Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके पञ्चमखण्डः ।
ओङ्कारं प्रणवम् | त्रिपदां पादत्यवती गायत्रौं चेति । किञ्च यथोक्लस्य भेषजस्य ब्रह्मणोमुखं प्रधानम् इत्यपश्यत् अतस्त्वे वं किं तत इत्यवाह-तस्माद ब्राह्मणोऽहोरावस्य मंयोगे सन्ध्यामुपास्ते । यस्मादेवं तस्मात् बाहाणशब्दः क्षत्रियवैश्ययोरप्य: पलक्षणन्तयोरपि तत्राधिकारान्म खत्वाचाहोरात्रस्य संयोगे अहोरात्रयोः सन्धौ भव्यत्सन्धयामुपास्ते स ज्योतिषि नश्य दवस्थापनन पूर्वज्योतिषा सहितेन कालेन आज्योतिषो. दर्शनात् आगामिनो ज्योतिषी दर्शनपर्यन्तम् अन्तरालो यः काल; स अस्य सन्धयोपासनस्य काल: सा सन्धमा तदेव सध्यायाः सन्ध्यात्वम् किञ्च साय मासीन उपविष्ट: सध्या भुपास्ते तया सध्यया वीरस्थानं बलवत्स्थानं जयति प्रा. प्रोति। अथ पुनः सन्ध्याकाले अप उदकानि यत् प्रयुङतो जर्व विक्षिपति तत्र तावदूब विग्रुषो विन्दवः वजीभ. वन्ति बजीभुत्ला ता विप्रषो असुरान् प्रति यो मागतान पथन्ति ततो देवा विजयिनो अभवन् । असुरास्तु पराभवन्ति पराभूत्वा ता अभवन् किञ्च व एव मुक्त प्रकारण वेद अस्य वेदितः भ्राटव्य शत्रुरात्ममा स्वेनैव पराभवति ।
तथा सायञ्च प्रातच सन्ध्यां यदुपास्ते तथा द्विविधसन्ध्या. गतस्य वीरस्थानं सततं सर्वदा अविच्छिन्न भवति योऽप्येवं वेद तस्यापि यथोक फलं भवतीत्यर्थः । तथा च तैत्तिरी. यका आमनन्तितस्मादुत्तिष्ठन्तम् अहि तानि रक्षांच्या दित्यं योऽधमन्ति यावदस्त गात्राणि द्रवा एतानि रक्षांसि गायेत् गायनवाभिमन्त्रितेनाम्भसा शाम्यन्ति तदुह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः सध्यायां गायत्वाभिम
For Private and Personal Use Only
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178