Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 250
________________ ६ अध्यायः ] (१४) बुद्धि: - यथा- तगणः इन्द्रवज्रा तगणः जगणः गु० गु० App Al छन्दःशास्त्रम् । S.S. 1- S.S.-1.5. SS यत्रांशु - काक्षेप - विलजि-ता-नां । उपेन्द्रवज्रा प्रथमो मेदः - यथा इन्द्रवंशा जगणः तगणः जगणः གྲུ॰ གྲུ་ AMA pa do - 1. S. 1S.S.11.50/-S-S 1. 3. 15.5.1--1.5.1-5-5 दरीगृ-हद्वार - विलम्बि - बि-म्बा- स्तिरस्क - रिण्यो ज-लदा भवन्ति ॥ तगणः तगणः जगणः रगणः ( कुमारसं० १1१४ ) एवमन्यान्यप्युपजात्युदाहरणानि कुमारसंभवादिकाव्येषु द्रष्टव्यानि । समवृत्तप्रखावे प्रसङ्गादुपजातीनामुपन्यासो लाघवार्थः । केचिदिदं सूत्रं न्यायोपलक्षणपरं व्याचक्षते । तेन वंशस्थ - इन्द्रवंशापादयोरपि संकरादुपजातयो भवन्ति । शालिनी - वातोमपादयोः, अन्येषामपि स्वल्पमेदानां प्रयोगानुसारेणोपजातयो ज्ञेयाः । 5. S. 15.5.1-105.15.1.5 किं बूथ रे ! व्योम - चरा म-हासुराः वंशस्थम् उपेन्द्रवज्रा जगणः १. अत्र वंशस्थेन्द्रवंशयोरपि प्रस्तारे कृते चतुर्दशधा उपजातयो भवन्ति तासां स्वरूपोदाहरणादीनि यथाक्रमं प्रकाश्यन्ते, यथा- जगणः तगणः जगणः रगणः AAAA सगणः जगणः गु० गु० AdA sin sa pla I. S. - S. S. 1-15.1SS यदृच्छ-या किंपुरुषाण-ना-नाम् । उपेन्द्रवज्रा ।•ऽ· j—ऽ• $•11•$•1—इ•1· ऽ मदीय-बाण - वेद-ना हि सा १२५ जगणः तगणः जगणः गु० गु० Anan pla वंशस्थम् जगणः • तगणः जगणः रगणः Mada Ada Ada 1.S. 1-S.S. 115.1-S. 1.5 स्मरारि - सूनुप्र - तिपक्ष - वर्तिनः । वंशस्थम् जगणः तगणः जगणः रगणः sa a 1.50 15.50 11.5.1-50105 धुना क-थं विस्मृतिगोत्र - रीकृता ? ॥ ( कुमारसं० १५/४० )

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322