्थ्यानाधिकारः । न च यो मासः स संवत्सर इति दर्शनात् संवत्सरशब्दो मासपर इति शङ्कनीयं तत्राप्याधानादूई सहमाजीवना सम्भवात् । नापि संवत्सरप्रतिमा वै द्वादश रात्रय इति प्रयोगादु दादशरात्रपरता संवत्सरशब्दस्येति शङ्कनीययम् । प्रतिमा विशेषणत्व नैवात्र संवत्सरशब्दस्य प्रयोगाचतुर्द्वादशरात्रिषु प्रयोगादिति । अतः सहस्रदिवससाध्य सत्र मसृजतेत्यर्थः । सृष्ट्वा च प्रजापतिः तेषामुपसन्नानां देवाना मधे सहस्रसंवत्सरसाध्ये सत्चे गवामयन मवा रुन्धत् न्यरौत्सीत् तच्च गवामयनं दादशाहे बादशाह - साध्ये ऽवारुन्धदित्यनुषङ्गः । एवमन्यदपि व्याख्येयम् ।
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवाह्मणभाष्यम् ।
तस्मादग्निहोत्रे सर्वस्याप्यवरोधात् । अग्निहोत्रमात्रेण सर्व यज्ञक्रतुभिरिष्टम्भवतीति सिद्धमित्यर्थः ॥ २ ॥ इति श्रोसायणाचार्य विरचिते माधवौये वेदार्थ प्रकाश षड्विंशवाह्मणाख्य द्वितीयवाहणे पञ्चमप्रपाठके
द्वितीयखण्डः।
-
-
स्त
अथ तृतीयः खण्डः । अथेदानी मौदुम्बरीविशेषो निरूप्यते--तत औदुम्बर्या यणं विधातु प्रशंसति-प्रजापतिर्देवेभ्यः । पुरा प्रजा. पतिर्देवेभ्यः स्वीयेभ्य असुषिरमूलां अच्छिन्नमूला मग्रन्थिं अन्धिरहितां पृथुवुधां स्थलमूलां एकजा मनेकपाखारहितामौदुम्बरी मुच्छ्यति अतएतादृशोदुम्बा उच्छ्रयणं प्रशस्त मित्यर्थः। कियत्परिमाण मौदुम्बा इत्यवाह-यजमानः। औदुम्बरी यजमानसम्मिता भवतीत्यर्थः। तथा च श्रुत्यन्तरम्। यजमानेन सम्मितौटुम्बरी भवतीति । यदि कुनादयो यजमानाः तथा कथ मित्याशङ्कयाह-अथ कुना । कुबा वामना इस्खाश्च भवेयुस्तहि ऊर्द्धवाहवः स्युः । तैरूधबाहुभि रौदुम्बरी समा यतोऽस्याः प्रच्छेदन कुर्यात् । प्रश्नपूर्वकमौदुम्बा विशेषेण छेदने सङ्ख्या विशेष दर्शयतिऔदुम्बरी। कतिझदना भवतीत्यर्थः । अथोत्तरं-अग्निष्टोमसाध्यः । केप्वेषु यज्ञेषु औदुम्बरी नवछदना भवतीति वैश्यस्तोमाख्येषु यज्ञ वौदुम्बाः छदनान्ये कादश कुर्यात् । एवमन्यदपि व्याख्य यम् । इदानी मौदुम्बयु छयणं वि.
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२
चतुर्थप्रपाठके चतुर्थ खण्डः ।
धत्ते-य एवम् । यः पुमानेव मौदुम्बरोधम्मान्वेद विदित्वा च यथोक्ता मौदुम्बरों यदौछयति तदा अपचितिं पूजा माप्नोति । अथवीत मौदुम्बर्योच्छ्रयणस्याप चितिसाधननामाख्यायिकयोपपादयति-प्रजापतिः । पूर्व प्रजापतिरपचितिं प्राप्तवानीत्यकामयत । किञ्च। उदुम्बरउहे. तुत्वादूर्गत्वम् । अनञ्च साम यतः सामात्मकम् । तस्मात् सामगेभ्य: साम गायन्तीति सामगाः तेभ्यरपचितिं पूजां करवाणीति । अहं प्रजापतिः करवाणीति सम्बन्धः । अतो यः पुमानेवं यथोक्ता लक्षण मौदुम्बरी कवीच्यति । सोऽपचितिमे वाप्नोतीत्येवेति ॥ २॥ इति श्रीमायणाचार्यविरचिते माधवीये वेदार्थ प्रकाशे . घडविंशब्राह्मणाख्ये द्वितीयब्राह्मणे पञ्चमाध्याये ।
हतीयः खण्डः।
अथ चतुर्थः खण्डः । अथ सविशेष यूपं निरूपयितु मुपक्रते। यूपं करोति सक्षौर क्षौरवृक्षप्रकृतिकं मूले स्थूलं वालाग्र सूक्ष्मा मध्ये वानु रूपं यूपं करोति कुर्यादित्यर्थः । तत् प्रशं. सति-वत्रो वै । यूपी व एव । तथा च तैत्तिरीयकम्इन्द्रो वै वप्राय वज प्रहरन् स त्रेधा व्यभजत् स्माटतीय यूपस्थानीयमिति । यस्मै यजमानार्थ वजेणैव माटव्य यज्ञविनकारिणं राक्षसं प्रतिहरति। यूपस्याष्टाधिकरण विधत्ते-अष्ट श्रीः । तस्य अष्टससयका प्रश्री करोति कुर्या.
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवाझखभाष्यम् ।
८३ दिति दिक्षु चतस्रो विदिक्षु चतस्र इति। तत् प्रशंसतिदशदिशः । तथा सति अधिः सह दिगभ्यां दश दिशः । परिगृहीतवान् भवति। अतश्च यूपे यूपविषये उभयतः हयोः। पार्श्व योः पात पञ्चसङ्घो करोति कृतवान् भ. वति। पञ्चदश पंक्तिरिति सङ्ख्यासाम्यात् विकल्प न धर्मातरं दर्शयति-पञ्चदश। पञ्चदशरत्नि वा यूपं कुर्यात् । यूपस्य काम्यानि प्रकृतद्रव्याणि दर्थ यति-पालाशम् । पुष्टिकामस्य पालाशप्रकृतिं यूपं कुर्यात् । एवमन्यदपि योज्यम् । यजिय यज्ञाहं यत्किञ्च वैकङ्कतादिक वृक्षजात मस्ति तप्रकतिकं यूप पशुकामस्य कुर्यात् । पालायेष्वेव वर्जनीयान् प्रतिज्ञापुरःसरं दर्शयति-तत्र वर्जनीया भवन्ति । तत्र वजनीया गडुलो ग्रन्थियुक्तः। ब्रणितः प. र्खादिकतब्रणोपेतः व्याहत्त: विरुद्धावृतः अप्रदक्षिणावृत्त इत्यर्थः । कुठिः मुण्डः कुटिलो वा। कुलः कुलोवक्रायः । शूल: तीक्ष्णायः। दग्धी दावाग्निना शोषितः। शुष्को नौरसशुषिरः सच्छिद्रः । घुणदग्धः कृष्थादिभक्षितः इत्ये के अप्रशस्ता। प्रतिज्ञापूर्वकमुपादेयान् दर्शयति-अथ प्रशस्ता । अथ वर्जनौयानन्तरं प्रशस्ता उच्यन्त इति शेषः । शुद्धावर्ताः प्रदक्षिणावर्ता अनुपूर्वसमा। अनुपूर्वेण समाश्वपलाः । शादयः प्रशस्ता उपादेया इत्यर्थः । यूपस्थाथि देवताः सप्रतिज्ञ दर्शयति-यूपस्याथि। अथ यूपस्याधिदैवतान्य च्यन्त इति शेषः । पूर्वाया मसौ अग्निदेवता अ. न्यत् समानम्। या विदिशः सन्ति ता विदिशस्ते प्रसिद्धा आदित्यादयो यथासङ्घय तिष्ठन्ति। अपराजिता यस्यां
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८४
चतुर्थप्रपाठके चतुर्थखण्डः ।
दिशि देवा असुरैः पराजिता नाभवन् सा अपराजिता अधरा दिगित्यर्थः। सापि जायां दिशि साध्यास्ति. ठन्ति। तहे वत्येभ्यः । यथोक्तायूपं प्रशंसति--सर्वदेवत्यो वै अतः सर्वदेवत्य एव यूपः किञ्च यूप अनेकाश्रित्रत्वादबहुरूप एव सन् वजीभूत्वा वजात्मकत्व प्रतिपद्यते देवानुपतिष्ठते। प्रकारान्तरेण यूप मेव प्रशसति-ते देवाः । प्राप्तयूपास्ते देवाः प्रजापति मुपाधावन् उपेत्य चैतेन लथानुज्ञाः सन्तो यूपेन वजात्मकेन तेन राक्षसान् प्रति हरन्ति आरोधयन्ति आणन्ति एव । तथा आयोधयन्ति तैः सह युद्ध कुर्वन्ति। तत्तेन यूपस्य यूपत्वम् । तत्रैव धर्मान्तर विधत्ते-मूल मरनि तस्य मूलं सत्वच मरनिप्रमाणं निखनेन पित्रादिसम्बन्धेन यूप' पुनः स्तौति-तस्य यन्नैखान्यम्। तस्य यूपस्य यन्नै खान्य यविखन सम्बन्धि स्थान तत्पितृणा माश्रय यदूई स्थानं तन्मनुष्याणाम् । दशनाया यूपे बड़ा पादभं मथ्या रज्वा अयत् स्थानं तदोषधिवनस्य. तीना मधिष्ठाटदेवतानामित्यर्थः । रशमाया ऊर्ध्व' यत् स्थानं तद्विश्वेषां देवाना माशय इत्यर्थः। धर्मान्तराणि दर्शयति- आप्लावयम्। यूप मालावयन्त्य भिषिञ्च युः तथा अलं कुर्वन्ति किञ्च अहतेन वसनेन वस्त्रेण आच्छादयन्ति आच्छादयेयुः । यथो माप्लवनादिकं प्रशसति-तं गधर्वा तदेतदा प्लवं गन्धर्वाणा मपसरसां चार्थे कृतं भवती त्यर्थः तदीय चषालं तदूर्व प्रदेश चन्द्रादिसम्बन्धेन प्रशसति-इन्द्रस्य । तस्य यच्चपालं तदिन्द्रस्य सम्बन्धि चषालस्योर्ध्व यदङ्ग लमात्र कार्य तत्साध्यानां देवानां स.
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
१५
म्बन्धि। प्रशसन् धर्मान्तरं विधत्ते-प्राचीम् । तं यूप प्राची दिशौं प्रति नमति सबमयेदित्यर्थः । एतद एतदेव प्राचीसन्नमनं विर्णोदेवस्य परमुत्कष्टं स्थानम् । पुनयू 4 तदीयशरीरादेवाद्यात्मकत्वोपवर्णन प्रशसति-तस्यसवः । तस्य यूपस्य शरीरं वसन्तादि ऋतव: शिरः संवत्सरः रूपाणि वेदा य एवं वेद संवत्सरे एव प्रतितिष्ठति दीर्घायुर्भवतीत्यर्थः ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षडविंशवाह्मणाख्ये दितीय ब्राह्मणे
पञ्चमप्रपाठके चतुर्थखण्डः ।
अथ पञ्चमः खण्डः । अथ सविशेषां सन्ध्यां प्रशसापूर्वकमाख्यायिकया निरू. पयितुं ब्रह्मवादिनां प्रश्न तावदुपस्थापयति-ब्रह्मवादिनी वदन्ति । अर्थस्त्वतिरोहित एव । उत्तरं वक्त मुपक्रमतेदेवाश्च वा। पुरादेवाश्चासुराश्चास्पईन्त तत्र ते देवैः सह स्पर्द्धमाना असुरा दानवा आदित्यमभिलक्ष्य थोड मभ्यः ट्रवन् तदानीं स आदित्यस्तेभ्योऽसुरेभ्यो विभेत् अतस्तस्याः दित्यस्य हृदय कूमरूपेण सङ्गुच्यातिष्ठत् । ततः किमि त्यवाह-स प्रजापतिः । स भीत आदित्यः प्रजापतिमुपा. धावत् तस्य समीप प्राप्तवानित्यस्यार्कस्य रक्षणाय प्रजापति रेतहक्ष्यमाणम्मेषज-प्रतीकारं सपणा त् । ऋत मनृतवर्जनम् । सत्य यथार्थभाषणम् । ब्रह्मा ऋग्वेदादिकम् ।
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके पञ्चमखण्डः ।
ओङ्कारं प्रणवम् | त्रिपदां पादत्यवती गायत्रौं चेति । किञ्च यथोक्लस्य भेषजस्य ब्रह्मणोमुखं प्रधानम् इत्यपश्यत् अतस्त्वे वं किं तत इत्यवाह-तस्माद ब्राह्मणोऽहोरावस्य मंयोगे सन्ध्यामुपास्ते । यस्मादेवं तस्मात् बाहाणशब्दः क्षत्रियवैश्ययोरप्य: पलक्षणन्तयोरपि तत्राधिकारान्म खत्वाचाहोरात्रस्य संयोगे अहोरात्रयोः सन्धौ भव्यत्सन्धयामुपास्ते स ज्योतिषि नश्य दवस्थापनन पूर्वज्योतिषा सहितेन कालेन आज्योतिषो. दर्शनात् आगामिनो ज्योतिषी दर्शनपर्यन्तम् अन्तरालो यः काल; स अस्य सन्धयोपासनस्य काल: सा सन्धमा तदेव सध्यायाः सन्ध्यात्वम् किञ्च साय मासीन उपविष्ट: सध्या भुपास्ते तया सध्यया वीरस्थानं बलवत्स्थानं जयति प्रा. प्रोति। अथ पुनः सन्ध्याकाले अप उदकानि यत् प्रयुङतो जर्व विक्षिपति तत्र तावदूब विग्रुषो विन्दवः वजीभ. वन्ति बजीभुत्ला ता विप्रषो असुरान् प्रति यो मागतान पथन्ति ततो देवा विजयिनो अभवन् । असुरास्तु पराभवन्ति पराभूत्वा ता अभवन् किञ्च व एव मुक्त प्रकारण वेद अस्य वेदितः भ्राटव्य शत्रुरात्ममा स्वेनैव पराभवति ।
तथा सायञ्च प्रातच सन्ध्यां यदुपास्ते तथा द्विविधसन्ध्या. गतस्य वीरस्थानं सततं सर्वदा अविच्छिन्न भवति योऽप्येवं वेद तस्यापि यथोक फलं भवतीत्यर्थः । तथा च तैत्तिरी. यका आमनन्तितस्मादुत्तिष्ठन्तम् अहि तानि रक्षांच्या दित्यं योऽधमन्ति यावदस्त गात्राणि द्रवा एतानि रक्षांसि गायेत् गायनवाभिमन्त्रितेनाम्भसा शाम्यन्ति तदुह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः सध्यायां गायत्वाभिम
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पतिशब्राह्मणभाष्यम् ।
८७.
त्रिता अप अर्व विधिपन्ति । ता पता आपो वजीभूत्वा तानि रक्षांसि सन्देहा रुणद्धि प्रतीयन्तीत्यादि ॥ ५ ॥
ति श्रौसायणाचार्यविरचिते माधवौये वेदार्थप्रकाये षड्विंशब्राह्मणाख्ये हितोयब्राह्मणे
पञ्चमप्रपाठके पञ्चमः खण्डः ।
अथ षष्ठखण्डः ।
अथ चन्द्रस्य क्षयमृद्धी निरूपयितुं प्रतिजानौतेअथैषा। अथेति वाक्योपक्रमे । एषा वक्ष्यमाणा चन्द्रमसः सम्बन्धिनी क्षयवृद्धि: वद्यपि हिवचनेन भवति तथापि बाहुलकादेकवचनम् । तस्य विवरणं यस्मिन्नेव काले चन्द्रमाः क्षीयते कलाभिः यथा कलाभिराप्यायते च । तयमनुव्याख्यास्यामोऽनुवर्ण याम इति। तत्र प्रथमं तस्य प्रकार दर्शयति-पूर्वपक्षे। ये एव देवाः पूर्वपक्षे शक्लपक्षे दीक्ष्यन्ते सोमपानाय दीक्षां कुर्वन्ति ते दीक्षिता देवा अपरपचे कणपक्षे सोमं भक्षयन्ति । कथं तत सोमयानविषये इमानि वक्ष्यमाणानि पात्राणि उपधौयन्ते तेषामेव प्रदर्शनम्-पृथिवीलोकं पावम् अन्तरिक्षलोकं पात्रम् यो व लोकमेकं पावमिति। तत्रादित्याः आदित्याख्या देवा दिव्येन पात्रेण प्रथमं वेधा विभागे प्राद्यभागात्मकं पञ्चकलं पञ्चकला यस्य तं सोमं पञ्चमौम् अत्यन्त
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ध्वं
पञ्चमप्रपाठके षष्ठखण्डः ।
संयोगे द्वितीया । प्रतिपदारभ्य पञ्चमीपर्यन्तं भक्षयन्ति प्रतिदिवसमेकैकां कलां पिबन्तौत्यर्थः । ततस्ते दीक्षिता रुद्राख्यां देवा अन्तरिक्षे अन्तरीक्ष लोकानकत्वेन पात्रेण द्वितीयं पञ्चकल' दशमीं षष्ठोमारभ्य दशमीपर्यन्तं भचयति ततस्ते दीक्षिता वसवो बखाख्या देवाः पृथिव्याः पात्रेण तृतीयं तृतीयभागात्मकं पञ्चकलं पञ्चदशौपर्यन्त' पूर्बवद्भचयन्ति । ततश्चन्द्रमसः षोड़श्य का कलावशिष्यते श्रतः । यतचन्द्रमाः षोड़शकलानन्तरं सोऽवशिष्टैककला सोमः ओषध्यादीन् प्रविशति तथाच सति इन्द्रज्येष्ठा: इन्द्रप्रमुखाः सोमपाश्वाः सर्वे देवास्तं सोम मिलक्ष्यतां तादृशं सोमवतीं रात्रि वसन्ते तत्र दृष्टान्तः यथेत्यादि । यथा es जरया प्रलयं नाश मुपगच्छमानम् उपगच्छन्त व्याधिगतं रोगिणं पितरं पितामह प्रपितामहं वा श्रभिलक्ष्य मरिष्यति नवति सन्दिहानाः पुत्रादयस्तां रात्रिं वसन्ति तदित्यर्थः । तत्तेन देवानां सहवासनिमित्तेन श्रमावास्याः श्रमाशब्दः सहार्थ श्रमावस्था त्वम् अमा सह संवसन्त्यस्यामिति व्य त्पत्तेरित्यर्थः । यस्मादेवं तस्मादेव खल अमावस्यायां न किञ्चिदद्भ्यध्ये तव्यं भवति श्रध्येतव्यस्व वर्षाकस्य वेदादे रग्नीषोमात्मकत्वात् तत्र सोमस्यादर्श - नादित्यर्थः । अथ तस्य वृद्धिप्रकारं प्रतिज्ञापूर्वकं दर्शयतिअथ सम्भरणम् । अथ चयदर्शनान्तरं सम्भरणं चन्द्रमसः कलाभिः पोषणम् उच्चत इति शेषः । कथं यत्र चान्द्रः कलापूर्व मनुप्रविष्टा ताम्य औषधिभ्यो वनस्पतिभ्यः अपुष्पा फलवन्तो वनस्पतयन्तेभ्यश्च गोभ्यच पचभ्ययादित्याच
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंगत्राह्मणभाष्यम् ।...
ब्रह्ममन्त्रात्मको वेदः तस्माद् ब्राह्मणाश्च स्वतोषितोषितं चन्द्रमसन्नयन्ते सम्यान यन्ति । यस्मादेवं तस्मात्सावायसा सवयन सम्बन्धिनश्चन्द्रमसः सावाय्यत्वं यथा एभ्य अोषधौभ्यः सन्नीय स्वात्मनि सन्नयन दधिपयसोः सावाय्यत्वम् । तथा तैत्तिरीया आमनन्ति-एतस्मै सत्तयेतेति तत्पशुभ्य
ओषधौभ्योऽध्यात्मन् समनयन् प्रत्यदुत्पद्य समनयत् सानाय्यस्य सानाय्यत्वमिति एव मनापोत्यर्थः । अथेदानों अपुमत्यादिपतित्वेन चन्द्रमसं प्रशंसति-चन्द्रमा वै। पति. रनुमत्यादीनां रेतस प्राधानत्वात् अनुमत्यादीनां वरूपप्रदर्शनं-या पूर्वा। या पूर्वा चतुर्दशीविद्धपौर्णमासो सानुमतिरित्युचते-योत्तरा। योत्तरा सम्पूर्णचन्द्रोपेता सा राका या पूर्वा । या पूर्वादृष्टचन्द्रामावास्या सा सिनीवालोल्यभिधीयते । बोत्तरा नष्टेन्दु कलामावास्या सा कुहरित्युच्यते एताश्चन्द्रमसो जाया इत्यर्थ: । अतयः पुमान् बुद्धिमनुगञ्चन्द्रं तं पश्यति अन्य न पश्यति अस्व द्रष्टस्तत् तादृशमेव मिथुनं भवति । अनुमत्यादि पर्वचतुष्टयं युगचतुष्टयसम्बन्धित्वेन प्रशंमति-पुथै वा पुष्पत्य सिन्धमानिति पुष्ये कलिवुगे अनुमतिश्रेष्ठति जैया तथा हापरे सिनीवाली श्रेष्ठा भवतीति। खाायाम् । खर्षों समो धर्ममाधी यस्य वेतायां खार्या तस्स राका श्रेष्ठा तथा भवेत् । कुहः सतपर्व कृतयुगसम्बन्धि पर्व भवेत् इति । अनुमस्या दीनां लक्षणानि दर्शयति-न्य ने चा। न्च ने चन्द्र कला. रहिते सति पौर्णमासी मममति बिद्यात् यस्मिन्देशे चन्द्रमा श्रा दृश्य त सा अमावास्या सिनीवालोति जेया यदि चन्द्रमा
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमप्रपाठके सप्तमखण्ड ।
सम्पूर्णों दृश्यते सा पौर्णमासौ राका। यत्र तु चन्द्रो न दृश्यत सामावास्या कुहरिति जेया॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षड्विंशब्राह्मणाख्ये हितोयबाधाये
• पञ्चमप्रपाठके षष्ठखण्डः ।
-
-
अथ सप्तमखण्डः । - अथ स्वाहाकाराख्यां देवतां प्रश्रपूर्वकं निरूपयितु प्रजापतिं प्रति ब्रह्मवादिनां प्रश्नं तावदुपस्थापयति-स्वाहा वै निगदसिद्धमेतत् । उत्तरमाह-स्वाहा वै सत्यसम्भूता। स्वाहा सत्य नैव सम्भता नान्ये न। ब्रह्मण एव दुहिता ब्रह्मणा प्रकर्षेण कता। लातव्येन ऋषिणा समानगोला । तस्या मक्षराणि सकार-वकार-हकारात्मकानि त्रीणि पदमेकं एतावन्त्येवेति मन्तव्यम् अस्यै अस्या वर्णरूपाणि शकः पद्मः पद्मशब्देन पद्मवर्ण उपलक्ष्यते सुवर्णवर्णश्चेति त्रयः। अस्याञ्चबार ऋगादयो वेदा उच्छासाः स एव तस्याः शरीरं यानि निरुतादीनि षड्वेदाङ्गानि तान्ये व तस्या अङ्गानि ओषधिवनस्पतय एवास्या लोमानि। तथा हे शिरसी तयोरेव प्रदर्शन ममावास्यैकं शिरः पौर्णमासी द्वितीयं शिरः तत्रैव च यागकरणाचन्द्रादित्यो चन्द्रादित्यावेवास्याश्चक्षुषी इत्यर्थः । आज्यभागाख्ये कम्मणी एवास्याः हुतं हवनस्थानं मुख. मित्यर्थः । यागे या दक्षिणा सैव प्रावृता वरणं तस्याः हह. द्रथन्तरे एवं सामनी एव बाहू इति शेषः । ऋग्यजुः
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंग ब्राह्मणभाष्यम् ।
१०१
सामवेदाख्यः उच्छासः ऋगादब स्त्रयो वेदा गतिः पादा इत्यर्थः । एवंविधा या स्वाहा सा एवं स्वधा नान्या तथा वषटकार : सेवा स्वाहा देवेषु देववनेषु वषट्कारभूता सतौ प्रयुज्यते सैव तथाभूता पितृयज्ञेषु प्रयुज्यते इत्याशयनिरूपणम् । शकटौमुखी पृथिवी मधिष्ठायान्तरिक्षेण मार्गेण विपति स्वाहा सर्व स्वर्गादिफलं व्याप्नोतीति । तस्याः स्वाहाया अग्निदेवतम् अग्निरेव देवतारूपं ब्राह्मणः तत्प्राधान्यात् । प्रजापतये इत्यत्त्रोऽन्यः कश्चित् सर्वाणि भुवनानि परिभवितुं न शक्नोति । अतस्ते तुभ्यं वयं यत्कामा यत् फलं कामयमाना जुहुमः तत् फलं नो अस्माकम् अस्तु किञ्च वयं रयीणां धनानां पतयः स्याम भवेम स्वाहेत्यनेन स्वाहायाः प्रजापतिपरिग्रहो दर्शितः । यथोक्तरूपां स्वाहां प्रशंसति-तस्यानु बप्तिम् । तस्याः स्वाहा कारपरिग्रहेण तृप्तस्य प्रजापतेः हृप्ति मनु यजमानः प्रजया पुत्रपौत्रादिकया पशुभिर्गवादिभि रत्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति इति शब्दोऽध्यायपरिसमाप्ति द्योतनार्थः ॥ ७ ॥
इति श्रसायणाचाय्यविरचिते माधवीये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे पञ्चमप्रपाठके सप्तमखण्डः ।
इति पञ्चमप्रपाठकः ।
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१.२
षष्ठप्रपाठके प्रथमखण्डः ।
अथ षष्ठः प्रपाठकः।
अथ प्रथमः खण्डः।
षष्ठाध्याये अद्भुतशान्ति निरूप्यते । तत्र प्रथम सविशेषां मन्तिं दर्शयितुं प्रतिजानीते-अथातोद्भुतानाम्। इष्टप्राप्तिसाधनकम्मनिरूपणान्तरम् अतोऽनिष्टपरिहारसाधन. कम्मनिरूपणस्य प्रस्तुतस्याद्भुतानां दैविकाना मनिष्ट प्राप्तिसूचकानां कम्मणां तत्सूचितदोषनिहरणसाधना. मक व्याख्यास्यामः विशेषणानुवर्णयामः । प्रतिज्ञातां शान्ति विधत्ते-पालाशानाम् । पलाशसमिदिरष्टसहस्र मष्टोत्तरसहस्र जुहुयात्। तत्र देवताप्रकाशकान्मन्वान् दर्शयति-ऐन्द्रयाम्य । ऐन्द्रः इन्द्रदेवत्यः सर्वेऽपि देवास्तद्धितान्ता ऐन्द्रादयो वैष्णव्यन्ता वष्टाचः ताभिर्जुहुयादित्यर्थः। ता एव ऋच: प्रतीके दर्शयति-इन्द्रायेन्दोमरुत्त्वते। एता ऋचः छन्दो ग्रन्यव्याख्याने स्पष्टमस्माभिर्व्याख्याता इत्यत्र न व्याख्या क्रियन्ते। यथोक्त मन्त्रोम दर्शयित्वा इदानों तदङ्गले न तेषा मेव इदं स्वस्तिवाचनं दर्शयति-एतानि साम । एतानि यथोक्तानि मन्त्रवर्णानि साम प्रति सामगानपुरःसरम् अष्टशतमष्टोत्तरशतं प्रत्येक जपित्वा स्वस्तिवाचनं कृत्वा पुण्याहवाचनं कुर्य्यादित्यर्थः । तथाच सति एषां यजमानानां स्वस्ति अनिष्टपरिहारहारण मङ्गलं भवलेव । स्वस्तिवाचनमन्वान् प्रतीकैदर्शयत्येव । स्वस्तिदाविशस्पतिः एते मन्त्रा उत्तरायअन्ये स्पष्ट मम्मा भिक्खयाता। खस्तिवाचनमन्त्राणां
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाथम् । १०३ होमसम्भारोपस्थाने योगं दर्शयति-एतैः सम्भाराणा मुपस्थानम् । एतैः स्वस्तिदाविशस्पतीत्यायेमन्त्र : सम्भाराणा मुपस्थानं कला शेष कर्मसमापयेदित्यर्थः । तथा सति अस्य यजमानस्य स्वस्ति मङ्गलं भवत्ये वद्विरुक्तिरादरा शान्तिप्रशंसा। लिङ्गादन्यत्र विनियुक्ताना मन्येषां मन्त्राणां श्रुत्या सम्भारोपस्थाने विनियोगः यथा ऐन्द्रा गाईपल्य मुपतिष्टत इति श्रुत्या ऐन्द्रायाः ऋचोः गार्हपत्योपस्थाने विनियोगः ॥ १ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड्किंशब्राह्मणाख्ये द्वितीयब्राह्मण
षष्ठप्रपाठके प्रथमखण्डः ।
अथ द्वितीयखण्डः । अतः सप्रयंसं शत्रुकतोपद्रवे प्राप्ते शत्रुविजयार्थ होम. विशेष माख्यायिकापुरःसरं दर्शयितुमुपक्रमते-देवाच वा असुराश्च । एषु लोकेषु पृधिव्यादिलोकविषये देवाश्चासुराश्च परस्पर मस्थईन्त असुरेभ्यः स्पईमाना देवाः प्रजापतिमुपाधावन् ततः प्रजापतिस्तेभ्य उपसन्न भ्यो देवेभ्यो एतां वक्ष्यमाणां दैवौं देवसम्बन्धिनों शत्रकतोपद्रवनिहरणसाधनभूतां प्रायच्छदिति। ततः किमित्यत्राह-ते ततः शान्तीका अतोऽनन्तरमेव देवाः शान्तोकाः प्रहरणार्थे शत्यथ्योरीकगितिविहित ईकक्प्रत्ययो बाहुलकाच्छान्तेरपि भवति । तेन प्रजापतिदर्शितशान्तिहोमा हुताः सन्तः असरानभ्य.
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०४
षष्ठप्रपाठके द्वितीयखण्डः ।
जयन् ततो देवाः शत्रुकतोपदवरहिता अभवन् असुरास्तु पराभूता आसन्। किञ्च य एव मुक्त प्रकारेण वेद अस्य भ्राटव्यः शत्रुः आत्मना स्वेनैव पराभवति यदर्थमाख्या यिका तं होमं सेतिकर्तव्यताकं दर्शयति-अथ पूर्वाह्न एव । अघशब्दो वाक्योपक्रमे पूर्वाह एव नैत्यमग्निहोत्र हुत्वा वोरणान् तत्संज्ञान् तृणविशेषान् फलवती प्रियङ्गकामपामार्ग प्रसिद्धमित्येतानि दर्भादीनि सम्भारद्रव्याणि खयमाहरेत् यजमानः पुत्रादिना वाहारये दाहृत्य च तानि निणातः प्रयतो वातः शुचिः सन् शुद्धवासा नित्यतन्वेण स्थगिडलमुपलिप्य गोमयेन तत् स्थण्डिलभक्ती: प्रोक्ष्य स्वशाखोक्तविधिमनतिक्रम्यदर्भ: स्थण्डिलमुल्लिख्य पुनरनिरभ्य क्ष्य तत्राग्नि मुपसमाधायेन्द्रायेन्दो मरुत्वत इत्याद्यैरिन्द्रादिदेवत्यैरष्टभिः पूर्वोक्त मन्त्र वक्ष्यमाणे, व्यै - रिन्द्रादीनुद्दिश्य प्रत्येकमष्टोत्तरशतं जहुवादिति श्रेषः । द्रव्याणां प्रदर्शनं-कसरं मुगादिमित्रैः स्थण्डिलैरिति पक्कमन्नम् । रक्तपायसं रक्तशालितण्डु लैः पक्क पायसम् । तपायसं तमिश्रेण क्षीरेण व तपायसम् । अन्यत् प्रसिद्धम् । एते सर्वे ओदनादयो द्रव्यविशेषाः पृथक् कृतोत्तराश्वरवः । एतेषा मभावे तोतराश्वरव एव ग्राह्या इत्यर्थः । अथवा सर्वेषां तेषामलामे पायसः परमानम ग्राह्यमित्यर्थः ॥ २॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाये षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे
षष्ठप्रपाठके द्वितीयखण्डः ।
.
.
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंश ब्राह्मणभाष्यम् ।
अथ हतीयखण्डः। इदानीमैन्द्राद्ध तविशेष दर्शयितु तदङ्गत्वे न किञ्चित्रियमान् दर्शयति-स प्राचीम् । वक्ष्यमाणाइ तविशेषनि. मित्तवान् प्राची दिश मन्चौक्ष्य वर्तते होमकरणार्थ प्रव. तैत । वंच्यमाणानामपृतविशेषाणां प्राच्या दिशौन्द्रम्ब. धित्वविशेषा दिदानी निमित्तविशेषान् दर्शयति-अथ पुनर्यस्य पुरुषस्य सम्बन्धिनां मणिहारादिसम्बद्धः तदादीनां दरणं भेदनं प्रायास: चित्तपोड़ा अथवा राजकुलेन सह विवादो भवेत्। तथा यानमान्दोलिका तदादीनां भजनेष तेष भग्न वित्यर्थः । अथवा गजवाजिप्रभृतयो अतिप्रमीयते एवमादीन्याससादितेन्द्र ञ्जानाति। तान्ये - तानोन्द्रदेवत्यानि प्रायश्चित्त निमित्तानि भवन्तीत्यर्थः । एवं निमित्तानि दर्शयित्वा इदानीं तद्दोषनिबर्हण सेतिकर्तव्यताकं होमं दर्शयति-इन्द्रायेन्द्रोमरुत्वत । स्थालीपाक स्थालोपाक विधानमनतिक्रम्य त्वक अपयित्वा इन्द्रा. येन्दोमरुत्वत इत्यनया ऋचा हुत्वा पुनरिन्द्राय स्वाहे. त्यादिभिः पञ्चभिमन्त्रः पञ्चभि राज्याहुतिर्जुहोति जुहु. यात् । ततस्तत्रत्य नूनातिरिक्तप्रायश्चित्तार्थ भूः स्वाहे. त्यादिभिः व्याहृतिभि: हुवा अध पधादिन्द्रायेन्दं वित्यस्था मचि अष्टोत्तरशतं साम गायेत् अनन्ततर स्वस्तिवाचनादिकं पूर्ववत् कुर्यात् ॥ ३ ॥ इति श्रीसायणाचार्यविरचित माधवौये वेदार्थ. प्रकाश षड्विंशब्राहाणाख्ये द्वितीयब्राह्मण
षष्ठप्रपाठके बतौयखण्डः।
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षष्ठप्रपाठके चतुर्थ खण्डः ।
अथ चतुर्थखण्डः । - याम्य नमित्तहोमविशेष दर्शयितुं तदर्थमपि किञ्चिनियमं दर्शयति-सदक्षिणां दिश। स वक्ष्यमाणादभुतवि. शेषनिमित्तवान् होमाधिकारी दक्षिणान्दिशमन्वौक्ष्य वर्तते होमार्थ निमित्त विशेषाणां दक्षिणा दिशोऽपि याम्यत्वाविशेषात् । इदानों निमित्तविशेषान् दर्शयति-अथ य. दास्य। अथ पुनयंदा अस्य पुरुषस्य सम्बन्धिष प्रजया पुत्रादिकया सहितेषु पशुष गवादिषु स्वशरीरे वा अरिष्टानि प्रादुर्भवन्ति । अथवा अनेकविधा ज्वरादयो व्याधयः प्रादुर्भवन्ति । तथातिवप्रदर्शनम् । अवप्न मनिद्रा। अतिभोजनं भस्मकरोगवशेन बहुतराव्यभहारः। अभोजन मरुत्यादिना। आलस्य भ्रवालसनावणम्। अजीर्ण क्षुदभावेन भुक्तस्यानरस्यापचनम्। अतिनिद्रा एवमादौनि नेत्रादिदोषः । तान्ये तानि सर्वाणि यमदेवत्यानि अद्भ. तानि प्रायश्चित्तनिमित्तानि भवन्ति । एवं निमित्तविशे. पान् दर्शयित्वा इदानीं तहे तुदोषनिव्र णसाधनं होम सेतिकर्तव्यताकं दर्शयति-नाके सुपर्णमिति स्थालीपाक हुत्वा पञ्चभि राज्याहुतिभि रभिजुहोति यमाय स्वाहा प्रेताधिपतये स्वाहा दण्ड पाणये स्वाहेश्वराय स्वाहा सर्व पापशमनाय स्वाहा इति जहुयात् । तत: तत्र न्य नाति रेकप्रायश्चित्तार्थ व्याहृतिभिर्हत्वा अथ पश्चान्नाके सुपर्णमि त्यस्या मृचि साम गायेत् पूर्ववत् स्वस्तिवाचनं कुर्यादिति॥४॥ इति श्रीसायणाचार्यविरचित माधवौये वेदार्थ प्रकाशे षड्विथ ब्राह्मणा हितीय ब्राह्मणषष्ठ प्रपाठके चतुर्थखण्डः ।
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंश ब्राह्मणभाष्यम् ।
अथ पञ्चमखण्ड: ।
वारुणनिमित्तविशेषं दर्शयितुं यदर्थनियमं दर्शयति - स प्रतीचीं दिशम् । स वच्यमाणनिमित्तवानधि कारो प्रतीचीं पश्चिमां दिशं अन्वीक्ष्यावर्तते होमकरणर्थ वर्तेत निमित्तविशेषाणां प्रतौच्या दिशश्च वरुणसम्बन्धित्वाविशेषादिदानीं निमित्तविशेषान् दर्शयति-अथ यदास्य अथ यदास्य पुरुषस्य क्षेत्रग्नहसंस्थितेषु नेत्रस्थितेषु च धान्येवौतयो वच्यमाणाः प्रादुर्भवन्ति । ईतीनामेव प्रदर्शनमीतयोऽनेकविधा अनेकप्रकाराः खलु आखुर्मूषकः पतङ्गः पचिविशेष, पिपीलिकाः प्रसिद्धाः मध्यका मधुमक्षिकाविशेषाः भौमकाः भूमौ भवा क्षुद्रजन्तवः शकाः कीराः सरभका: प्रसिद्धाः सौक्ष्यका सूक्ष्म सम्बन्धिन इत्येवमादीनि अतिवृष्ट्यादौनि च सर्वाख्ये वान्यद्भुतानि वरुणदेवत्यानि प्रायश्चित्तनिमित्तानि भवन्ति तजे तुरूप निबर्हण साधन' होमं सेतिकर्तव्यतांकं दर्शयति-- घृत वतीति । घृतवतौभुवनानामभिश्रिया एषा ऋचः । अन्यत् पूर्ववद्याख्येयम्
इति ॥ ५ ॥
इति श्रसायणाचार्यविरचिते माधवीये वेदार्थ. प्रकाशे षडविंश ब्राह्माखत्रे द्वितीयब्राह्म
षष्ठप्रपाठके पञ्चम खण्डः ।
१०७
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षष्ठप्रपाठके षष्ठखण्ड।।
अथ षष्ठखण्डः। बैश्रवणनिमित्तिक होम दर्शयितु तदर्थमपि नि. यम दर्थ यति-स उदीची दिशम् । स वक्ष्यमाणनिमिः त्तवान् अधिकारी उदीची दिशमन्वीक्षा वर्तते । होमाथ' निमित्तविशेषणं उदीयादिशश्च कुवेरसम्बन्धित्वाविशेषादिदानौनिमित्तविशेषान् दर्शयति-अथ यदास्य । अथ यस्व पुरुषस्य यदा कनकादिभ्यो वियोगो भवति अथवा प्रारम्भा वा विपद्यन्ते निष्पाला भवन्ति । अथवा अन्यानि
राणि पिशाचादिदर्शनादीनि । अपि वा मित्राणि सुहृदो वियोज्यन्ते विहिषन्ति अथवा अरिष्टानि दुःखसूचकानि वयांसि काकादौनि स्वारह मध्यासन्ते रहे वलमौकभौमानि भूमौ भवन्ति एतानि जायन्ते प्रादुर्भवन्ति । अथवा छत्राकं छिलिन गृहोपरि दृश्यन्ते। अथवा स. रघा अभिनिलीयन्ते स्वरहे एवमाशैन्यन्यान्यपि सर्वाण्यन तानि वैश्रवणदेवत्वानि कौवेराणि प्रायश्चित्तनिमित्तानि भवन्ति। तद्धे तुदोषनिबर्हणणाधनं होम सेतिकर्तः व्यताक दर्शयति-अभियं देवमिति। श्रभित्य देव सवितार मोण्योरित्येषा ऋक् । अन्य पूर्ववव्याख्ये यम् इति ॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षड्विंशब्राह्मणाख्ये द्वितीय ब्राहाणे षष्ठप्रपाठके
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंश ब्राह्मणभाष्यम् ।
१०६
अथ सप्तमखगड: ।
अथाग्निदेवताकनिमित्तविशेषे होमविशे षं दर्शयितुं तदङ्गत्वेनादौ पृथिवीनिरीक्षण पूकमावर्तनं दर्शयतिसा पृथिवी । होमार्थं वक्षामाणनिमित्तानां पृथिव्याश्चान यत्वाविशेषादिदानीं निमित्तविशेषान् दर्शयति - अथ यदास्य नैवम् । रुदति रोदति । धूमायति श्रग्निं विनैव धूमः प्रचुरो भवति । अकस्मात् दृष्टिं विनैव सलिलमुद्रिरति तथा सलिले प्रक्षिप्त: पाषाणः प्लवत् लवमान एव तिष्ठति न तु मज्जति निमग्न मृतशरीरमुदके प्रक्षिप्त नो प्लवति किन्तु निमज्जति किञ्चाकाले पुष्पञ्च फलञ्च फलपुष्पमभिनिवर्ततीति वृक्षमभितो जायते । तथा सति अश्वतर्या गर्भो जायते । श्रखतर्याः प्रजापतिमा अरेत स्कत्वात् गर्भाभाव: 'तस्मादखतरो न जायते अरेता हि' इति तिप्रसिद्धिस्तथा यदा यस्मिन् देशे हस्तिनी करिणी मज्जति निर्निमित्तं उदके निमज्जति तथा यत्र यस्मिन् देश भूकम्पो जायते तत्र तदा तद्देशाधिपती राजा विनश्यति किञ्च यदा गोट हमारोहेद ग्रामं महिषो आरोहदिव्यनुषङ्गः आरण्यक मनुष्यग्ट हा रोहणीयासम्भवाद ग्राममहिषीति विशेषणमित्येवमादीनि ग्रामस्करगृहारोहयादोनि तान्येतानि सर्वाण्य तानि अग्निदेवत्यानि प्रा. यश्चित्तानि भवन्ति स तुदुरितापूर्वनिबर्हण साधनं होम सेतिकर्तव्यताकं दर्शयति - श्रग्मिन्दूतमिति । अग्निदूत वृणोमह इत्यनया ऋचा स्थालीपाक विधानेन चरु श्रपयित्वा तं हत्वा पुनरम्नये स्वाहेत्यादिभिः पञ्चभिर्मन्त्रः
१०
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११०
षष्ठप्रपाठके अष्टम खण्डः ।
पञ्चभि राज्याहुती र भिजुहोति जुहुयात् । पुनः न्यमाति रेकप्रायश्चित्तार्थं व्याहृतिहोमान् हुत्वा यथोक्तायामृचि सामगायेत् ॥ ७ ॥
इति श्रीसायणाचार्य विरचिते माधवौये वेदार्थ प्रकाशे षडविंश ब्राह्मणाख्ये द्वितीयब्राह्मणे षष्ठप्रपाठके
समप्तखण्डः ।
अथ अष्टम खण्डः ।
वायुदेवताकनिमित्तविशेषं होमविशेषे दर्शयितु' तदङ्गत्व नादावन्तरिक्षनिरीक्षणपूर्वकमावर्तन दर्शयति-सोऽन्तरिक्षम् । वचप्रमाणनिमित्तानामन्तरिक्षस्य च वायुसम्बन्धित्वाविशेषादिदानों निमित्तविशेषान् दर्श यतिअथ यदास्य । श्रथ पुनस्य देशे यदा अधिकभावामा after affeता वाता बायन्ते वर्तन्ते । वय गता - विति धातुः खरितेत् । श्रभ्रषु परुषाणि दृश्यन्ते । पर्व - तादिषु निर्निमित्तत्व' प्राकृतविरुद्धरूपाणि दृश्यन्ते तथा अस्य गृहाणि खरो गर्दभः करभः क्रलेलकः मन्यो मृगविशेषः कङ्ककपोतादयः प्रसिद्धाः गोमायुः क्रोष्टा एतैः प्रविष्टानि दृश्यन्त उपर्यन्तरिक्षे च पांसवः धूलयः । मांसपेशी मांसखण्ड । अस्थिरुधिरे प्रसिद्ध । एतेषां वर्षाणि प्रवर्त्तन्ते तथा काकमिथुनानि दृश्यन्ती तथा रात्रौ मणि धनु' इन्द्रधनुं पश्येत किच ग्रशकार प्रभाव ग्रामं यदा
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
प्रविशन्ति । तो यश्च रुधिराणि स्रवन्ति । आकाशे राज. कुलं पश्यति गन्धर्वनगरादिक स्थितं दृश्यत इत्यर्थः । इत्येवमादीनि तान्येतानि सर्वाणि वायुदेवत्यान्यन तानि प्रायश्चित्तानि भवन्ति । तोतुदुरितापूर्वनिबह साधनं होम विध्यन्तसहितं दर्शयति-वात आवात भेषजं इत्यतया ऋचा। अन्यत् पूर्ववद्याख्य यम् ॥ ८॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षडविंशवाह्मणाख्ये द्वितीयवाहाणे
षष्ठप्रपाठके अष्टमखण्डः ।
अथ नवमखण्डः । सोमनिमित्त कविशेषं होमविशेषे दर्शयितु तदङ्गत्वेन निरीक्षणपूर्वकमावर्तनं दर्शयति-स दिवम् । स दिवमन्वौच्यावर्तते। दिवो वक्ष्यमाणनिमित्तानां च सोमदेव. वादिदानों निमित्तविशेषान् दर्शयति-अथ यदास्य । अथ पुनर्यस्य गोचर यदा तारावर्षाणि मचत्रष्टयः पतन्ति जायन्त इत्यर्थः। उल्काच पतन्ति । दिशो धूमायन्ति निनिमित्त धूमयुक्ता इव प्रदृश्यन्ते धूमकेतवः उपतिष्ठन्ति तथा गवां शृङ्गेषु विषाणेषु धूमा जायन्ते गवां स्तुत्यर्थः । तथा ता एवं दह्यन्त्यो ज्वालारूपा इव दृश्यन्त इत्यर्थः किञ्च अन्तरिक्ष केतवो तेषु रुधिरं सवति न पयः। किञ्च प्रत्यर्थ प्रतिबहुलं हिमं पततीत्येवमादौनि सर्वाण्य तानि सोमदेवत्यानि निमित्तानि भवन्ति । इदानों तई तुटुरिता.
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११२ षष्ठप्रपाठके दशमखण्डः । पूर्वपरिहारार्थे होमं दर्शयति-सोमं राजानं वरुण. मित्येषा ऋक। अन्यत् पूर्वक्याख्ये यम् ॥ ८ ॥ इति श्रीसायणाचार्य विरचिते माधवीये वेदार्थप्रकाश षड़विंशब्राह्मणाखो द्वितीय ब्राह्मणे
षष्ठ प्रपाठके नवमखण्डः।
अथ दशमखण्ड: ! वे ण वा तविशेषे होमविशेषं दर्शयितु तदङ्गत्वे न परस्या दिवा निरीक्षण पूर्व कमावत्त नं दर्शयति-स परं दिवमन्वावतं त इति । स वक्ष्यमाणाइ तविशेषनिमित्तकमधिकारी परमुत्कष्टां बैगावों दिशमन्वीक्ष्य वर्तते । होमा निमित्तानां दिशश्च वैणवत्वात् । इदानीं तावनिमित्तविशेषान् दयति-अथ यदास्यायुक्तानि । अध पुनर्यस्य पुरुषस्य यदा यानानि अयुक्तानि अयोग्यानि खर. महिषादौनि प्रवर्तन्ते स्वप्रावस्थायां तथा अगोचरे ता एवं देवता उच्चन्त युज्यन्ते तेष्वपि देवतायतनानि कम्पन्त तैनिमित्तं चलन्ति तथा देवतायास प्रतिमा हसन्ति रुदन्ति गायन्ति नृत्यन्ति च तथा स्फ टन्ति एकदेशतः स्फुटनं प्राप्न वन्ति न खिद्यन्ति विदीयंन्ते च उन्मौलन्ति नेत्रो मोलनं कुर्वन्ति च तथा नद्यश्च प्रतिप्रयान्ति वैपरीत्येन प्रवहन्ति किञ्च प्रादित्ये तपति सति कवन्ध गिरीरहितं शरीरं स्वच्छायया दृश्यते । तथा विजले जलरहिते अवष्टिः काले परिवियते च द्रादित्ययोः परिवेषो दृश्यते । तथा
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
११३
कैतवी ध्वजाः तदादौनि निःकारणं प्रज्वलन्ति । अश्वानाञ्च बालधोषु अङ्गाराः चरन्ति । पतन्ति तानि दण्डादिभिः श्रताड़ितानि चम्माणि चम्मेयुक्तानि भेर्य्यादीनि कनिकन्दन्ते कुर्वन्तोति । एवमादीनि तान्येतानि सर्वाणि बिष्णुदेवत्यान्यद्भुतानि विष्णुदेवत्यानि प्रायश्चित्तनिमिश्तानि भवन्तौति । इदानीं त तुदुरितापूर्वनिवर्हण साधनं होमं सविध्यन्तं दर्शयति- इदं विष्णुः । स्थालीपाकम् । स्थालीपाक विधानमनतिक्रम्य चरुं श्रपयित्वा इदं विणुविचक्रम इत्यनया ऋचा हुत्वा पुनर्विष्णवे स्वाहेत्यादिभिः पञ्चभिर्मन्त्रैः पञ्चभि राज्याहुतिभिरभिजुहोति जुहुयात् । ततस्तन्य नातिरिक्तप्रायश्चित्तार्थं व्याहृतिभिर्हत्वा श्रथ वाचोदस्यां वैष्णव्यामृचि सामाष्टोत्तरशतं गायेत् । शुद्ध भूतले होमं कुर्य्यादिति दर्शयितुं भू-शडिहेतु दर्शयतिखननाद्दहनात् । खननात् कुद्दालादिभिः । दहनादग्निना । श्रभिमर्शनान्मन्त्रपूर्वकं हस्तन गोभिराक्रमणेन च इत्यतः खननादिभिश्चतुर्भिर्भूमिः शुध्यन्ते । तथा पञ्चमागोमये नोपलेपनाद्भमिः शुधत इत्यनुषङ्गः । सामगानानन्तरं कुर्य्यादित्यत्वाह–सम्भारान् । ततः सम्भारान् प्रागुक्तान् दर्भादोन् होमसम्भारान् प्रदक्षिणं यथा भवति तथा तोयसमीपदेयमानीय ब्राह्मणानुपवेश्य स्वस्तिवाच्य पुण्याहवाचनं कृत्वा कम्मसमापयेदिति शेषः । सम्भारम्यां मध्ये कस्य उपहवनौ तस्याभ्य ुचणाच्छ विहेतुत्वेन विधत्ते - एतैः सम्भारैः एतैर्ययोक्तर्यदुपस्पष्टमुपहतं तद्दव्य मभ्य क्षेत् स्वस्तिदाविशस्पतिरित्याद्यैः स्वस्तिवाचन मन्त्र रथोभ्य ुचणा
२
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११४
षष्ठप्रपाठके दशमखण्डः ।
त्तद्पहतदोषः शाम्यत्येव । नैमित्तिकहामाङ्गत्वेन ब्राह्मण भोजनं दक्षिणां दर्शयति-ब्राह्मणभोजनम् । होमानन्तरं ब्राह्मणभोजन होमानन्तरं ब्राह्मणान् भोजयेदित्यर्थः । अथ तस्मिन् होमे हिरण्य कनकं गौरखो वासी भूमिरिति चैता दक्षिणाः सुवर्णादिक मृत्विगभ्या दद्यादित्य सः । अथो एवं सामहोमानन्तर अभूतादिसूचितो दोषः शाम्यत्येव । एषः यथोतषष्ठाध्यायप्रतिपादित एष होमः शान्त्यर्थः ऐन्द्राबाइ तसूचितदुरितशान्त्यर्थः। द्विरुक्तिरादरार्थी अध्याय समाप्तिद्यातनार्था वा ॥ १० ॥ इति श्रीसावणाचार्यविरचित माधवौये वेदार्थप्रकाश षडविश ब्राह्मणाख्ये द्वितीय ब्राह्मण
षष्ठप्रपाठके दशमखण्डः ।
वेदार्थस्य प्रकाशन तमोहार्द निवारयन् ।
पुमाथांश्चतुरो देवादिद्यातीर्थमह खरः ॥ २ ॥ इति श्रीमद्राजाधिराजपरमेश्वरवादकमार्गप्रवर्तक श्रीवीरपुञ्जभपावसामान्य धुरन्धरेण सायणाचार्येण विरचिते माधयोये वेदार्थ प्रकाश द्वितीये षडविंशवाहाणाख्ये हितीयवाहाणे
पछाध्यायः समाप्तः। समाप्तचायं षडविंशाख्यो ब्राह्मणग्रन्थः ।
-
-
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सटीक
[ २ ] ५२ गायत्री व्याख्या ॥ ७३ कारगडव्य ह (बौनशास्त्र) २ ५३ सांख्य दर्शन (भाष्यसहित)७४ कुछ ल यानन्द चालङ्कार चन्द्रिसांख्य प्रवचन भाष्य
का ख्य टीका सहित ५.४ भोजप्रबन्ध
७५ प्रियदर्शिका नाटिका सटीक ५५ न लोदय सटीक
(चोहर्षविरचित) ५६ ईश केन कठपका सुगड ७६ सारखत व्याकरण सटीक
माण्ड क्य (सटीक भाष्य) ५ पूर्याम् ५७ छान्दोग्य (उपनिघद) सभाष्य ७७ वास बदत्ता सटीक
७८ ( कालिदास कत ) पुष्पबाण५८ तैत्तिरीय ऐतरेय श्वेताश्वतर विलास काव्य सटीक (उपनिषद्) सभाप सटीक २ ७ महिष शतकम, पदारविन्द ५६ दृहदारण्यक (उपनिषद्) शतकम्, स्तुति जातकम् मन्द -
सटीक सभाष्य १० खितशतकम्, कटाक्षिणातकम् १ ६. सुश्रुत वैद्यक
८० मनु संहिता कुन कम कत ६१ शाङ्गधर (बैद्यक)
टीका सहित ६१ वेताल पञ्चविंशति
८१ नैषधचरितम् (मल्लिनाथ कन ६३पातञ्ज लट्शन (मभाध्यमटीक) टीका सहित) १० ६४ यात्म त च बिवेक (वा डाधिकार)२ ८२ चन्द्रालोक प्राचीन अलङ्कार । ६५ मुक्तिकोपनिषत्
६३ वीर मित्रोदय (स्कृतिशास्त्र) १० ६६ उपमान चिन्तामणि
10 ८४ भावप्रकाश (वैद्यक) . ६७ नागानन्द नाटक
८५ प्रबोध चन्द्रोदय नाटक सटीक २ १८ पूर्ण प्रज्ञ दर्शनम् (मध्वखानि ८६ अन घराघवनाटक (मुरारिकत) २
कृत भाष्य सहितम्) २ ८७ दैवत माझा गा सभाध्य E चन्द्रशेखर चस्प काव्य ३ ८ घडविंशवाहा ग म सभाध्य ७० सामवेदस्य मन्त्र ब्राह्मणाम् ८० सीमांसा परिमाया (भाष्य सहितम
अर्थ संग्रह (लौ गानोमीमांसा)। ७. सामवेदय यारण्यसंहिता
तयारण्यसंहिता रघबंश सटीक सायणाचार्य कृत भाष्य सहिता १२ मेघदूत सटीक ७२ विशाल भझि कानाटिका सटीक
१३ वैश्वरनिरूपणम्
१||
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
28 देवरानुमान चिन्तामणि संहिता (ध से शास्त्र)
(गङ्ग शोपाध्याय कृत) १ १११ मत्स्य पुराण २५ न्याय दर्शन सभाध्य सहत्ति २॥ ११२ चरक संहिता (वैद्यक) सम्म गर्ग । २६ पटीक वालमीकिरामायण ११३ रसेन्द्र चिन्तामणि तथा रक बालकाण्ड स्य प्रथमावधि
रत्नाकर (वैद्यक) सप्तघष्टि सर्ग पर्यन्तम्
११४ भगवद्गीता थाङ्करभाष्य कानन्द ४७ सटीक वालमी किरामायण | गिरिकतटीका तथा सुचोधिनीसमेत बाल काण्डस काटपटि सगों वधि ११५ शब्द शक्ति प्रकाशिका सप्तसप्तति सर्ग पर्यन्तम
१ १३ मालती माधव सटीका १८ मदनपाल निघण्ट: (वैद्यक), ११७ सटीक भट्टिकाव्य
संस्कृत शिक्षामञ्जरी प्रथमभाग:- १८ सटीक काव्यप्रकाश ३.०० संखात शिक्षामञ्जरी द्वितीयभागः।। ११८ सभाध्यशाण्डिल्यस्त १०१साहित्यदर्पणम् (अलङ्कार) १२० लघको सुदीव्याकरणम् । १.३ श्रीहर्षचरित बाणभट्टश्चत २ १२१ महानाटकम् (हनुमन्नाटक) १०३ अमरकोष
१ २२ दशरूपकम् (अलङ्कार)। १०४ वैदान्तहत् शङ्कराचार्य कत१२३ भोजच म मोजदेवक भारीरकभाध्य तथा गोविन्दा- चम्य रामायणम्) मन्द कत टीका सहित० १२४ भारत चम्म सटीक १०५ वेदान्तपरिभाषा
१२५ मार्कण्डेयपुराणम् १.६ वेदान्नसार सटीक
१२६ गोलाध्यायः १०७ सटीक निदान (वैद्यक) १२७ गणिताध्यायः १०८ कामन्दकी नीतिसार सटीक ? १२८ पञ्चदशी (सटीक) १०४ (दगिङ कवि क्कत ) मल्लिका-१२६ पाताल दर्शनस्य भोजत्तिः
मारुत प्रकरण सटोक १२० शकुन्तलानाटक टीकासहित ११० च्यति विष्ण, हारीत, याज- १३१ शब्दकपादर्श दल क्य उपाना अङ्गिरा यम थाप- १३२ वृहत् संहिता कुत गव, संवतं कात्यायन हसति - वा वाराहीसंहिता पराशर व्यास शङ्क लिखित दक्ष-१३३ नको स्कृत (जगदोशकत) मौतम पातातप वशिष्ट प्रणोत । १२४ वात्रिंशत् पुत्तलिका
१२५ उत्तरामचरित सटीक
लिकामा मकस विटामिन्दिर-वि. उपविधारणा
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only